% Text title : Kailasachaturdvarasthalinganamavali 1 % File name : kailAsachaturdvArasthalinganAmAvaliH1.itx % Category : shiva, shivarahasya, nAmAvalI % Location : doc\_shiva % Transliterated by : Ruma Dewan % Encoded and proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 40 - कैलासप्राग्द्वारस्थलिण्गाभिधानम् । 1-39॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kailasachaturdvarasthalinganamavali 1 ..}## \itxtitle{.. कैलासचतुर्द्वारस्थलिङ्गनामावलिः 1 ..}##\endtitles ## (कैलासप्राग्द्वारस्थलिङ्गनामावलिः 1) OM कैलासेश्वराय नमः । OM भूतेशाय नमः । OM अम्बिकेश्वराय नमः । OM सूतेश्वराय नमः । OM गणेशेशाय नमः । OM स्कन्देशाय नमः । OM तारकेश्वराय नमः । OM गङ्गेश्वराय नमः । OM नन्दिकेशाय नमः । OM भृङ्गीशाय नमः । OM बाणकेश्वराय नमः । OM चण्डीश्वराय नमः । OM मुण्डि(ञ्जि)केशाय नमः । OM रत्नेशाय नमः । OM गन्धकेश्वराय नमः । OM गर्भेश्वराय नमः । OM वीरेशाय नमः । OM ज्येष्ठेशाय नमः । OM कुसुमेश्वराय नमः । OM वीरभद्रेश्वराय नमः ॥ 20॥ OM कन्दुकेशाय नमः । OM फणीश्वराय नमः । OM सुधेश्वराय नमः । OM गभस्तीशाय नमः । OM रुद्रेशाय नमः । OM भैरवेश्वराय नमः । OM करवीरेश्वराय नमः । OM निषधेशाय नमः । OM वटेश्वराय नमः । OM कच्छपेशाय नमः । OM काश्यपेशाय नमः । OM अवटेशाय नमः । OM घृणीश्वराय नमः । OM कलशेशाय नमः । OM देविकेशाय नमः । OM पद्मेशाय नमः । OM मगधेश्वराय नमः । OM तुण्डेशश्चैव नमः । OM हुण्डेशाय नमः । OM सौरेशाय नमः ॥ 40॥ OM वरुणेश्वराय नमः । OM नैरृतेशाय नमः । OM वैद्युतेशाय नमः । OM मोक्षेशाय नमः । OM दण्डकेश्वराय नमः । OM मण्डलीशाय नमः । OM कुण्डलीशाय नमः । OM खण्डेशाय नमः । OM भाण्डलीश्वराय नमः । OM गण्डेशाय नमः । OM गरुडेशच नमः । OM चन्द्रेशाय नमः । OM मारुतेश्वराय नमः । OM विधीश्वराय नमः । OM सुधीशाय नमः । OM तुण्डकेशाय नमः । OM मुनीश्वराय नमः । OM उमेश्वराय नमः । OM कपर्दीशाय नमः । OM भद्रकर्णेश्वराय नमः ॥ 60॥ OM वेगेश्वराय नमः । OM विष्ण्वीशाय नमः । OM राजेशाय नमः । OM अमरेश्वराय नमः । OM अहिर्बुध्न्येश्वराय नमः । OM जमदग्नीश्वराय नमः । OM विश्वामित्रेश्वराय नमः । OM रावणेशाय नमः । OM बलीश्वराय नमः । OM मनोन्मनीश्वराय नमः । OM सुधाधामेश्वराय नमः । OM मार्ताण्डेशाय नमः । OM ललन्तीशाय नमः । OM स्वर्लीनेशाय नमः । OM ध्रुवेश्वराय नमः । OM गन्धर्वेशाय नमः । OM विश्वेशाय नमः । OM पारिभद्रेश्वराय नमः । OM गर्भेशाय नमः । OM मरुधन्वीशाय नमः ॥ 80॥ OM तोरणेशाय नमः । OM धृतीश्वराय नमः । OM उत्पलेशाय नमः । OM महेन्द्रेशाय नमः । OM स्थाण्वेशाय नमः । OM भरितेश्वराय नमः । OM अनन्तेशाय नमः । OM कर्दमेशाय नमः । OM मृडेशाय नमः । OM बभ्रुकेश्वराय नमः । OM वागुरीशाय नमः । OM वर्मकेशाय नमः । OM पटभद्रेश्वराय नमः । OM श्रामरेशाय नमः । OM मृगेन्द्रेशाय नमः । OM हिरण्येशाय नमः । OM पवीश्वराय नमः । OM आग्नीध्रीशाय नमः । OM सन्नतीशाय नमः । OM बृहतीशाय नमः ॥ 100॥ OM रणेश्वराय नमः । OM किरातेशाय नमः । OM गर्जकेशाय नमः । OM वेणुदारेश्वराय नमः । OM जयन्तेशाय नमः । OM मध्यमेशाय नमः । OM सङ्गमेशाय नमः । OM अगतीश्वराय नमः । OM विद्युद्गरर्भेश्वराय नमः । OM त्रिपुरेशाय नमः । OM हरीश्वराय नमः । OM बलप्रमथनेशाय नमः । OM सर्वभूतदमेश्वराय नमः । OM उशीनरेश्वराय नमः । OM गर्गेशाय नमः । OM मन्त्रकेश्वराय नमः । OM तन्त्रेश्वराय नमः । OM सामकेशाय नमः । OM व्योमकेशाय नमः । OM दिगीश्वराय नमः ॥ 120॥ OM कपालमोचनाय नमः । OM ईशानाय नमः । OM मणिगर्भेश्वराय नमः । OM जातुकर्णेश्वराय नमः । OM नृगेशाय नमः । OM पाटलेश्वराय नमः । OM कर्णिकेशश्छत्रकेशाय नमः । OM पिङ्गलेशाय नमः । OM शिलेश्वराय नमः । OM मध्वीश्वराय नमः । OM वामकेशाय नमः । OM यौवनेशाय नमः । OM स्थिरेश्वराय नमः । OM भ्रान्तीश्वराय नमः । OM जह्नुकेशाय नमः । OM गोमेदेशाय नमः । OM अखिलेश्वराय नमः । OM विशालेशाय नमः । OM सिह्मिकेशाय नमः । OM घण्टाकर्णेश्वराय नमः ॥ 140॥ OM व्याघ्रेशाय नमः । OM जम्बुकेशाय नमः । OM ललितेशाय नमः । OM धृतीश्वराय नमः । OM वेदेश्वराय नमः । OM दिण्डिकेशाय नमः । OM कहोलेशाय नमः । OM ध्वनीश्वराय नमः । OM बिन्दुकेशाय नमः । OM गण्डकीशाय नमः । OM नर्मदेशाय नमः । OM अनिलेश्वराय नमः । OM पिचण्डिलेश्वराय नमः । OM अत्रीशाय नमः । OM कनकेशाय नमः । OM अध्वरेश्वराय नमः । OM सद्योजातेश्वराय नमः । OM कुलिशेशाय नमः । OM प्लवेश्वराय नमः । OM सोमेश्वराय नमः ॥ 160॥ OM वारुणेशाय नमः । OM शरभेशाय नमः । OM जटेश्वराय नमः । OM भागकारेश्वराय नमः । OM मुग्धकेशाय (मुक्तकेशाय) नमः । OM रोगेश्वराय नमः । OM भल्लूकेशाय नमः । OM विरागेशाय नमः । OM क्रथनेशाय नमः । OM धनेश्वराय नमः । OM उरगेशाय नमः । OM कठोरेशाय नमः । OM दर्दुरेशाय नमः । OM वरीश्वराय नमः । OM क्षिप्रेश्वराय नमः । OM दाल्भ्येशाय नमः । OM विनतेशाय नमः । OM शशीश्वराय नमः । OM ककुदेशाय नमः । OM मुकुन्देशाय नमः ॥ 180॥ OM भवानीशाय नमः । OM शनीश्वराय नमः । OM वृषभेशाय नमः । OM धेनुकेशाय नमः । OM संवर्तेशाय नमः । OM कणेश्वराय नमः । OM ऋक्षेश्वरच नमः । OM चन्द्रेशाय नमः । OM मत्स्येशाय नमः । OM भावनेश्वराय नमः । OM तुरङ्गेशाय नमः । OM मतङ्गेशाय नमः । OM कणादेशाय नमः । OM भगीश्वराय नमः । OM जलन्धरेश्वराय नमः । OM श्वेताश्वेशाय नमः । OM पिकेश्वराय नमः । OM रैभ्येशाय नमः । OM मुचुकुन्देशाय नमः । OM कङ्कणेशाय नमः ॥ 