% Text title : Kashyah Bhairavamahatmyam Kalabhairavamahatmyam % File name : kAshyAHbhairavamAhAtmyamathavAkAlabhairavamAhAtmyam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 11 | 403.2-436॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashyah Bhairavamahatmyam Kalabhairavamahatmyam ..}## \itxtitle{.. काश्याः भैरवमाहात्म्यम् अथवा कालभैरवमाहात्म्यम् ..}##\endtitles ## \- शिवपार्वतीसंवादे \- अशैवं भैरवो वीक्ष्य दावानलसमप्रभः ॥ 403॥ दहिष्यति न सन्देहस्तमशैवं दुरासदम् । अशैवनाशनार्थाय काश्यां श्रीकालभैरवः ॥ 404॥ स्थापितोऽस्ति मया देवि सुरगन्धर्वपूजितः । दृश्यते भैरवः काश्यामशैवप्रलयानलः ॥ 405॥ चतुर्दशेऽपि भुवने तत्तुल्यो नास्ति शासकः । हन्त्यहं ब्रह्मविष्ण्वादीन् क्रोधसङ्कुलितेक्षणः ॥ 406॥ महाकालानलप्रख्यो दुराधर्षो ममाप्ययम् । यातनास्तम्भनिकटे यदा शूलधरः स्थितः ॥ 407॥ तदा ममापि सुभगे दुर्निरीक्षो हि भैरवः । एकोऽप्यनेकधा भूत्वा विश्वरूपोऽतिभीषणः ॥ 408॥ सञ्चरत्यस्त्रहस्तोऽयं यातनास्तम्भवीथिषु । विग्रहं कालनाथस्य प्रज्वलद्भूधरा इव ॥ 409॥ यातनास्तम्भपार्श्वेषु दृश्यन्ते भैरवाः शिवे । अवापुर्भैरवं क्रुद्धं पुरा विष्णुपुरोगमाः ॥ 410॥ ते तत्क्रोधानलहताः निपेतुर्भुवि मूर्च्छिताः । ततस्ते युगपर्यन्तं पतिताः पुनरुत्थिताः ॥ 411॥ शान्ते क्रोधानले नो चेद्यास्यन्ते तेऽपि भस्मताम् । प्रत्याश्रमं प्रतिगृहं प्रविश्यायं तु भैरवः ॥ 412॥ अशैवान्पातयेत्प्राज्ञः शिवार्चनपराङ्मुखान् । भस्मोद्धूलितरुद्राक्षधारणादिपराङ्मुखान् ॥ 413॥ लिङ्गपूजाविहीनांश्च दृष्ट्वा क्रुद्धो भवत्ययम् । तत्क्रोधो विफलो नैव भविष्यति कदाचन ॥ 414॥ यस्मिन् क्रोधोऽस्य तं धोरे पातयत्यस्त्रमण्डले । देवानामपि सर्वेषां शास्ता श्रीकालभैरवः ॥ 415॥ तदन्ये तृणभूतास्तु गन्धर्वा मुनयो नराः । भैरवो भीमवेषोऽयं दुर्निरीक्ष्यः सुरैरपि ॥ 416॥ यदा क्रोधसमाक्रान्तस्तदा द्रष्टुं न शक्यते । अशैवशासकं क्रूरं प्राप्य श्रीकालभैरवम् ॥ 417॥ सुखेन संवसाम्यत्र काश्यां नित्यं वरानने । यदा तु शैवधर्माणां सङ्क्षयः सम्भविष्यति ॥ 418॥ अशैवानां तु दुष्टानां दुःखदो भैरवो भवेत् । अशैवानां तदन्यस्तु शासको न भविष्यति ॥ 419॥ माहात्म्यं भैरवस्येदं समाख्यातं मया शिवे । सर्वपापक्षयकरं पठतां शृण्वतामपि ॥ 420॥ येनेदं पठ्यते प्रातर्माहात्म्यं भैरवस्य तु । न तस्य सर्वथा दुःखं स्वप्नेऽपि कमलानने ॥ 421॥ इदं माहात्म्यममलमादित्याभिमुखो यदि । पठति प्रीतिह्रदयो स न प्राप्नोति यातनाम् ॥ 422॥ बालग्रहादिरोगेषु रक्षाकरममुत्तमम् । कुष्ठापस्माररोगादिविनाशकमपि प्रिये ॥ 423॥ भूर्जपत्रे लिखित्वेदं माहात्म्यं प्रत्यहं शिवे । यः पूजयिष्यति प्राज्ञः स दुःखानि न पश्यति ॥ 424॥ एतन्माहात्म्यमन्त्रैस्तु प्रत्यहं भैरवार्चकैः । प्रीणनीयो भीमरूपो भैरवो भीमविक्रमः ॥ 425॥ कालाष्टम्यां विशेषेण कालभैरवसन्निधौ । तत्प्रादुर्भावमाहात्म्यं पठनीयं प्रयत्नतः ॥ 426॥ शृण्वन् श्रीभैरवस्येमां प्रादुर्भावकथान्नरः । भैरवाचरितः शैवो यातनां नैव पश्यति ॥ 427॥ नित्यं भैरवमाहात्म्यं मन्त्रावर्तनपूर्वकम् । प्रदक्षिणादिकं कार्यं श्रद्धया यातनापहम् ॥ 428॥ श्री कालभैरवे भक्तिः सदा कार्या प्रयत्नतः । पूजनीयोऽन्वहं पूज्यो देवानामपि शासकः ॥ 429॥ देवाश्च सर्वदा भीताः शासकं कालभैरवम् । पूजयन्त्यतियत्नेन प्रत्यहं भीमविक्रमम् ॥ 430॥ भैरवादुग्ररूपाद्धि नान्यः काश्यां प्रकाशकः (प्रशासकः) | अशैवादपरः काश्यां शास्योऽपि न वरानने ॥ 431॥ अशैवं मृतमालोक्य काश्यां भैरवकिङ्कराः । दीर्घतप्तायसैः शस्त्रैस्ताडयन्त्युरुविक्रमाः ॥ 432॥ प्रलयानलसङ्काशो ज्वालामालासमावृतः । कालभैरवकोपाग्निरशैवेन्धनदाहकः ॥ 433॥ ततः काश्यां विशेषेण शिवैकपरदैवतैः । शैवैः स्थातव्यमनिशमशैवैर्न कदाचन ॥ 434॥ कपाली कुण्डली भीमो भैरवो भीमविक्रमः । व्यालोपवीती कवची शूली शूरः शिवप्रियः ॥ 435॥ एतानि दशनामानि पठन् यः प्रणमेत्सदा । शैवः शिवार्चकस्तस्य नास्ति भैरवयातना ॥ 436॥ ॥ इति शिवरहस्यान्तर्गते काश्याः भैरवमाहात्म्यं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 11 | 403\.2\-436|| ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 11 . 403.2-436.. Notes: Śiva ##shiva## reveals to Pārvatī ##pArvatI## the significance of Manifestation and Presence of Bhairava ##bhairava## -- more specifically, Kālabhairava ##kAlabhairava##, and His worship, especially during Kālāṣṭamī ##kAlAShTamI##. Śiva ##shiva## mentions about the ten names (daśanāmānī ##dashanAmAni## that can protect one against the wrath of Bhairava ##bhairava##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}