% Text title : Kailasa Darshanamahima VarNanam % File name : kailAsadarshanamahimavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | bhavAkhyaH dvitIyAMshaH | adhyAyaH 25 | 34-57|| % Latest update : September 15, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivalingakshetranyevam Kailasadarshanamahimavarnanam ..}## \itxtitle{.. shivali~NgakShetrANyevaM kailAsadarshanamahimavarNanam ..}##\endtitles ## || himAvanprati IshvaraproktaM shivali~NgakShetrANyevaM kailAsadarshanamahimavarNanam || (shivarahasyAntargate kailAsadarshanam \- 5) IshvaraH (uvAcha) dR^iShTaH kailAsashailo me tvayA nagavarottama | dR^iShTAni shivali~NgAni sarvapApaharANyaga || 25\.34|| kATyarbudAni li~NgAni gopurANyatra sattama | prAsAdavarasaudhAshcha kiM dR^iShTA maNTapAvaliH || 25\.35|| sarAMsi ratnakamalabhrAjiShNvanti nagottama | ratnAnAM girayo.apyadre tanmaulimaNimaNTapAH || 25\.36|| kailAseshvarali~NgaM me dR^iShTaM muktipradAyakaM ambikeshaM sadAmbAyA hR^idayAgArasaMsthitam || 25\.37|| gaNAnAM bhavanAnyatra kiM dR^iShTAni tvayAnaga(dripa) | mahAvanAni puShpodyatsurabhINi samantataH || 25\.38|| sahasrali~NgadhAmodyatkalashAlI supuNyadA | krIDAratnamahAsaudhapa~NktI dR^iShTA (pa~NktirdR^iShTA) tvayAnaga || 25\.39|| ramyaM bilvavanaM dR^iShTaM maNili~NgorumUlakam | puNyAshchAtra sabhAdR^iShTAsseyaM me nartanasya hi (nartanasthalI) || 25\.40|| sahasrAyutalakShodyatkoTistambhorumaNTapAH | tvayA dR^iShTA nagashreShTha sAgarA meruparvataH || 25\.41|| shailaprAkArarAjashrI gopurAlivR^iShAvalI | dR^iShTaM bhuvanagolaM te shivakShetrANyapi kramAt || 25\.42|| dhanyastvaM nagamUrdhanya dhanyaH kailAsadarshakaH | kailAsadarshanenAdya saphalaM te janurnaga || 25\.43|| viShNubrahmAdayo devAstathAnye munayo gaNAH | kailAsadarshanArthAya tapyantyadyApi te tapaH || 25\.44|| kiM mamaivAnugraheNaiva (mamaivAnugraheNa) kailAsasyAya (matkailAsasya) darshanam | mahAdAnaishcha vividhaiShShoDashaishcha nagottama || 25\.45|| mama kailAsabhavanadarshanaM naiva jAyate | koTiyaj~natobhishcha vratopoShaNakR^ichChrakaiH || 25\.46/\- || mama kailAsabhavanadarshanaM naiva jAyate | aShTA~NgayogairvividhairyamAdiniyamAsanaiH || 25\.47/46|| (aShTA~NgayogairvividhairniyamAdiyamAsanaiH) || 25\.47/46|| mama kailAsabhavanadarshanaM naiva jAyate | gavAM koTipradAnenApyashvamAta~NgakoTibhiH || 25\.48/47|| (gavAM koTipradAne ashvamAta~NgakoTibhiH) || 25\.48/47|| mama kailAsabhavanadarshanaM naiva jAyate | dhanadhAnyamaNInA~ncha vastrAbharaNadAnataH || 25\.49|| mama kailAsabhavanadarshanaM naiva jAyate | tIrthaprakramakanyAnnadAnaishcha gR^ihadAnataH || 25\.50|| mama kailAsabhavanadarshanaM naiva jAyate | pAnIyadhUpadIpAdidAnenApi tapasviShu || 25\.51|| mama kailAsabhavanadarshanaM naiva jAyate | veda vedAntavAdaishcha varNAshramaratAtmanAm || 25\.52|| mama kailAsabhavanadarshanaM naiva jAyate | kintu prasAdena mama bhaktyA chaivApyananyayA || 25\.53|| labhyate darshanaM shaila mama kailAsamauligam | ananyabhAvassatataM bhasmapuNDrojjvalo.anisham || 25\.54|| rudrAkShahAravalayaH pa~nchAkSharaparAyaNaH | rudrali~NgArchanaparo rudrAdhyAyajapAdaraH || 25\.55|| shivakShetraikavasatistena labhyo.ayamadrirAT | kimuktenApi bahunA labhyo.ayaM madanugrahAt || 25\.56|| na devo naiva gandharvA brahmaviShNumaheshvarAH manasA tairachintyo.ayaM kailAso mama bhUdharaH || 25\.57|| || iti shivarahasyAntargate bhavAkhye kailAsadarshane himAvanprati IshvaraproktaM shivali~NgakShetrANyevaM kailAsadarshanamahimavarNanam || \- || shrIshivarahasyam | bhavAkhyaH dvitIyAMshaH | adhyAyaH 25 | 34\-57 || ## - .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 25 - shivavAkyam .. Notes Īshvara ##Ishvara## speaks to Himāvan ##himAvan## about his preceding experience of Kailāsadarshana ##kailAsadarshana##, and continues further to describe the various Śivaliṇga-Kṣetra-s ##shivali~NgakShetra## in the region. Īshvara ##Ishvara## then outlines the several merits that alone do not earn such a visit, and that these are outweighed by Devotion towards Him. Śloka numbering differs amongst the two referenced texts. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}