% Text title : Kailasachaturdvarasthalinganamavali 2 % File name : kailAsachaturdvArasthalinganAmAvaliH2.itx % Category : shiva, shivarahasya, nAmAvalI % Location : doc\_shiva % Transliterated by : Ruma Dewan % Encoded and proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 41 - कैलासदक्षिणद्वारलिण्गाभिधानम् । 2-44॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kailasachaturdvarasthalinganamavali 2 ..}## \itxtitle{.. कैलासचतुर्द्वारस्थलिङ्गनामावलिः 2 ..}##\endtitles ## (कैलासदक्षिणद्वारस्थलिङ्गनामावलिः 2) OM अघोरेशाय नमः । OM कपालीशाय नमः । OM कुक्कुरेशाय नमः । OM अनलेश्वराय नमः । OM इन्द्रेश्वराय नमः । OM यमेशाय नमः । OM नैरृतीशाय नमः । OM नभेश्वराय नमः । OM उदावर्तीश्वराय नमः । OM दक्षिणावर्तकेश्वराय नमः । OM विकुण्ठेशाय नमः । OM कुठारेशाय नमः । OM मानवेशाय नमः । OM कुलेश्वराय नमः । OM जापकेशाय नमः । OM मौलिकेशाय नमः । OM अर्जुनेशाय नमः । OM कनीश्वराय नमः । OM भगदन्तेश्वराय नमः । OM नहुषेशाय नमः ॥ 20॥ OM अमृतेश्वराय नमः । OM तङ्गणेशाय नमः । OM सन्धीशाय नमः । OM मध्यमेशाय नमः । OM गलेश्वराय नमः । OM विद्येश्वराय नमः । OM पन्नगेशाय नमः । OM क्रथनेशाय नमः । OM निशेश्वराय नमः । OM दिवोदासेश्वराय नमः । OM राथीरथेशाय नमः । OM शौनकेश्वराय नमः । OM गणभद्रेश्वराय नमः । OM शेषेशाय नमः । OM वासुकीश्वराय नमः । OM शङ्खपालेश्वराय नमः । OM चित्रगुप्तेश्वराय नमः । OM दण्डपाणीश्वराय नमः । OM दुर्गेशाय नमः । OM सारसेश्वराय नमः ॥ 40॥ OM हंसेश्वराय नमः । OM मयूरेशाय नमः । OM चक्रवाकेश्वराय नमः । OM मन्थानेशाय नमः । OM मन्मथेशाय नमः । OM रतीशाय नमः । OM गन्धकेश्वराय नमः । OM भाण्डीरेशाय नमः । OM वनेशाय नमः । OM पुरन्ध्रीशाय नमः । OM फलेश्वराय नमः । OM कारणेशाय नमः । OM तारणेशाय नमः । OM कृत्तिवासेश्वराय नमः । OM जनार्दनेशाय नमः । OM विश्वेशाय नमः । OM महाकालेश्वराय नमः । OM सरस्वतीशाय नमः । OM लक्ष्मीशाय नमः । OM शचीशाय नमः । OM शक्रकेश्वराय नमः ॥ 60॥ OM पुलहेशाय नमः । OM पुलस्त्येशाय नमः । OM वृद्धकालेश्वराय नमः । OM भारद्वाजेश्वराय नमः । OM सागरेशाय नमः । OM रमेश्वराय नमः । OM विलेखनेश्वराय नमः । OM चित्रेशाय नमः । OM बिल्वेशाय नमः । OM पादकेश्वराय नमः । OM पिण्डारेशाय नमः । OM वसीशाय नमः । OM तिलकेशाय नमः । OM ध्रुवेश्वराय नमः । OM भवेश्वराय नमः । OM अर्णवेशाय नमः । OM क्षीभ्रणीशाय नमः । OM दलेश्वराय नमः । OM करन्धमेशाय नमः ॥ 80॥ OM कृष्णेशाय नमः । OM रमेशाय नमः । OM कैर्ण(पर्ण)केश्वराय नमः । OM गङ्गाधरेशाय नमः । OM मौनेशाय नमः । OM कुरुभद्रेश्वराय नमः । OM कन्दलेशाय नमः । OM सालेशायस्तालेशाय नमः । OM बिल्वकेश्वराय नमः । OM अप्सरेशाय नमः । OM मोक्षकेशाय नमः । OM भूदारेशाय नमः । OM पथेश्वराय नमः । OM विराधेशाय नमः । OM कोङ्कणेशाय नमः । OM रभसेशाय नमः । OM चलेश्वराय नमः । (?? अचलेश्वराय) OM हरिद्रेशाय नमः । OM कुङ्कुमेशाय नमः । OM नरकोत्तारणेश्वराय नमः ॥ 