% Text title : Kailasachaturdvarasthalinganamavali 3 % File name : kailAsachaturdvArasthalinganAmAvaliH3.itx % Category : shiva, shivarahasya, nAmAvalI % Location : doc\_shiva % Transliterated by : Ruma Dewan % Encoded and proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 42 - कैलासपश्चिमद्वारलिण्गाभिधानम् । 2-42॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kailasachaturdvarasthalinganamavali 3 ..}## \itxtitle{.. कैलासचतुर्द्वारस्थलिङ्गनामावलिः 3 ..}##\endtitles ## (कैलासपश्चिमद्वारस्थलिङ्गनामावलिः 3) OM तत्पूरुषेशाय नमः । OM स्थाण्वीशाय नमः । OM पैङ्गेशाय नमः । OM रुडजेश्वराय नमः । OM साल्वेश्वराय नमः । OM स्थानकेशाय नमः । OM वैनतेशाय नमः । OM सलेश्वराय नमः । OM मुसलेशाय नमः । OM हाटकेशाय नमः । OM रुद्रधन्वीश्वराय नमः । OM ज्वरापहारकेशाय नमः । OM अक्षयहरेश्वराय नमः । OM प्राणेशाय नमः । OM विदर्भेशाय नमः । OM देवेशाय नमः । OM अचलेश्वराय नमः । OM अनङ्गेशाय नमः । OM शम्बरेशाय नमः । OM उग्रेशाय नमः ॥ 20॥ OM धान्यकेश्वराय नमः । OM बलाशशीश्वराय नमः । OM घनघोषेश्वराय नमः । OM वेदगर्भश्वराय नमः । OM ओङ्कारेशाय नमः । OM शिखीश्वराय नमः । OM गदाधरेश्वराय नमः । OM बिल्वमूलेश्वराय नमः । OM सूत्रेश्वराय नमः । OM भारतीशाय नमः । OM तुङ्गभद्रेश्वराय नमः । OM सनातनेशाय नमः । OM वैद्येशाय नमः । OM कुलिङ्गेशाय नमः । OM प्रजेश्वराय नमः । OM माण्डव्येशाय नमः । OM अम्बकेशाय नमः । OM बोधेशाय नमः । OM विघसेश्वराय नमः । OM प्रघसेशाय नमः ॥ 40॥ OM ऋभ्वीशाय नमः । OM गणगीतेश्वराय नमः । OM शुक्लेश्वराय नमः । OM प्रसिद्धेशाय नमः । OM सिद्धेशाय नमः । OM शनीश्वराय नमः । OM पक्षीशाय नमः । OM पत्रिकेशाय नमः । OM कुलीशाय नमः । OM अवनीश्वराय नमः । OM पर्वेश्वराय नमः । OM पर्वतेशाय नमः । OM सर्वेशाय नमः । OM कान्तिकेश्वराय नमः । OM बर्हिध्वजेश्वराय नमः । OM कपोतेशाय नमः । OM खणीश्वराय नमः । OM शतेश्वराय नमः । OM रोमकेशाय नमः । OM काव्येशाय नमः ॥ 60॥ OM वर्षकेश्वराय नमः । OM सोमनन्दीश्वराय नमः । OM त्रिफलीशाय नमः । OM खरेश्वराय नमः । OM हनेहतीश्वराय (हनहेतीश्वराय) नमः । OM शतर्चेशाय नमः । OM भवेश्वराय नमः । OM विडूरथेश्वराय नमः । OM करम्भीशाय नमः । OM स्रुवेश्वराय नमः । OM गणेश्वराय नमः । OM वर्धिकेशाय नमः । OM सद्ध्रीशाय नमः । OM क्रिककेश्वराय नमः । OM चित्रव्याधेश्वराय नमः । OM रौप्येशाय नमः । OM बन्धकेश्वराय नमः । OM पशुतीशाय नमः । OM भयहारीश्वराय नमः । OM जन्महारीश्वराय नमः ॥ 80॥ OM दुःखहारीश्वराय नमः । OM ब्रह्मयोनीश्वराय नमः । OM विष्णुगर्भेश्वराय नमः । OM रुद्रलोमेश्वराय नमः । OM चेन्द्रधामेश्वराय नमः । OM चन्द्रचूडेश्वराय नमः । OM अग्निगर्भेश्वराय नमः । OM वायवीशाय नमः । OM जलेशाय नमः । OM मेघेशाय नमः । OM वैद्युदेश्वराय नमः । OM अमोदेशाय नमः । OM तित्तिरीशाय नमः । OM द्यावाभूमीश्वराय नमः । OM गजाजिनधरेशाय नमः । OM नरसिह्मेश्वराय नमः । OM औपासनेश्वराय नमः । OM हव्येशाय नमः । OM गणकेश्वराय नमः । OM कर्णिकेशाय नमः ॥ 100॥ OM दधीचेशाय नमः । OM झङ्केशाय नमः । OM कर्कटीश्वराय नमः । OM जाबालेशाय नमः । OM सुबालेशाय नमः । OM पुरहारेश्वराय नमः । OM ऋग्वेदेशाय नमः । OM अथर्वकेशाय नमः । OM पुराणेशाय नमः । OM वशीश्वराय नमः । OM इतिहासेश्वराय नमः । OM धर्मसारेश्वराय नमः । OM साङ्ख्येश्वराय नमः । OM योगेशाय नमः । OM मौलीशाय नमः । OM पालिकेश्वराय नमः । OM कुजम्भेशाय नमः । OM जम्भेशाय नमः । OM राजराजेश्वराय नमः । OM कौथुमीशाय नमः ॥ 120॥ OM विशाखेशाय नमः । OM स्कन्नेशाय नमः । OM फलिकेश्वराय नमः । OM कदलीशाय नमः । OM पृष्टकीशाय नमः । OM पृथ्वीशाय नमः । OM कार्मुकेश्वराय नमः । OM अन्तरिक्षेश्वराय नमः । OM मैत्रेशाय नमः । OM कुमुदेश्वराय नमः । OM उदावसेश्वराय नमः । OM मल्लेशाय नमः । OM ब्रह्मकेश्वराय नमः । OM तरङ्गेशाय नमः । OM कुरङ्गेशाय नमः । OM मकरन्देश्वराय नमः । OM सुधाधरेश्वराय नमः । OM धृतकेशेश्वराय नमः । OM व्यालेश्वराय नमः । OM वितर्केशाय नमः ॥ 140॥ OM काननेशाय नमः । OM मुनीश्वराय (तिमीश्वराय) नमः । OM भद्रमालेश्वराय नमः । OM केतुमालेश्वराय नमः । OM मन्दरेशाय नमः । OM विन्ध्यकेशाय नमः । OM हिमेशाय नमः । OM नीलकेश्वराय नमः । OM महेन्द्रेशाय नमः । OM कर्मकेशाय नमः । OM ऋत्वीशाय नमः । OM धूननेश्वराय नमः । OM वीतहव्येश्वराय नमः । OM अश्वत्थामेश्वराय नमः । OM शिशिरेशाय नमः । OM तीर्थकेशाय नमः । OM हिमेशाय नमः । OM नीलकेश्वराय नमः । OM महेन्द्रेशाय नमः । OM कर्मकेशाय नमः ॥ 160॥ OM त्रिनवेशाय नमः । OM अब्जकेश्वराय नमः । OM अपस्मारहरेशाय नमः । OM सोमचण्डीश्वराय नमः । OM मार्गसहायशाय नमः । OM देवीशाय नमः । OM अरुणजेश्वराय नमः । OM ज्वलनेशाय नमः । OM पावकेशाय नमः । OM आङ्गिरसेश्वराय नमः । OM दक्षेश्वराय नमः । OM विदक्षेशाय नमः । OM मैनाकेशाय नमः । OM सतीश्वराय नमः । OM प्रमथेशाय नमः । OM प्रमाथीशाय नमः । OM भोजेशाय नमः । OM विक्रमेश्वराय नमः । OM ईड्येश्वराय नमः । OM याज्येशाय नमः ॥ 180॥ OM कर्णवेधेश्वराय नमः । OM तर्णकेशाय नमः । OM पाण्डरेशाय नमः । OM मेघवाहेश्वराय नमः । OM कनिष्ठेशाय नमः । OM ज्येष्ठेशाय नमः । OM तम्रेशाय नमः । OM शौनकेश्वराय नमः । OM अनाहतेश्वराय नमः । OM पीतेशाय नमः । OM धूम्रकेश्वराय नमः । OM बन्धमोचनकेशाय नमः । OM शतेश्वराय नमः । OM भ्रमरेशाय नमः । OM काण्ठकेशाय नमः । OM द्रुमचण्डीश्वराय नमः । OM विशालाक्षेश्वराय नमः । OM वसन्तेशाय नमः । OM खगेश्वराय नमः । OM गजासुरहरेशाय नमः ॥ 200॥ OM नीलकण्ठेश्वराय नमः । OM सुमित्रावरुणेशाय नमः । OM कलहंसेश्वराय नमः । OM सावित्रीशाय नमः । OM गोमतीशाय नमः । OM गोनर्देशाय नमः । OM वृषेश्वराय नमः । OM गतिप्रदेश्वराय नमः । OM व्यासेशाय नमः । OM गोलकेश्वराय नमः । OM महाभूतेश्वराय नमः । OM रसेशाय नमः । OM गन्धकेश्वराय नमः । OM बाडबेशाय नमः । OM भटेशाय नमः । OM सर्वप्राणातिगेश्वराय नमः । OM तटातकेश्वराय नमः । OM गर्भकोशेश्वराय नमः । OM तोरणेशाय नमः । OM रथीशाय नमः ॥ 220॥ OM तपेशाय नमः । OM शशीश्वराय नमः । OM दुन्दुभीशाय नमः । OM सिन्धुरेशाय नमः । OM जवनेशाय नमः । OM कृपेश्वराय नमः । OM कृषीश्वराय नमः । OM वीरभद्रेश्वराय नमः । OM कर्णदारेश्वराय नमः । OM ताम्रध्वजेश्वराय नमः । OM कोविदारेश्वराय नमः । OM शतद्रुतीश्वराय नमः । OM महारोगहरेश्वराय नमः । OM कामदानेश्वराय नमः । OM बिल्वादेशाय नमः । OM निमीश्वराय नमः । OM रुद्रेशाय नमः । OM नागकेशाय नमः । OM तारणेशाय नमः । OM अम्बिकेश्वराय नमः ॥ 240॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासचतुर्द्वारस्थलिङ्गनामावलिः 3 \- कैलासपश्चिमद्वारस्थलिङ्गनामावलिः ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 42 \- कैलासपश्चिमद्वारलिङ्गाभिधानम् । 2\-42॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 42 - कैलासपश्चिमद्वारलिन्गाभिधानम् . 2-42.. Notes: The nāmāvalī ##nAmAvaliH ## is derived from the stotram ##stotram ## where Īśvara ##Ishvara ## lists the names of the several Śivaliṅga-s ##shivali~Nga ## around Kailāsa ##kailAsa ## in the Four Cardinal direction - among which are the Śivaliṅga-s ##shivali~Nga ## at the Western Gate. He mentions to Devī ##devI##; at the conclusion of the list of the Northen Gate, the merits of worshipping and reciting the names of all of these Śivaliṅga-s ##shivali~Nga##.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}