% Text title : Kshama Stotram % File name : kShamAstotram.itx % Category : shiva, shataka % Location : doc\_shiva % Author : parameshvarayogi % Proofread by : Sivakumar Thyagarajan Iyer % Description/comments : 28 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal % Latest update : March 30, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kshama Stotram ..}## \itxtitle{.. kShamAstotram ..}##\endtitles ## OM श्रीमहागणपतये नमः । शुभानामेकान्तं परमशि वपादाब्जयुगलं गुरूणामाचार्यं शिरसि परिभाव्य स्मृतिशतैः । क्षमास्तोत्रं कर्तुं व्यवसितमतेः साहसमिदं सहन्तां सन्तोऽमी भुवि सनकयोगीन्द्रसदृशाः ॥ 1॥ शिव त्वं न प्रीतो यदि मदपराधैककुपित\- स्ततः किं वा स्वामिन् पशुरयमनाथः कलयति । अहो ज्ञातं दैवान्मम तु शरणं ते सहचरी क्षमास्तीत्येतस्याश्चरणकमलं यामि शरणम् ॥ 2॥ अहं जाने सत्यं सततमपराधैकनिलयं मदात्मानं साक्षादपि परशिवोऽपि स्फुटतरम् । तथापि क्षान्ते त्वं कलयसि शिवप्रेमविषयं मुहुर्मां तस्यास्ते किमहमधुना हन्त करवै ॥ 3॥ क्षमे त्वं माता त्वं शिवविभवसम्पत्तिलहरी त्वमानन्दोन्मेषस्फुरणलहरी त्वं परङ्गतिः । त्वमात्मा त्वं विद्या मम तु सकलक्षेमपटली\- त्यहं मत्या धृत्या श्वसिमि कलुषी निर्भयमपि ॥ 4॥ सदाप्याज्ञोल्लङ्घीत्यहह मयि कोपेन भगवान् न कर्तुं किं किं वा स्मरति तदयुक्तं न च मम । त्रायुक्तं मातः स्फुरति मयि वात्सल्यवशतः क्षमे तादृश्यास्ते प्रकृतिरियमेवं विजयते ॥ 5॥ क्षमे दुष्टात्माहं शिव शिव शिवेन श्रुतिमुखा\- न्निषिद्धं यद्यद्वा विहितमुभयोरप्यमुकयोः । विपर्यासं कुर्वे सततमधुना मां स्वजनतो निराकुर्याच्छम्भुर्घटय घटयाम्ब त्वमनिशम् ॥ 6॥ शिवक्षान्ते मां ते पदयुगलदासं पशुपते\- रयोग्यं योग्यं त्वं कलय दयया क्षेमकलया । इदानीं याहीति क्षणमितरचिन्तामुपगता यदि स्याः कस्या वा जननि पुरतो रोदिमि वद ॥ 7॥ पुरारातिक्रोधप्रशमनविधे देवि पुरतो विषीदन्तं भीत्या चरणपतितं पश्यसि न किम् । घिगेतज्जन्मेदं भवति दुरदृष्टं मयि यतः स्वभावो मातस्ते प्रकृतिसुलभाया अपि मृषा ॥ 8॥ हरक्षान्ते किं ते मयि परमसूयास्ति महती क्व गच्छेयं केयं नियतिरहहाम्भोधिपतितम् । मनो ज्वालामालाकुलमनलमद्यैव विशती \- त्यहं मन्ये मातर्जहिहि जहिहीमां करुणया ॥ 9॥ स्मरारिक्रोधाग्निप्रसरभरशान्ते करुणया स्वतो मायावत्त्वात् क्रुधमसकृदादाय झटिति । ममाजस्रं त्रासीकरणचणदौर्भाग्यपटली\- जरत्तृण्याकक्षे क्षिपतु भवतीत्येव वृणवै ॥ 10॥ क्षमे घोरा मूर्तिर्ज्वलति बहुलज्वालजटिली\- कृतक्रोघाटोपस्फुरितनयनालोकविषमा । अहं कम्पे कम्पे भृशमसकृदागस्करतया त्वमेवाद्य प्राणान् विभवमपि पातुं प्रभवसि ॥ 11॥ परं निर्विण्णोऽस्मि त्रिपुरहरकोपप्रशमन\- प्रवृत्त्यामत्यन्तं चपलमतिरालोलनयनः । भवत्याः पादाब्जाकलितमणिमञ्जीरकुहरे निलीयैव क्षान्ते श्वसितुमहमिच्छामि सम्पदि ॥ 