% Text title : Kailasavarnanam 1 % File name : kailAsavarNanam1.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 12 - कैलासवर्णनम् । 4-83॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kailasavarnanam 1 ..}## \itxtitle{.. kailAsavarNanam 1 ..}##\endtitles ## (कैलासौपनयनम् 1) स्कन्द उवाच\- सर्वगस्यापि देवस्य महादेवस्य शूलिनः । महाकैलासमित्युक्तं शिवतत्वार्थवेदिभिः ॥ 4॥ ईशानगणमुख्यस्य कैलासं दक्षिणाश्रमम् । अयं मुनेऽमरेनद्राणां निवासो मेरुरुन्नतः ॥ 5॥ प्रविष्टष्षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विश्रुतः । वृषस्स्तम्भमयो भाति महाकैलाससन्निधौ ॥ 6॥ कैलासादपि पूर्वस्यां पञ्चाशच्च सहस्रकैः । योजनैः प्राक्स्थितो मेरुर्नानासुरगणाश्रयः ॥ 7॥ ज्वलज्ज्वलनसंकाशः कनकोत्तमपर्वतः । सहस्रयोजनोत्सेधं विद्धि मेरु सुरालयम् ॥ 8॥ षट्षष्टिः कथितो योगिन्नूर्ध्वायामैकमूलतः । लक्षयोजनमानेन कैलासो धरणीधरः ॥ 9॥ कुलाचलास्सप्तशतं प्राकारपरिघास्तथा । प्राकारस्यान्तरालस्य सप्तद्वीपास्ससागराः ॥ 10॥ सप्ताब्धयस्सुधाम्भोधिकल्लोलामलबीजितः । कोटियोजनमानेन कैलासो भूधरो महान् ॥ 11॥ राजतो राजतेऽत्यन्तं पञ्चाशल्लक्षमानतः । सप्तपातालमूलान्तस्सपतलोकान्त उच्छ्रयः ॥ 12॥ महाराजतभूभागश्चन्द्रकोटिसमप्रभः । नाग्निर्नविधुर्नोसूर्यस्तत्तेजस्सद्दशो भुवि ॥ 13॥ चतुर्दश महालोकानुच्छ्रायश्शिखरैस्स्वयम् । मध्ये सुधासागरस्य फेनमण्डोपमस्स्थितः ॥ 14॥ न हरो न हरिर्धाता महेन्द्राद्याश्च देवताः । न सुपर्णोरगा यक्षा न गन्धर्वा दितेस्सुताः ॥ 15॥ न वीक्षितुं शक्नुवन्ति किम्पुनर्गन्तुमञ्जसा । तत्प्रभाभिहतालोका हराजहरिणो द्विज ॥ 16॥ तत्तेजसा प्रतिहतास्सूर्येन्दुपवनानलाः । सुधासागरकल्लोलैः कैलासस्पर्शवायवः ॥ 17॥ पुनन्ति लोकानखिलान्विष्णुब्रह्महरामरान् । सुरासुराणां गमनं न तत्र मनसापि हि ॥ 18॥ न वेदवचनैश्शक्यो महाकैलासपर्वतः । तल्लेशलेशमहिमां कश्शक्तो वक्तुमप्यणु ॥ 19॥ सहस्रवदनश्शेषस्सहस्राक्षोऽपि नेक्षते । किं पुनर्मानवाः (किम्पुनर्नानतः) क्षुद्रा वराकास्ते सरासुराः ॥ 20॥ शतं कुलाचला मुख्याः प्राकारा इव संस्थिताः । महद्भिरुच्छ्रितैश्शृङ्गैःकेचिद्गोपुरवत्स्थिताः ॥ 21॥ तदन्तरन्तरालेषु परिघाकृतयोऽब्धयः । ततोऽपि सप्तप्राकारं शम्भोरन्तर्गृहं परम् ॥ 22॥ प्राकारभूतास्ते शैलास्ताञ्छृणुष्व द्विजोत्तम । कुमुदः पारियात्रश्च मैनाकः पूर्वदिग्गताः ॥ 