200॥ OM प्रथेश्वराय नमः । OM विद्याधरेशाय नमः । OM नीलेशाय नमः । OM कक्षीबेशाय नमः । OM प्रभेश्वराय नमः । OM मरुतेशाय नमः । OM कुर्तीशाय नमः । OM स्वर्गेशाय नमः । OM मलयेश्वराय नमः । OM मङ्कणेशाय नमः । OM जागतीशाय नमः । OM विबुधेशाय नमः । OM गिरीश्वराय नमः । OM चर्वणेशाय नमः । OM निघूर्णेशाय नमः । OM गोरक्षाय नमः । OM गजेश्वराय नमः । OM कन्दर्पेशाय नमः । OM सूर्यकेशाय नमः । OM पुष्टेशाय नमः ॥ 220॥ OM तुष्टकेश्वराय नमः । OM विनायकेश्वराय नमः । OM मणिकण्ठेश्वराय नमः । OM रन्ध्रेशाय नमः । OM पार्वतीशाय नमः । OM विद्रुमेशाय नमः । OM लतेश्वराय नमः । OM विरिञ्चीशाय नमः । OM भद्रकेशाय नमः । OM प्रसन्नेशाय नमः । OM विशेश्वराय नमः । OM भारभूतेश्वराय नमः । OM लोकेशाय नमः । OM प्राणिकेश्वराय नमः । OM अन्धकेशाय नमः । OM मुक्तिकेशाय नमः । OM हरिकेशाय नमः । OM ऋषीश्वराय नमः । OM गारुडेशाय नमः । OM पतङ्गेशाय नमः ॥ 240॥ OM कन्येशाय नमः । OM धवलेश्वराय नमः । OM जातुकर्णेश्वराय नमः । OM गन्धभद्रेश्वराय नमः । OM चक्रेश्वराय नमः । OM अरुणेशाय नमः । OM अप्याय नमः । OM दाल्भ्येशाय नमः । OM खगेश्वराय नमः । OM त्रियम्बकेश्वराय नमः । OM गौतमेशाय नमः । OM खलेश्वराय नमः । OM वितण्डेशाय नमः । OM कण्ठेशाय नमः । OM वराहेशाय नमः । OM कुलेश्वराय नमः । OM केदारेशाय नमः । OM फलेशाय नमः । OM किन्नरेशाय नमः । OM अमृतेश्वराय नमः ॥ 260॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासचतुर्द्वारस्थलिङ्गनामावलिः 1 \- कैलासप्राग्द्वारस्थलिङ्गनामावलिः ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 40 \- कैलासप्राग्द्वारस्थलिङ्गाभिधानम् । 1\-39॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 40 - कैलासप्राग्द्वारस्थलिन्गाभिधानम् . 1-39.. Notes: The nāmāvalī ##nAmAvaliH ## is derived from the stotram ##stotram ## where Īśvara ##Ishvara ## lists the names of the several Śivaliṅga-s ##shivali~Nga ## around Kailāsa ##kailAsa ## in the Four Cardinal direction - among which are the Śivaliṅga-s ##shivali~Nga ## at the Eastern Gate that spanning from īśanakoṇa ##IshAnakoNa ## (North East) to the analakoṇa ##analakoNa ## (South East). He mentions to Devī ##devI##; at the conclusion of the list of the Northen Gate, the merits of worshipping and reciting the names of all of the four groups of Śivaliṅga-s ##shivali~Nga##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}