% Text title : Kailasavarnanam 8 % File name : kailAsavarNanam8.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 28-29-30| वावृत्तश्लोकाः ॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kailasavarnanam 8 ..}## \itxtitle{.. kailAsavarNanam 8 ..}##\endtitles ## (कैलासशैले अष्टदिक्प्रतिष्ठितान् निषधहेमकूटादिनिवासवर्णनम् 8) स्कन्दः \- तस्यान्तरे च प्राकारो नवरत्नविचित्रितः । अष्टाशीतिसहस्राणां योजनोच्छ्रयकल्पितः ॥ 28\.1॥ चतुर्दशमहेशेन मनसैव प्रकल्पितः । ब्रह्माण्डोर्ध्वगमौली स प्रोद्यद्भानुसहस्रभाः ॥ 28\.2॥ न देवा न च गन्धर्वा न यक्षोरगराक्षसाः । गणेन्द्रैरपि दुष्प्रेक्ष्यः प्राकारो रत्नकल्पितः ॥ 28\.3॥ तत्र शैलाश्शिवेनैव चाष्टदिक्षु प्रतिष्ठिताः । निषधो हेमकूटश्च विन्ध्यो मलयदर्दुरौ ॥ 28\.4॥ मन्दरो हिमवांश्चैव नीलोऽत्रैव प्रकाशितः । तेषां तपस्यया शम्भुस्सन्तुष्टो नितरां तदा ॥ 5॥ स्वावासेऽपि महाशैले महाकैलासपर्वते । तेषां नित्यं निवसतिं ददौ कारुण्यतश्शिवः ॥ 6॥ अन्यत्र ते शिलाशैलाः कैलासे रत्नसन्निभाः । तत्प्राकाराष्टकोणेषु विहिताश्शूलपाणिना ॥ 7॥ \- \- पूर्वतो निषधो भाति चाग्नेय्यां हेमकूटकः । विन्ध्योऽसौ दक्षिणे भाति मलयो नैरृते स्थितः ॥ 8॥ वारुण्यां दर्दुरो भाति वायव्यां भाति मन्दरः । हिमवानुत्तरे भाति चैशान्यां नीलपर्वतः ॥ 9॥ अष्टदिक्षु स्थिता एते महाकैलासपर्वते । स्वमौलिभिर्भासयन्ति दिशां स्तोमं नगोत्तमाः ॥ 10॥ तन्मौलिसौधशिखरैस्सूर्यचन्द्रातिकान्तिकैः । माणिक्यकान्तिर्नितषधश्चैन्द्र्यामिन्द्रधनुः प्रभः ॥ 11॥ भोगं पातङ्कर्मिणाञ्च पश्यन्हृष्यति चाम्बया । निषधेशालयं तत्र मणिकुम्भमनोहरम् ॥ 27॥ निषधो मूर्तिमांस्तत्र तलिङ्गं पूजयंस्तदा । भस्मरुद्राक्षसम्पन्नो दिव्यैः पञ्चामृतैस्तदा ॥ 28॥ गन्धैश्चैव च वासोभिर्बिल्वमन्दारचम्पकैः । धूपैर्दीपैश्च नैवेद्यैस्ताम्बूलैश्च नमंस्तदा ॥ 29॥ प्रदक्षिणाभिस्सततं निषधेशं स्तुवंस्थितः ॥ 30॥ \- \- आग्नेयबहुलामोदवनगन्धैश्च सुन्दरम् । मारुतो वाति धूपानां प्रमोदामोदसुन्दरः ॥ 42॥ तमालसुन्दरवनमग्निलोकविभूषणम् । अग्निदिक्सौधगं (आनलैस्सौधगैः) तत्र सेवितं सुमनोहरम् ॥ 43॥ अग्नीश्वराभिधं लिङ्गं पूजयन्तो हि वह्नयः । आग्नेयगणपैश्चैव तत्र तल्लोकवासिभिः ॥ 44॥ पुरा समर्च्य तल्लिङ्गं सर्वभक्षकृता दधत् । विमुक्तस्स तदा वह्निस्तं पश्यन् शङ्करोऽम्बया ॥ 45॥ हेमकूटो महाशैलो मूर्तिमान्लिङ्गमैश्वरम् । हेमकूटेश्वरं नाम्ना प्रतिष्ठाण्यात भावनैः ॥ 47॥ स्तौति देवं महादेवं हेमकूटश्शुभव्रतः ॥ 48॥ (स्तौति देवं हेमकूटो भस्मरुद्राक्षधृङ्नगः) ॥ 48॥ इत्थं सदा हेमकूटस्तत्र स्तौति महेश्वरम् ॥ 50॥ \- \- महेशाश्रयजोन्मादमुदितो विन्ध्यभूधरः । तन्मौलिगोपुरोत्तुङ्गशिखरैर्वृषभैरपि ॥ 4॥ महानीलगणोद्यद्भानीलीकृतदिगन्तरः । तन्मौलितिलकोद्दामपुण्डरीकसहस्रकैः ॥ 5॥ नीलसारैश्च वृषभैर्मणिनेत्रैश्च शोभितः । स्फटिकेन्द्रमहानीलजालकाङ्कितकुट्टिमः ॥ 8॥ नीरनीलोत्पलकृतचारुमालाविभूषितः । गवाक्षित इवाभाति चाम्बरं तत्र सुन्दरम् ॥ 9॥ तस्मिन्त्सौधोत्तमे मञ्चे चेन्द्रनीलोरुपादके । तस्मिन्मञ्चोपरिलसन्नीललोहित ईश्वरः ॥ 10॥ देव्या सदास्ते नितरां गणवृन्दनिषेवितः । पश्यन् यामीन्दिशं शम्भुर्यमं संयमिनीश्वरम् ॥ 11॥ क्रीडत्यत्यन्तमुदितो देवो देव्या महेश्वरः । विन्ध्यमौलिमहासौधे नीलेन्द्रमणिकल्पिते ॥ 16॥ विन्ध्यो विन्ध्येश्वरं लिङ्गं तत्र सम्पूज्य भक्तितः । पञ्चामृतैः फलरसैश्चन्दनैर्धूपदीपकैः ॥ 17॥ बिल्वचम्पकमन्दारकरवीरसुपङ्कजैः । प्रदक्षिणानतीभिश्च मणिनीराजनैरपि ॥ 18॥ सम्पूज्य विन्ध्यस्संस्तौति भक्त्या विन्ध्येश्वरं शिवम् ॥ 19॥ इत्थं स्तौति सदा विन्ध्यो विन्ध्येशं तत्र शैलराट् । \- \- मलयो नैरृते भाति राजत्सुन्दरशेखरः ॥ 21॥ पुष्परागमणिप्रख्यो नानानिर्झरकन्दरः । रम्यशृङ्गाग्रविलसद्गोपुरावलिभासुरः ॥ 22॥ रुद्रक्रीडादिसहितो ललामवृषभाञ्चितः । स्वप्रभाभासितोल्लासिसर्वलोकातिगो नगः ॥ 23॥ पुष्परागमणीकॢप्तसहस्रस्तम्भमण्डितः । सुरत्नकलशोपेतस्सहस्रतलमण्डितः ॥ 25॥ परार्ध्यरत्नखचितसिह्मासनवराश्रयः । रत्नगुच्छमहापुष्पसरालम्बितपीठभूः ॥ 26॥ तत्रस्थभूषणोपेतो देव्या क्रीडति शङ्करः । महामलयजोद्भूतचन्दनामोदिमारुतैः ॥ 27॥ चन्द्रचन्दनलिप्ताङ्गो महाकल्पकपुष्पधृक् । गुग्गुलूद्दामसुभगधूमामोदितदिक्तटः ॥ 28॥ तान्नैरृतीं दिशं शम्भुः पश्यन्निरृतिजान्गणान् । कृष्णान्करालान्विकटान्निस्त्रिंशवरधारिणः ॥ 29॥ सप्ताम्बुधीनां कोणानि तदन्तर्गतभूमपि । द्वीपांश्च सरितश्शैलान्वनानि च महेश्वरः ॥ 30॥ मलयेन स्वनाम्ना वै लिङ्गन्तन्मलयेश्वरम् । मणिधाममयं तत्र पूजितं सर्वकामदम् ॥ 31॥ पञ्चामृतैश्चन्दनैश्च बिल्वमन्दारचम्पकैः । धूपैर्दीपैश्च नैवेद्यैः प्रणामप्रक्रमादिभिः ॥ 32॥ संस्तुवन्परया भक्त्या गिरिणा मलयेन च ॥ 33॥ इत्थं स्तौति सदा देवं मलयश्शैलसत्तमः । \- \- दर्दुरः पश्चिमे भाति नानाशृङ्गवराश्रयः ॥ 35॥ वैडूर्यसारसुभगतत्सूत्रछविना ततः । तन्मौलिगोपुरापारशिखरैरतिभासुरः ॥ 36॥ वैडूर्यसारगर्भाच्छसुन्दरान्तरकाञ्चितः । तत्र सिह्मासनं दिव्यं पञ्चयोजनकल्पितम् ॥ 40॥ परार्ध्यास्तरणोपेतं तस्मिन्देव्या महेश्वरः । विहरत्यन्तरगणैर्वरुणो वारुणीं श्रितः ॥ 41॥ दिशं पयोधिनाथेन पालितां यादसां तदा । वैडूर्यरत्नमकुटतटबद्धेन्दुशेखरः ॥ 42॥ तद्वैडूर्यमहासूत्रधाराविद्योदितान्तरः । पश्यन्पश्चिमदिङ्नाथं वरुणं तद्गणानपि ॥ 45॥ देवभागांश्च तत्रत्यान् क्षेत्राणि च महेश्वरः । विहरत्यम्बया सार्धं सौधे तस्मिन्पिनाकधृक् ॥ 47॥ दर्दुरेशाभिधं तेन पूजीतं दिव्यधामगम् । पञ्चामृतासेचनैश्च गन्धैर्बिल्वैश्च चम्पकैः ॥ 48॥ धूपैर्दीपैश्च नैवेद्यैर्नमनप्रक्रमस्तवैः । तुष्टाव दर्दुरो देवं दर्दुरेशं महेश्वरम् ॥ 49॥ \- \- वायव्यां मन्दरस्तत्र मणिमुन्दरकन्दरः । महेशस्य प्रियो नित्यं सर्वमन्दारनन्दितः ॥ 1॥ मन्दारतरुभिस्तस्य मौलिस्थैर्द्योतिता दिशः । हरिन्मणिप्रभाजालपरिष्कृतदिगन्तरः ॥ 2॥ तत्रदेव्या हरित्कान्त्या वामभागस्थया शिवः । सेवितो हरितोद्दामपादमञ्चेऽधिसंस्थितः ॥ 12॥ देवलोकांस्तथादेवो देव्या लोकान्प्रतीक्षयन् । मन्दरेणार्चितं तत्र लिङ्गं सुन्दरमन्दिरे ॥ 14॥ नाम्नैव मन्दरेशानमिन्दुकुन्दसमप्रभम् । पञ्चामृतैस्तथा नीरैश्चन्दनैर्बिल्वपलवैः ॥ 15॥ अरविन्दमरन्दैश्च मन्दारतरुजैस्सुमैः । धूपैर्दीपैश्च नैवेद्यैर्नमनक्रमैस्तथा ॥ 16॥ आनन्दसुन्दरोदारस्तवैस्संस्तौति भक्तितः ॥ 17॥ इत्थं स्तौति सदा देवं मन्दरश्चारुकन्दरः । मम मातामहोद्दामशेखरैरर्दिता दिशः ॥ 19॥ \- \- हीरसारमयो भाति हिमवान् गगनातिगः । हिमसारमहाधाराशशिकान्तशिलामयः ॥ 20॥ तत्कान्तिकान्तिता लोका महागोपुरभासुरः । रुद्रावतारचरितैर्वृषस्तोमविराजितः ॥ 21॥ नियुतं योजनायामः कैलासोत्तरभागगः । सहस्रकेसरिसटातटभ्राजिसुपाण्डरः ॥ 22॥ सुधासागरमध्यस्थमणिद्वीपं शिवप्रियम् । नीपापारवनं तच्च रत्ननीपैस्समावृतम् ॥ 40॥ हिमशैलामलाकारधारासौधे महेश्वरः । देव्या विहरति स्वैरं चलच्चामरवीजनैः ॥ 41॥ रत्नचाम्पेयमालाभिर्भूषितस्तत्र शङ्करः । गणेन्द्रैरुद्यतलसत्त्रिशूलकरभासुरैः ॥ 42॥ हिमाचलेश्वरं लिङ्गं चन्द्रस्फटिकधामगम् । अपारवरिवस्याभिर्हिमशैलेन चार्चितम् ॥ 43॥ पञ्चामृतैः फलरसैस्सुगन्धैर्यक्षकर्दमैः । बिल्वारविन्दकह्लारैश्चम्पकैर्वकसम्भवैः ॥ 44॥ धूपदीपोपहारैश्च प्रणामप्रक्रमादिभिः । अस्तौषीद्धिमशैलेशं हिमांश्च कृताञ्जलिः ॥ 45॥ इत्थं हिमाचलस्स्तौति हिममौलिमहेश्वरम् । \- \- नीलो विभाति चैशान्यां कैलासामलपर्वते ॥ 47॥ रम्यसानुशतोपेतस्सहस्रशिखरैर्वृतः । नीलोऽपि वामतश्शैलः प्रवालमणिभासुरः ॥ 48॥ प्रवालवर्तुलात्यच्छमालागुच्छैकशोभितः । तत्रैव सुमनामोदमाद्यद्युङ्कृतषट्पदः ॥ 55॥ तत्प्रवालमणिज्योत्स्नानिवारिततमस्त्रुटिः । तस्मिन्प्रवालपादाच्छमञ्चके स्तरणास्तृते ॥ 