23॥ दर्दरो मलयो विन्ध्यः पश्चिमे योगिपुङ्गव । उदयास्ताचलौ मुञ्ज उत्तरस्यां दिशिस्थिताः ॥ 24॥ नीलोदक्षिणकैलासोहिमवान्दक्षिणेस्थितः । विगाह्यावहितास्सर्वेचाब्धिभिस्सर्वतोदिशम् ॥ 25॥ द्वीपाब्धयस्ते परिघास्सप्तसप्तैव पर्वताः । तदन्तरान्तरालेषु विहरन्ति दिवौकसः ॥ 26॥ गन्धर्वाप्सरसस्सिद्धानागयक्षास्सुपर्णकाः । किन्नराः पुरुषाःपुण्याविद्याधरसचारणाः ॥ 27॥ मुनयो गणसङ्घाश्च नानाभूमैकभूमयः । ततोऽपि विष्णुब्रह्माद्या ईशाना रुद्रमूर्तयः ॥ 28॥ विहरन्ति पतोम्भोधिप्राकारवरमाश्रिताः । स्वादूदकाब्धितीरे च ततोऽपि प्रमथाधिपाः ॥ 29॥ ततोऽपि रत्नप्राकारो दशसाहस्रयोजनः । तद्रत्नकान्तिधाराभिर्मण्डितं भुवनत्रयम् ॥ 30॥ मत्तकोकिलनेत्राभस्तत्रास्तेरत्नपर्वतः । शतयोजनकोच्छ्रायः पद्मरागनगोत्तमः ॥ 31॥ मयूखमालावितततन्मयूखतिरस्कृतः । चन्द्रकान्तमणिप्रोद्यत्प्राकारोऽस्ति तदन्तरा ॥ 32॥ पञ्चाशतं सहस्रञ्च योजनायामतो द्विज । सोमाच्छशतपीयूषनिर्यद्धारासमन्वितः ॥ 33॥ तत्कान्तिसारधाराभी रञ्जितास्तत्र भूमयः । हिमसारमहातारधाराव्यापिनगोत्तमः ॥ 34॥ दशसाहस्रमानेन तत्रास्ते हीरको ह्यगः । इन्द्रनीलामलमणिप्राकारोऽस्ति तदन्तरे ॥ 35॥ पञ्चाशत्सोऽपि मानेन नीलनीलोत्पळ्युतिः । तन्नैल्यगर्भसौन्दर्यधाराधीरैकभूमयः ॥ 36॥ तत्रास्ति पर्वतवरश्चेन्द्रनीलशिलोच्चयः । नीलनीरदसंश्लिष्टविद्युल्लेखान्वितछविः ईल् 37॥ दशसाहस्रविस्तारः परिणाहेऽपि तादृशः । हरिन्मणीन्द्रप्रवरभाकारोऽस्ति तदन्तरा ॥ 38॥ तन्मणीन्द्रप्रभाभासिहरिता एव भूमयः । प्रवालपर्वतस्तत्र विंशत्साहस्रमुन्नतः ॥ 39॥ बिम्बामललसत्कान्तिकान्तो भूधरनायकः । तदन्तरेऽपि प्राकारो गोमेदमणिकल्पितः ॥ 40॥ त्रिंशत्साहस्रमानेन मधुपिङ्गलसुन्दरः । तत्रोच्चः पर्वतो विप्र कुरुविन्दमणिप्रभः ॥ 41॥ पक्षसंख्यासहस्राणां शिखररैश्चापि तादृशः । तस्यान्तरेऽपि प्राकारः पुष्परागशिलाञ्चितः ॥ 42॥ चत्वारिंशत्सहस्राणां योजनोन्नतमानतः । तस्यामलछविगणैस्सदृशास्तत्र(शामल) भूमयः ॥ 43॥ तत्रापि भूधरश्रेष्ठो मुक्तामणिशतैश्रितः । उन्मत्ताखुभुजोत्तुङ्गलोचनामलसछविः ॥ 44॥ तदन्तरा त्विषाकारविंशत्साहस्रमानतः । तत्विषा चाभितस्सर्वपीतीभूतदिगन्तरः ॥ 45॥ (तत्विषभि(प्रभाभि)स्ततः सर्वपीतीभूतदिगन्तरः) ॥ 45॥ वैडूर्यानेकसूत्राच्छधारारसविजृम्भिताः । (वैडूर्यात्मकसत्वोथधारारसविजृम्भिताः |) भूमयस्तत्र शोभन्ते विस्मयानां स्मयप्रदः ॥ 