% Text title : Vyasakritam Kailasa Mahimavarnanam % File name : kailAsamahimAvarNanaMvyAsakRRitam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 24| 45-88 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vyasakritam Kailasa Mahimavarnanam ..}## \itxtitle{.. vyAsakR^itaM kailAsamahimAvarNanam ..}##\endtitles ## sa naiva तपसा प्राप्यो घोरेणाप्यमितेन वा । नान्यैरपीति लोकेषु कैलासः परमो मतः ॥ 1॥ न देवेषु यथा देवो मदन्योऽप्यधिकस्तथा । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 2॥ यथा गोक्षीरमधिकं क्षीरेषु विविधेष्वपि । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 3॥ मधुरेषु यथा श्रेष्ठा मधुरा सिकशर्करा । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 4॥ यथा घृतेषु सर्वेषु गोघृतं सुमनोहरम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 5॥ परमान्नं यथान्नेषु सर्वेष्वप्यधिकं श्रुतम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 6॥ यथा तरुषु सर्वेषु श्रेष्ठो बिल्वतरुः श्रुतः । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 7॥ यथा फलेषु सर्वेषु श्रीफलस्य फलं वरम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 8॥ यथा सर्वेषु वस्त्रेषु दुकूलं चित्रितं वरम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 9॥ भूषणेषु यथा श्रेष्ठं भव्यं रुद्राक्षभूषणम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 10॥ अङ्गरागेषु सर्वेषु श्रेष्ठा भूतिः श्रुतिस्तथा । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 11॥ यथा नरेषु सर्वेषु शाङ्करः पुरुषोत्तमः । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 12॥ यथा नारीषु सर्वासु नारीरत्नं गिरीन्द्रजा । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 13॥ यथा तीर्थेषु सर्वेषु शिवलिङ्गपरम्परा । (शिवगङ्गा परं वरा) तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 14॥ सरोवरेषु सर्वेषु यथा रुद्रसरोवरम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 15॥ यथा पुरेषु सर्वेषु पुरं काशीपुरं परम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 16॥ यथा वापीषु सर्वासु ज्ञानवापी मनोहरा । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 17॥ मुक्तिमण्टपमुत्कृष्टं मण्टपेषु यथा मतम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 18॥ यथा वैश्वेश्वरं लिङ्गं लिङ्गेषु श्रेष्ठमुच्यते । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 19॥ यथा मूर्तिषु सर्वासु दक्षिणामूर्तिरुत्तमा । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 20॥ यथा गिरिषु सर्वेषु श्रेष्ठो हिमगिरिः स्मृतः । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 21॥ यथा नदीषु सर्वासु नर्मदा शर्मदा सदा । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 22॥ यथा मुनिषु सर्वेषु श्रेष्ठः कलशसम्भवः । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 23॥ यथा सर्वेषु मन्त्रेषु शिवपञ्चाक्षरः परः । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 24॥ शिवपूजासाधनेषु बिल्वपत्रं यथा परम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 25॥ यथा वेदेषु सर्वेषु रुद्राध्यायः परः स्मृतः । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 26॥ यथा सर्पेषु सर्वेषु सहस्रफणिरुत्तमः । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 27॥ यथा चतुष्पदां मध्ये प्रसिद्धो वृषभो वरः । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 28॥ यथा विद्यासु सर्वासु शिवविद्या वरा स्मृता । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 29॥ यथा भोज्येषु सर्वेषु शिवनैवेद्यमुत्तमम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 30॥ यथा गृहेषु सर्वेषु श्रेष्ठमन्तर्गृहं मतम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 31॥ मन्दिरेषु यथा श्रेष्ठं रम्यं शाङ्करमन्दिरम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 32॥ उत्तमाङ्गं यथाङ्गेषु शिवानतिकिणाङ्कितम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 33॥ कुमारेषु यथा श्रेष्ठः षण्मुखः श्रुतिषु श्रुतः । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 34॥ लोहमध्ये यथा श्रेष्टं काञ्चनं शैलजाप्रियम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 35॥ ब्राह्मणेषु यथा श्रेष्ठः शाम्भवो ब्राह्मणोत्तमः । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 36॥ यथा रत्नेषु सर्वेषु श्रेष्ठचिन्तामणिः स्मृतः । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 37॥ यथा सर्वेषु देशेषु श्रेष्ठः सोऽयं सुधाकरः । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 38॥ पावनेषु यथा भस्म श्रुत्युक्तं पावनोत्तमम् । तथा सर्वेषु देशेषु कैलासस्त्वाधकाधिकः ॥ 39॥ कैलासतुल्यः कुत्रापि वेदेष्वपि न दृश्यते ॥ 40॥ तथाप्यधिकमस्तीति वक्ता पापकुलाकुलः । सन्निधिः सर्वदा यत्र मम तस्मात् किमुत्तमः ॥ 41॥ कैलाससन्निधिर्नित्यं तेनासावधिकः स्मृतः । विचित्रा रचनास्तत्र वेदान्तागोचरा अपि ॥ 42॥ ततस्तत्र सुखं तावत् तावदन्यत्र कुत्र वा । सर्वोत्तमः स कैलासः तत्र मे रमते मनः ॥ 43॥ ॥ इति शिवरहस्यान्तर्गते व्यासकृतं कैलासमहिमावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 24| 45\-88 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 24. 45-88 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}