56॥ देव्या विहरति प्रीत्या चन्द्रचूडो महेश्वरः । सप्ताधिवेष्टितापारभूमयोद्वीपकानपि ॥ 57॥ वनानि सरितश्शैलान्क्षेत्राण्यपि महेश्वरः । ईशानलोकं तत्रैव नानारुद्रगणैर्वृतम् ॥ 58॥ \- \- शृणुष्व जैगीषव्यत्वं पापभङ्गाय केवलम् । निषधेशो हेमकेशो विन्ध्येशो मलयेश्वरः ॥ 63॥ दर्दुरेशो मन्दरेशो हिमशैलेश्वरो हरः । नीलेश्वरोऽहि परितो महासौधवराश्रयाः ॥ 64॥ रम्यगोपुरकोपेता नगास्तत्र वपुर्धराः । पूजयन्त्यत्र लिङ्गानि बिल्वपत्रैर्मनोहरैः ॥ 65॥ नीलोऽपि तत्र नीलेशं पूज्यानेकैस्सुमैरपि । धूपैर्दीपैश्च नैवेद्यैस्स्तौति नीलेश्वरं शिवं । स्वमौलिमणिजापारधामगं प्राञ्जलिस्तदा ॥ 66॥ इत्थं स्तुवन्ति ते शैला गिरीशां गिरिशं तदा ॥ 68॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासशैले अष्टदिक्प्रतिष्ठितान् निषधहेमकूटादिनिवासवर्णनम् ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 28\-29\-30| वावृत्तश्लोकाः ॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 28-29-30. वावृत्तश्लोकाः .. Notes: Skanda ##skanda ## describes to Jaigīṣavya ##jaigIShavya##; the eight mountains stationed in the eight directions - Aṣṭadiśāḥ ##aShTadishAH ## around Mount Kailāsa ##kailAsa shaila ## (viz. in Niṣadha ##niShadha ## in the East, Hemakūṭaka ##hemakUTaka ## in SouthEast, Vindhya ##vindhya ## in the South, Malaya ##malaya ## in SouthWest, Dardura ##dardura ## in the West, Mandara ##mandara ## in NorthWest, Himavān ##himavAn ## in the North and Nīla ##nIla ## in NorthEast), as they worship the respective Śivaliṅga-s ##शिवलिङ्ग ## (viz. Niṣadheśvaram ##निषधेश्वरम्##, Hemakūṭeśvaram ##हेमकूटेश्वरम्##, Vindhyeśvara ##विन्ध्येश्वर##, Malayeśvaram ##मलयेश्वरम्##, Dardureśam ##दर्दुरेशम्##, Mandareśam ##मन्दरेशम्##, Himācaleśvaram ##हिमाचलेश्वरम्##, Nīleśam ##नीलेशम् ##) at their residences - central to which is the Residence of the ever compassionate Śiva ##shiva##, who also sports with the Devī ##devI ## in all the eight directions. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) ##shivarahasyam aMshaH\-1 (mAheshvarAkhya) ## has several descriptions about Mount Kailāsa ##kailAsa shaila ## and Śiva ##shiva##. Selected verses from some of the chapters are presented here.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}