12॥ कथङ्कारं लोकाः सुरदनुजदैतेयमनुज\- प्रधाना वर्तन्ते कुशलमुदिताः सम्प्रति किल । इमे सर्वेऽप्यागांस्यपरिमितसङ्ख्यानि दधते स्मृतं क्षान्ते त्वत्तो ननु भवति सौख्यं त्रिजगताम् ॥ 13॥ क्षमे साधारण्यादिममपि समुद्धर्तुमलमि\- त्यवैषि प्रायोऽहं शिव शिव महापापनिकरैः । समुद्भूतस्वात्मा ह्यधिकतरयत्नेन जननि द्रुतं मध्यं बद्धाप्यनिमिषतया तिष्ठतु पुरः ॥ 14॥ यथा मामानन्दस्फुरदमलनेत्राब्जयुगली\- कटाक्षैराप्लाव्य स्मितमधुरवाचा स्मरहरः । अये वत्साजस्रं जगति न बिभीहीति निगदेत् तथा कर्तुं क्षान्ते प्रभवसि दया चेत् तव मयि ॥ 15॥ निषिद्धानुष्ठानैर्जनितमपराधं शमयितुं वृथा प्रायश्चित्ताद्यकरवमनेकैर्जनिशतैः । केयन्तो जायन्ते निमिषसमयेऽप्येतदधिका\- स्ततः शान्ति क्षान्ते कलय सकलानां त्वमधुना ॥ 16॥ यथैव क्षान्ते मे सततमपराधप्रणयिता स्वभावस्तद्वत् ते परमशिवकोपप्रशमनम् । ततः का वा ग्लानिस्तव मम समुद्धारणविधौ किमालोच्यं मातः सुलभहृदयेत्येव वृणवै ॥ 17॥ अये क्षान्ते मातः शिवमनसि कोपेन कलुषे प्रविश्यैनं शीघ्रं स्वगुणनिकरैर्बन्धय दृढम् । प्रसीदेद् देवोऽयं सुलभकरुणत्वादिह पुन\- र्न सन्देहो लेशोऽप्यहमपि सुतीर्णार्तिजलधिः ॥ 18॥ कियन्मे प्रारब्धं प्रभवति कियत् सञ्चितमिदं तृणायैतन्मन्ये स्मरणमपि नागामिनि मम । परं शम्भोरेतज्जनिरसकृदागस्करमभू\- दिति क्षान्ते तप्तं हृदयमिदमेकं तु शमय ॥ 19॥ त्वया स्वाधीनश्चेदखिलभुवनानामधिपतिः क्व संसारो मातर्जननमरणाख्यः प्रभवति । न शङ्केऽतश्चेतस्तव तु नवनीताच्च सुलभं द्रवीभूयात् क्षान्ते मम हृदयसन्तापविसरैः ॥ 20॥ अहं याचे मातस्तव पदसरोजातयुगली\- पुरः पातम्पातं पशुपतिरयं मामपि पशुम् । स्वकीयं मत्वैव व्यपनयतु पाशं करुणया यथा वा क्षान्ते त्वं विरचय तथेत्येव वृणवै ॥ 21॥ कुतश्चिन्तामन्तःक्र् कलयसि हरक्रोधशमन\- क्षमे नाहं शक्तः क्षणमपि च सोढुं विमुखताम् । मदीयं सन्तापं न गणयसि किं वा बहुतरं बतात्यन्तं बालः शिरसि हिमवन्तं वहति किम् ॥ 22॥ कदा वा क्षान्ते त्वं गिरिशहृदयारामपदवी\- मुपस्थातुं सङ्ख्या सह करुणया संज्ञपयसि । इति प्रेम्णा मातर्बत सपदि पश्याम्यनिमिषं यथा कादम्बिन्याः स्फुरणमभितश्चातक शिशुः ॥ 23॥ कदा शम्भुक्षान्ते कुवलयदलश्यामलदया\- कटाक्षैः पश्येस्त्वं पुरभिदपि सन्तुष्टमनसा । स्वकीयं जानीयादिति बहुलचिन्तापरवशं स्वसन्ध्याकर्मादीन्यपि बत विसस्मार हृदयम् ॥ 24॥ कुतो वा माहात्म्यं परशिवगुणानां प्रभवति त्वया सर्वेऽप्येते परमियदुदात्तत्वमहिताः । अहं जाने क्षान्ते विशदमनुकम्पामपि सखीं तथाप्येषा मातस्त्वयि निहितभारा विरमति ॥ 25॥ सखीमाहूय त्वं सपदि परिपृच्छाम्ब करुणां तदा जानास्येतद् वितथमथवा स्यादवितथम् । ततः पश्चाद्वा मां पशुपतिपदाम्भोजशरणं स्वयं कुर्याः क्षान्ते मयि कलितविश्वासलहरी ॥ 