46॥ तत्रास्ति पर्वतवरो नवरत्नयुतछविः । क्वचिन्मरकतस्वच्छलहरीहरिताकृतिः ॥ 47॥ क्वचिद्विद्रुमसङ्काशस्सन्ध्याघननिभः क्वचित् । क्वचिद्धीरकजात्यच्छफलमूलसमछविः ॥ 48॥ क्वचिद्वैडूर्यसूत्रोत्थभाभासितदिगन्तरः । उन्मत्तकोकिलाक्षाभकुरुविन्दनिभः क्वचित् ॥ 49॥ पुष्परागसरागोद्यद्रागरक्तोऽरुणः क्वचित् । तृणग्राहिमहानीलनीलिम्ना च नभोपमः ॥ 50॥ क्वचिद्गोमेदकापारमधुधारासमछविः । (क्वचिद्गोमेदकस्फारमधुधारासमच्छविः |) मुक्ताकान्तितिरस्कारिश्लक्ष्णैर्मल्यभायुतः ॥ 51॥ स्वच्छाच्छस्फटिकोपान्तबिम्बिताखिलदिक्तटः । नानारागमयूखौघश्चेन्द्रचापनिभः क्वचित् ॥ 52॥ तत्रास्ति मण्डपवरं नानाचित्रविचित्रितम् । पद्मरागमणिस्तम्भस्तम्भपीठमनोहरम् ॥ 53॥ सिह्मशार्दूलशरभगजहंसशुकाकृतिः । व्यालिशुण्डानलिन्यादिचित्रचित्रितविस्मयम् ॥ 54॥ एकैकरत्नसङ्कॢप्तनीलोछ्रायैकभासुरम् । पङ्क्तिशस्स्तम्भसाहस्रैर्नवरत्नपरिष्कृतैः ॥ 55॥ आपादपीठजश्लक्ष्णगोपानसिसुभित्तिकम् । स्वच्छादर्शतलप्रायभूमिभागैकरञ्जितम् ॥ 56॥ तत्र स्तम्भप्रभाज्योत्स्नाप्रभाकरशतप्रभम् । नसूर्यचन्द्रौ भासेते वहिनक्षत्रविद्युतः ॥ 57॥ तिरस्कृताः प्रभास्तत्र न रात्रिर्न दिवाक्वचित् । एवं लक्षस्तम्भयुक्तामण्डपास्तत्रकल्पितः ॥ 58॥ पर्यन्तगोपुरोत्तुङ्गरत्नसौधायुतैर्वृतः । सहस्रलक्षफलकैस्स्तम्भकुम्भैर्युतो मुने ॥ 59॥ गोपुराणां प्रमाणन्तु मनसापि न शक्यते । नानारुद्रावतारादिमणिकहिपितविग्रहः ॥ 60॥ मूर्तयो देवदेवस्य देव्या वाहनसंयुताः । स्कन्दहेरम्बनन्दीनां सप्तलोकान्तमुच्छ्रिताः ॥ 61॥ गोपुराणान्तलैर्दिव्यैर्विस्तारायामलक्षकम् । लिङ्गोद्भवस्ततः पार्श्वेवृषवाहस्ततः परम् ॥ 62॥ सिन्धुरत्वक्परीवीतः क्वचित्साम्बस्सपुत्रकः । स्कन्दहेरम्बसहितः क्वचिद्गणगणैर्वृतः ॥ 63॥ उमाधविग्रहश्चापि नृत्ताटोपयुतः क्वचित् । वामाङ्गदक्षिणाङ्गोद्यज्जनार्दनविधिः क्वचित् ॥ 64॥ देवीपरिणयाकारः क्वचिद्भिक्षाटनाकृतिः । शूलासक्तकरश्चापि मृगपाणिः पुरादिहा ॥ 65॥ अन्धकासुरसंहारो दक्षिणामूर्तिरूपधृक् । मुनीनां ज्ञानदस्सिद्धिचिन्मुद्रापरिचिन्हितः ॥ 66॥ तत्पूरुष(र्ष)वामदेवाद्या ईशानाघोरसञ्ज्ञकाः । बालेन्दुमुकुटास्सर्वे कपर्दवरशोभिताः ॥ 67॥ रत्नाभरणभूषाढ्या मूर्तयश्शङ्करस्य हि । दिक्पालपालिकाभिश्च तत्तद्रागमणिप्रभाः ॥ 68॥ कल्पिताः परमेशेनशिवलीलाविचित्रिताः । पर्यन्तस्फटिकाभिश्च वृषा नीलविलोचनाः ॥ 