% Text title : Kashyi Panchakroshiyatropadesham % File name : kAshyipanchakroshIyAtropadesham.itx % Category : shiva, upadesha, advice, shivarahasya, tIrthakShetra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 12 | 194-228॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kashyi Panchakroshiyatropadesham ..}## \itxtitle{.. kAshyi pa~nchakroshIyAtropadesham ..}##\endtitles ## \- शिवपार्वतीसंवादे \- दिनाष्टकेन विधिवत्पश्चक्रोशप्रदक्षिणम् । कर्तव्यमतियत्नेन भक्तिश्रद्धासमन्वितैः ॥ 377॥ मध्ये सर्वेषु तर्थेषु स्नात्वा सम्यग्यथा विधि । श्राद्धं कार्यं प्रयत्नेन स्वाद्वन्नैरतिशोभनैः ॥ 378॥ पूजनीयाः प्रयत्नेन पञ्चक्रोशस्य रक्षकाः । यात्राविघ्नहराः सर्वे वन्दनीयाः प्रयत्नतः ॥ 379॥ सहस्रकोटिलिङ्गानि दिव्यान्यत्यद्भुतानि च । पञ्चक्रोशमहामार्गे ईष्ठन्ति कमलानने ॥ 380॥ बिल्वपत्राक्षताद्यैस्तु तानि यत्नेन सर्वथा । पूजनीयानि लिङ्गानि यथालिङ्गं यथा क्रमम् ॥ 381॥ भैरवाणां गणेशानां दुर्गाणां च वरानने । सङ्ख्या न वर्तते तेषां दर्शनं चातिदुर्लभम् ॥ 382॥ निराहारेण कुर्वन्ति देवगन्धर्वदानवाः । केचिन्मुनीश्वरा दिव्याः पञ्चक्रोशप्रदक्षिणम् ॥ 383॥ पञ्चक्रोशस्य यात्रायां तिलमात्रमपि प्रिये । नातिक्रमेद्यथामार्गं गन्तव्यमपि यत्नतः ॥ 384॥ करसञ्चलनं त्यक्त्वा कृताञ्जलिपुटैः सदा । मौने नैव हि कर्तव्यं पञ्चक्रोश प्रदक्षिणम् ॥ 385॥ मामेव सर्वदा ध्यात्वा शिवमद्व्यमव्ययम् । मत्कथाश्रवणासक्तैस्तत्कर्तव्यं प्रयत्नतः ॥ 386॥ रात्रौ जगरणं कार्यमादिनाष्टकमादरात् । भोजनीयाः प्रयत्नेन शैवा ब्राह्मणपुङ्गवाः ॥ 387॥ ततो ममान्तिकं प्राप्य मामभ्यर्च्य सदाशिवम् । यात्रां निवेद्य शुभदां ततः स्वगृहमाविशेत् ॥ 388॥ प्रति पक्षेऽपिकर्तव्यं पञ्चक्रोशप्रदक्षिणम् । एवं तु स्थूलमार्गेण पञ्चक्रोश प्रदक्षिणम् । यथाकथञ्चित्कर्तव्यं मनुजैरल्प साधनैः ॥ 389॥ यथाशास्त्रं तु तत्कर्तुं देवैरपि न शक्यते । यथाशास्त्रं कृतं चेत्स्यान्मोक्षः स्यादेव तत्क्षणात् ॥ 390॥ ब्रह्मविष्ण्वादयो देवाः पञ्चक्रोश प्रदक्षिणम् । एकवारं यथाशास्त्रं कर्तव्यमिति निर्ययुः ॥ 391॥ साङ्गं प्रत्येकमेकैकं लिङ्गं सम्पूज्य सादरम् । भैरवान् गणपान्सम्यक्पूजयाम इति प्रियात् ॥ 392॥ पञ्चक्रोशस्य यात्रार्थं सङ्कल्प्य विधित्ततः । निर्ययुश्चामराः सर्वे ब्रह्मविष्णु पुरोगमाः ॥ 393॥ प्रत्येकं दिव्यलिङ्गानां कुर्वन्तः पूजनं मुदा । रविरक्ताक्षगन्धर्वाः प्रापुर्विंशतिवत्सरैः ॥ 394॥ ततो विश्रान्तचित्तास्ते प्रत्येकं विस्मयं गताः । यात्रेयं विधिवत्वर्तुं न शक्यत इति प्रिये ॥ 395॥ स्थितानि पश्चाल्लिङ्गनि स्वल्पान्येव पुरः सरम् । बहूनि सन्ति लिङ्गानि दिव्यान्यत्यद्भुतानि च ॥ 396॥ गणेश भैरवादीनां गणनैव न सर्वथा । प्रत्येकं पूजनात्कालो भूयानेव गमिष्यति ॥ 397॥ क्व तावदायुरस्माकं क्वतावत्पादयोर्बलम् । यावद्देशं यथाशास्त्रं पूजनं मोक्षसाधकम् ॥ 398॥ यथाशास्त्रं कृतं चेत्स्यात्पञ्चक्रोश प्रदक्षिणम् । मोक्षोभवति शीघ्रेण तत्तु कर्तुं न शक्यते ॥ 399॥ ॥ इति शिवरहस्यान्तर्गते काश्यां पितृकर्मोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 12 | 194\-228॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 12 . 194-228.. Notes: Śiva ##shiva## details to Pārvatī ##pArvatI## about the regulations and merits of performing the Pañcakrośī Yātrā ##pa~nchakroshI yAtrA##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}