26॥ पुरा भर्गक्षान्ते भ्रमशतपरीपाकवशतः पुराणैराम्नायैः शमदमपुरोगैर्बहुविधैः । मदागोऽब्धिं तर्तुं विहितबहुयत्नो बत जडः परिश्रान्तो दैवात् तरणिमवलम्बेऽद्य भवतीम् ॥ 27॥ प्रसन्नत्वं शम्भोर्विलसति कया वेति भुवने विचार्याहं क्षान्ते त्वयि निहितभारोऽस्मि सपदि । कुतो मातः कालं चकितमनसो यापयसि मे मुहूर्तं किं सह्या मम हृदयसन्तापलहरी ॥ 28॥ क्षमे त्वं वैमुख्यं यदि मयि दधास्यम्ब निमिषं पतेयं पातालेऽकटकट निमज्जेयमुदधौ । ततः का वा क्षान्ते मम गतिरिदं चिन्तय मना\- गलं पश्चाद्यन्मां नयसि तदिदं मेऽस्तु कुशलम् ॥ 29॥ यतो घोरां मूर्तिं शमयसि समाश्लिष्य मधुर\- स्मितज्योत्स्नाहृद्यं कलयसि मुखं शाङ्करमतः । शिवा मूर्तिः शम्भोर्भवसि जननीत्येव मनवै ततस्त्वत्तो भिन्नो न भवति शिवः कापि विषये ॥ 30॥ यदा कोपार्भट्याः प्रभवसमयः स्यात् तव तदा प्रभावोन्मेषस्य प्रकटनमहोत्साहसमयः । तदन्यस्मिन् काले किमु महिमलेशोऽपि विदितो भवेद् देवि क्षान्ते विलसति मया सोऽप्यवसरः ॥ 31॥ क्षमाया वश्योऽयं निखिलजगतामीश्वर इति प्रणम्रा देवाद्याः खलु शिवपदाम्भोजयुगले । अये मातः सेयं प्रणतिरभवत् ते ननु ततः प्रपद्ये त्वामेव प्रकृतहरकोपाञ्चपलधीः ॥ 32॥ प्रपद्येऽहं शम्भोः प्रकृतिसुगुणायुष्करकला\- क्षमामास्माकीनान् प्रसभमपराधान् शमयितुम् । क्षणं जाग्रत्वात्मन्यधिकमयभक्त्येन्द्रियगणा भवन्तः पश्चाद्वो भवति सफलं वाञ्छितमपि ॥ 33॥ इयानात्मन्यासः प्रभवतु शिवायैव सकल\- प्रपञ्चव्यापारे विषयविषयीभाववशतः । यदानन्दप्रायं यदपि परमानन्दमयमि\- त्युपात्तं क्षान्ते तज्जननि घटय त्वं पतिपशु ॥ 34॥ इयान् वाञ्छापूरः शृणु जननि सर्वसहपदे स्थितः शम्भुर्देव्या सह वृषभमारुह्य पुरतः । प्रसन्नोऽहं वत्स त्वमपि वरयाभीष्टमिति मां कदा क्षान्ते ब्रूयादिति तदितरं नास्ति मनसि ॥ 35॥ यजेऽहं बुध्येऽहं बहुतपसि तिष्ठाम्यहमिति भ्रमादात्मप्राप्तिं ह्यभिदधति निश्रेयसममी । कथा का वा तस्य त्वमिह विमुखा चेदलमलं महादेवक्षान्ते स्मरतु भवती तानिव न माम् ॥ 36॥ तपस्यात्मद्रोहः सवनविषये जीवहननं वृथा तिष्ठेयं चेदहह सुतरां कर्मविरहः । ततः सर्वत्रापि स्फुरितमपराधं गमयितुं विना त्वां हे क्षान्ते कुशलमवलम्बं न मनवै ॥ 37॥ विना चेत् त्वामेकां सकलमपि लोकप्रयतनं भवेन्मातः सत्यं करकृतमकूपारतरणम् । अहं दैवात् त्वय्याकलितनिजभारोऽस्मि परतो भवक्षान्ते चित्तं तव मम तु भाग्यं कथमिव ॥ 38॥ प्रसादं वाञ्छन्ति प्रबलमपराधं तिरयितुं न मन्यन्ते किं ते निपुणमतयः शास्त्रकुशलाः । इमं तं धीमन्तं जननि मनवै यस्तव पदे प्रान्नः श्रीक्षान्ते सकृदपि भयाविष्टमनसा ॥ 39॥ महादेवस्यैव श्रुतिमतमनुग्राहनिपुणं शिवां मूर्तिं प्राहुः कतिचिदपरे हन्त करुणाम् । अहं मन्ये क्षान्ते त्वमिति सकलानामुपरि ते प्रकाशो मन्तूनां सहनसमये जाग्रति मुहुः ॥ 