100॥ OM सुखेश्वराय नमः । OM ज्ञानकेशाय नमः । OM भक्तीशाय नमः । OM मुक्तिकेश्वराय नमः । OM ऋणमोचेश्वराय (ऋणमोचनेशाय) नमः । OM धर्मेशाय नमः । OM कान्तीशाय नमः । OM पावनेश्वराय नमः । OM पवनेशाय नमः । OM पुरञ्जेशाय नमः । OM गोकर्णेशाय नमः । OM वटेश्वराय नमः । OM शालिकेशाय नमः । OM विशालेशाय नमः । OM वीतिहोत्रेश्वराय नमः । OM विश्वेश्वराय नमः । OM भीमेशाय नमः । OM शङ्करेशाय नमः । OM अमितेश्वराय नमः । OM पारिजातेश्वराय नमः ॥ 120॥ OM मन्दारेशाय नमः । OM जटेश्वराय नमः । OM त्रिजटेशाय नमः । OM शिखण्डीशाय नमः । OM बर्हीशाय नमः । OM पनसेश्वराय नमः । OM फणामणीश्वराय नमः । OM रामेशाय नमः । OM लक्ष्मणेश्वराय नमः । OM अरुन्धतीशाय नमः । OM वागीशाय नमः । OM पद्मगर्भेश्वराय नमः । OM हरिन्मणीशाय नमः । OM भक्ष्येशाय नमः । OM कुशलीशाय नमः । OM तरीश्वराय नमः । OM उद्दालकेश्वराय नमः । OM नक्तञ्चरेशाय नमः । OM अपर्णकेश्वराय नमः । OM शाण्डिल्येशाय नमः ॥ 140॥ OM छागलेशाय नमः । OM निरिच्छेशाय नमः । OM कुशेश्वराय नमः । OM दूर्वेश्वराय नमः । OM अनमित्रेशाय नमः । OM कर्कन्धेशाय नमः । OM अगुणेश्वराय नमः । OM कुरुविन्देश्वराय नमः । OM पट्टीशाय नमः । OM कुटजेश्वराय नमः । OM श्रीशैलेशाय नमः । OM गणेशाय नमः । OM हरिद्वारेश्वराय नमः । OM गङ्गाद्वारेश्वराय नमः । OM कुरुक्षेत्रेश्वराय नमः । OM सुराभाण्डेश्वराय नमः । OM ययातीशाय नमः । OM कुथेश्वराय नमः । OM वाराणसीश्वराय नमः । OM विमुक्तेश्वराय नमः ॥ 160॥ OM कालहस्तीश्वराय नमः । OM विष्णुचक्रप्रदेश्वराय नमः । OM रोमन्थेशाय नमः । OM अगस्त्येशाय नमः । OM मालवेशाय नमः । OM भगेश्वराय नमः । OM अङ्कोलेशाय नमः । OM प्रधानेशाय नमः । OM मारुतेशाय नमः । OM भवेश्वराय नमः । OM नक्षत्रेशाय नमः । OM तालकेशाय नमः । OM भल्लिकेशाय नमः । OM कुहेश्वराय नमः । OM रोगहारीश्वराय नमः । OM त्रिजटेशाय नमः । OM घनेश्वराय नमः । OM सुपर्णेशाय नमः । OM ताण्डवेशाय नमः । OM मण्डलेशाय नमः ॥ 180॥ OM मतीश्वराय नमः । OM तक्षकेशाय नमः । OM प्रवालेशाय नमः । OM हरिभद्रेश्वराय नमः । OM विरोधेशाय नमः । OM तुम्बुरेशाय नमः । OM नारदेशाय नमः । OM गरेश्वराय नमः । OM रम्येश्वराय नमः । OM विद्रुमेशाय नमः । OM कर्दमेशाय नमः । OM तृणेश्वराय नमः । OM शूलटङ्केश्वराय नमः । OM छद्मकेशाय नमः । OM वलीश्वराय नमः । OM मरुधामेश्वराय नमः । OM सिन्धूरेशाय नमः । OM घृणीश्वराय नमः । OM व्रातेश्वराय नमः । OM प्रयागेशाय नमः ॥ 200॥ OM प्रतिष्ठानपुरेश्वराय नमः । OM गोदावरीश्वराय नमः । OM ताम्रपर्णीश्वराय नमः । OM मरुद्वृधेश्वराय नमः । OM पम्पेशाय नमः । OM पङ्किलेश्वराय नमः । OM फेनेशाय नमः । OM बुद्बुदेशाय नमः । OM आवर्तेशाय नमः । OM सुमेश्वराय नमः । OM कुलेश्वराय नमः । OM विराटेशाय नमः । OM पलाशेशाय नमः । OM स्थितीश्वराय नमः । OM प्रलयेशाय नमः । OM जाग्रदीशाय नमः । OM त्रिलोकेशाय नमः । OM क्षितीश्वराय नमः । OM पञ्चकेशाय नमः । OM व्रतीशाय नमः ॥ 220॥ OM यज्ञेशाय नमः । OM दुम्बरेश्वराय नमः । OM बालीशाय नमः । OM पालीशाय नमः । OM पलीशाय नमः । OM बभ्रवेश्वराय नमः । OM गन्धद्वारेश्वराय नमः । OM घण्टेशाय नमः । OM वरुणेश्वराय नमः । OM प्रभासेशाय नमः । OM पुष्करेशाय नमः । OM रुद्रकोटीश्वराय नमः । OM वल्मीकेशाय नमः । OM सुन्दरेशाय नमः । OM तृणज्योतीश्वराय नमः । OM गायत्रीशाय नमः । OM सवित्रीशाय नमः । OM कालद्वारेश्वराय नमः । OM तुङ्गेशाय नमः । OM भीमचण्डेशाय नमः ॥ 240॥ OM रत्नगर्भेश्वराय नमः । OM देवेश्वराय नमः । OM हीरकेशाय नमः । OM रन्तिदेवेश्वराय नमः । OM कालञ्जरेश्वराय नमः । OM अब्धीशाय नमः । OM पैप्पलादेश्वराय नमः । OM गन्धर्वेशाय नमः । OM त्रिशूलेशाय नमः । OM रजनीशाय नमः । OM दिनेश्वराय नमः । OM चित्रघण्टेश्वराय नमः । OM द्वारपीठेश्वराय नमः । OM त्रिकूटेशाय नमः । OM मङ्गलेशाय नमः । OM अमलकेश्वराय नमः । OM मुद्रेशाय नमः । OM ताटकेशाय नमः । OM त्रिदण्डीशाय नमः । OM अगजेश्वराय नमः ॥ 260॥ OM कात्यायनीश्वराय नमः । OM याज्ञवल्क्येश्वराय नमः । OM त्वष्ट्रेशाय नमः । OM विश्वकर्मेशाय नमः । OM यमेशाय नमः । OM रथकेश्वराय नमः । OM वसुन्धरेश्वराय नमः । OM क्षौमेशाय नमः । OM नालकेश्वराय नमः । OM मित्रेश्वराय नमः । OM कर्त्रीशाय नमः । OM कण्ठेशाय नमः । OM काव्येशाय नमः । OM विबुधेश्वराय नमः । OM भौमेश्वराय नमः । OM भर्तृकेशाय नमः । OM करहट्टेश्वराय नमः । OM गृध्रेशाय नमः । OM कङ्कतीशाय नमः । OM स्वर्णदेश्वराय नमः ॥ 280॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासचतुर्द्वारस्थलिङ्गनामावलिः 2 \- कैलासदक्षिणद्वारस्थलिङ्गनामावलिः ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 41 \- कैलासदक्षिणद्वारलिङ्गाभिधानम् । 2\-44॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 41 - कैलासदक्षिणद्वारलिन्गाभिधानम् . 2-44.. Notes: The nāmāvalī ##nAmAvaliH ## is derived from the stotram ##stotram ## where Īśvara ##Ishvara ## lists the names of the several Śivaliṅga-s ##shivali~Nga ## around Kailāsa ##kailAsa ## in the Four Cardinal direction - among which are the Śivaliṅga-s ##shivali~Nga ## at the Southern Gate spanning from āgneyakoṇa ##AgneyakoNa ## (South East) to the nairṛtyakoṇa ##nairR^ityakoNa ## (South West). He mentions to Devī ##devI##; at the conclusion of the list of the Northen Gate, the merits of worshipping and reciting the names of all of the four groups of Śivaliṅga-s ##shivali~Nga##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}