69॥ महाशृङ्गैकमकुटघण्टामणिविभूषणाः । गोपुरोर्ध्वगतास्सर्वे महाहीरकशृङ्गकाः ॥ 70॥ प्राकारराजद्वृषभा महार्हमणिकल्पिताः । तलानां कोटिभिश्चापि गोपुराणां प्रकल्पनैः ॥ 71॥ गोपुराग्रमहारत्नकलशैस्त्यक्ततारकैः । दोधूयमानोच्चलितसमीरणपताककाः ॥ 72॥ तत्रगर्भग्रहं शम्भोर्नवरत्नान्वितोज्वलम् । तत्रास्ति मणिपीठोद्यच्चन्द्रस्फटिकसम्भवम् ॥ 73॥ महालिङ्गम्महाकारं रत्ननागफणान्वितम् । महारत्नवने जातफुल्लमालाविभूषितम् ॥ 74॥ सुवर्णखचितानेकबिल्वचम्पकपूजितम् । शम्भुना च महादेव्या लोकानुग्रहकाम्यया ॥ 75॥ समर्चितं त्रिकालेषु प्रदोषेषु विशेषतः । तत्रस्थरत्ननिर्यातकान्तिभिर्दीपितन्तदा ॥ 76॥ तत्रातोद्यानि कुर्वन्ति गणाश्शम्भोर्महात्मनः । काहलीमुरजापारमड्डुडिण्डिमजर्झराः ॥ 77॥ शङ्खमद्दलभेर्यश्च निस्साणाः पटहानकाः । गोमुखास्स्वस्तिपातालावेणुवीणावि(नि)नादिताः ॥ 78॥ रुद्रकन्यासहस्राणि नाट्यं कुर्वन्ति तत्र हि । हावभावमनोज्ञानि पेशलालापवन्ति ॥ 79॥ यौवनोन्मदधाराणि रणिताङ्घ्रिजनूपुरैः । क्वणद्रत्नजटाटङ्ककपोलामलसच्छवि ॥ 80॥ धूपामोदैकबहलगन्धगन्धायिता दिशः । नन्दिप्रोत्सारितगणास्तत्रास्ते शङ्करोऽम्बया ॥ 81॥ पूजितन्तं महालिङ्गं पश्यन्रत्नैस्सुपूजितम् । रुद्रकन्याकराब्जोत्थनखक्वणनघट्टितम् ॥ 82॥ तन्त्रीमुखोत्थगन्धर्वगानं श्रुण्वन्त्सदाम्बया ॥ शिव शिव शिव शम्भो चन्द्रमौलेऽमलात्मन् हर हर गुरुभारं शाम्भवान् दयस्व । (हर हर गुरुभारं साम्ब शम्भो मोदयस्व |) वितर परमुक्तिं संसृतिर्मा कदाचिद्भवतु भवभवाब्धेतारकं त्वां प्रपन्नः ॥ 83॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासवर्णनम् ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 12 \- कैलासवर्णनम् । 4\-83॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 12 - कैलासवर्णनम् . 4-83.. Notes: Skanda ##skanda##; upon being inquired by Jaigīṣavya ##jaigIShavya##, give to him an overview of the Mount Kailāsa ##kailAsa shaila ## - The Abode of Śiva ##shiva##. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) ##shivarahasyam aMshaH\-1 (mAheshvarAkhya) ## has several descriptions about Mount Kailāsa ##kailAsa shaila ## and Śiva ##shiva##. Selected verses from some of the chapters are presented here.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}