40॥ दयानाम्नी क्षान्ते तव निजसखी क्काप्यणुतरं न वैमुख्यं कर्त्रीं स्मरति हृदि पत्युर्विमुखताम् । न वैयात्यं तस्या ननु सकलकालेऽपि भवती\- मनुज्ञाप्यैवेयं रमयति शिवं वल्लभमपि ॥ 41॥ तव स्वाधीनाया जननि करुणाया अपि भृशं मदर्थं वक्तव्यं स्मरसि किमु सापत्न्यमसहम् । स्वभावो भज्येत त्रिणयनवशीकारकुहना\- महाविद्ये क्षान्ते तदलमनयेर्ष्याकुलतया ॥ 42॥ मदीयानन्दश्रीमुखकमलसूर्योदयकला हरक्रोधार्भट्या शिव शिव घृणा मूर्च्छितवती । त्वया सञ्जीविन्या सपदि सुखमुज्जीवतुतरा\- मिति क्षान्ते याचे व्यसनमयपाशेन चपलः ॥ 43॥ मनःशल्यं क्षान्ते शृणु दिविषदाराध्यचरणो मदर्थं सम्प्राप्तां दयितदयितां तामपि दयाम् । निराकृत्याप्यागःशतनियुतकोट्यादिगणने प्रवृत्तो हा किं स्यात् त्वमसि परमम्बाम्ब शरणम् ॥ 44॥ न मां त्वं जानासि स्मरहरदयामन्दिरशिला\- बहिर्द्वारप्रान्तस्थितशुनकदासोऽस्मि जननि । किमाब्रह्मस्तम्बान्तमपि समदृष्ट्या निजजनं न पश्येर्हे क्षान्ते मयि विमुखतायां किमु फलम् ॥ 45॥ सदा मातर्ब्रह्मादिभिरपि बहु स्तूयस इति प्रसिद्धिर्व्याप्नोति त्रिजगदपि मन्तुं मम पुनः । स्वभावारिर्देव्या भुवनमपि जित्वा विजयते क्षमे विज्ञाप्यत्वादिदमवदमालोच्यमपरम् ॥ 46॥ कदाचिद् यो मन्तुं विरचयति तस्मै पशुपतिः प्रसीदेत् कारुण्यादिति भवतु नाहं तदुपमः । यतोऽसङ्ख्यान्यागांस्ययि शिवमनस्तापशमन\- प्रभे नित्यं कुर्वे तदिदमवितुं त्वं प्रभवसि ॥ 47॥ मृषा कोपत्रासाज्जननि तव पादाब्जपतितं वितन्यत्वादेतद्व्यसनतरलामीक्षितुमपि । परीहासाद्यत्नो भवति न पुनः सत्यमिति मे ततः क्षान्ते किञ्चिन्निगद् सुमुखः स्यात् तव पतिः ॥ 48॥ अहं क्व ब्रह्माण्डप्रलयभयदाटोपनिटिल\- ज्वलन्नेत्रालोकः क्व नु स भगवानम्ब तदलम् । मनःपूर्वं कोपं मयि पशुपतिनैव कुरुते क्षमे मां सौलभ्यादपि सपदि पातुं प्रभवसि ॥ 49॥ यदण्डे विष्ण्वाद्यैः पशुविजयमत्तैः प्रमुदितं तदण्डं यस्यैकक्षणविकचफालाक्षिनिहतम् । तदीयक्षान्तिस्त्वं किमिति वचनीयाम्ब पशुभि \- र्यथाशक्ति स्तोत्रं कृतमिदमुपाश्रुत्य दयताम् ॥ 50॥ तनुर्घोरा कोपप्रकटनमयी सार्धमुदिता शिवा मूर्तिः शान्तिप्रकटनमयी सार्धमुदिता । तदन्योन्यं साम्यादविरतसमाश्लेषसुभगः शिवः साक्षादास्ते सपदि करुणे त्वं विजयतात् ॥ 51॥ भवान्यापो ज्योतिः पशुपतिरियं शीतकिरणः स सूर्यः सा शान्तिः क्रुदयमिति वेदान्तहृदयम् । तयोरैक्यं साक्षादुदयति सुषुम्नात्मकमह\- स्तदोमोमों क्षान्तिस्तुतिरिति मया पूर्णमुदितम् ॥ 52॥ स्तोत्रं क्षमाविषयमात्मसुखैकहेतुं साक्षाच्चकार परमेश्वरराजयोगी । क्षाम्यन्ति तस्य पठनादपराधकोट्यो निःसंशयं भुवि भवन्ति च मङ्गलानि ॥ 53॥ ॥ इति परमेश्वरयोगिकृतं श्रीक्षमास्तोत्रं सम्पूर्णम् ॥ ## Proofread by Sivakumar Thyagarajan Iyer \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}