% Text title : KailAsavarnanam from Shrikanthacharita % File name : kailAsavarNanamshrIkaNThacharitam.itx % Category : shiva % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीमण्खककविकृतं श्रीकण्ठचरितम् । चतुर्थः सर्गः \- कैलासवर्णनम् ॥ % Latest update : Ocober 8, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kailasavarnanam ..}## \itxtitle{.. shrIkaNThacharite kailAsavarNanam ..}##\endtitles ## शशिशुभ्राः किरन्भासो हासो धनपतेर्दिशः । गिरिरस्तीह कैलासो निवासो वृषलक्ष्मणः ॥ 1॥ बिम्बितैर्यो मृगैर्भाति सुटस्फाटिकसानुषु । कौतुकेन कृतो धात्रा राशिभिः शशिनामिव ॥ 2॥ रश्मयोऽभ्रङ्कषा यस्य श्रयन्ते सरलश्रियः । मूले मृणालनालत्वं ब्रह्मासनसरोरुहः ॥ 3॥ यदंशुस्रोतसः सङ्गादुत्तमाङ्गेऽपि धूर्जटेः । नेन्दुः क्षीरोदकल्लोलनिवासप्रीतिमुज्झितः ॥ 4॥ सर्वतोऽपि प्रनृत्यद्भिर्यश्चकास्ति गभस्तिभिः । लिखन्मुसेषु ककुभां कर्पूरस्थासकानिव ॥ 5॥ पादैर्महद्भिराक्रान्तदिगन्तो यः सितद्युतिः । विमर्ति क्षममात्मानं भोक्तु नवसुधाभरम् ॥ 6॥ जहाति यस्य लिम्पद्भिः करैराचान्तकालिमा । जलदः प्रावृषेण्योऽपि न शारदपयोदताम् ॥ 7॥ सगुहां प्रकटाहीनकटकां दधदाकृतिम् । सदापिनाकमाक्रम्य स्थितः पादवलद्गणः ॥ 8॥ दधानोऽधिगतश्वेतसानुरहशरीरताम् । स्वसाम्यमिव यो नीतः सेवाप्रीतेन शम्भुना ॥ 9॥ आबद्धपरिवेषस्य रश्मिभिः स्फटिकाश्मनाम् । प्रदक्षिणमप्रवृत्तेव राजते यस्य जाह्नवी ॥ 10॥ dhatteM.ashubhiH समालब्धां भर्गनेत्रहविभुर्जः । यो मूर्ति रोहणं जेतुं पद्मरागमयीमिव ॥ 11॥ यत्र स्फटिकतेजोभिर्भर्गस्य च गलत्विषा । रजन्यपि दिनंमन्या रात्रिंमन्यं भवत्यहः ॥ 12॥ दिक्षु द्युतिभिरेणाङ्कगभस्तिप्रतिवस्तुभिः । यशांसि वर्षता येन राजन्वन्तो महीभृतः ॥ 12॥ नृत्यद्भवपदक्षुण्णयत्क्षोणीरेणुविप्रुषः । भनिभेन नभो नूनं नक्तं नक्तमुपासते ॥ 14॥ शिववाहखुरोपज्ञजातरूपसमृद्धिभिः । क्षणान्मेरुसहस्रं यः सूते शैलप्रजापतिः ॥ 15॥ यत्र नेत्रानलः शम्भोः प्रतिबिम्बावलम्बनात् । कल्पतेऽनल्पदावाग्निशिल्पकृद्रत्नसानुषु ॥ 16॥ रुद्रोत्तंसविधूद्रेकद्रवच्चन्द्राश्मजन्मभिः । प्रवाहैरिव यः सख्यं कचिन्नोज्झति निर्झरैः ॥ 17॥ किंस्विद्गौरीहरेर्भीत्या विनीत्या किमु धूर्जटेः । दूराद्रथमृगं तयक्त्वा यं मृदुः सेवतेऽनिलः ॥ 18॥ दरीषु किंनरीलोकं धत्ते यः प्लोषविलप्लवे । न्यासीकृतमनङ्गेन भाण्डागारमिव स्वकम् ॥ 19॥ श्वेतास्मकुहरैर्मध्यसुप्तश्याभ्रमण्डलैः । व्यनक्ति यः शैलवृपा सहस्रमिव चक्षुषाम् ॥ 20॥ अवगूढो दृढं देव्या पौलस्त्येभुजनर्तिते । यत्र क्षणं विभुर्लभे दोलाकेलिरसज्ञताम् ॥ 21॥ अत्युन्नतस्य पादेषु क्षपासु लुठतेन्दुना । यस्य प्रभुरपि स्पर्धां नैति चन्द्रशिखामणिः ॥ 22॥ दिक्षु प्रसारितबृहत्प्रभापक्षतिसम्पुटः । यो मानसे जगल्लक्ष्मीकेलिहंस इव स्थितः ॥ 23॥ यो मध्यमध्यसङ्क्रान्तनवाभ्रकणशारितैः । लौहितीकतटैर्भाति स्वप्रशस्तिपटैरिव ॥ 24॥ स्फुलिङ्गभङ्गिभिर्मानोः प्रतिबिम्बैर्य ईक्ष्यते । राशिर्भूतेरिव त्र्यक्षप्लुष्टानां विश्वपाप्मनाम् ॥ 25॥ मानसास्कन्दनपटुः स्पृशन्नुत्कटकान्तताम् । दधानः सुखद रूं सिद्धसाध्यगणाश्रितः ॥ 26॥ सालकान्तस्थितिर्नीरुकण्ठाध्यासनपावनः । य इवाभाति यच्चित्रमहर्यक्षैस्तु सेव्यते ॥ 27॥ क्वचित्कवचितः सान्द्रनवाम्बुदकदम्बकैः । यो विमुद्रयति क्षोणीरञ्जद्रिमदद्रुहः ॥ 28॥ सीमन्तरेखा रोदस्योः क्षौमनीरङ्गिका दिशाम् । ककुप्कुञ्जरयूथस्य पुरोमुखपटच्छटा ॥ 29॥ द्वितीयभूतिर्भर्गस्य फेनश्रीर्मीनसाम्भसाम् । भूपन्नगस्रीनिर्मोको भाति यत्कान्तिसन्ततिः ॥ 30॥ सङ्क्रान्तं यो वहत्यन्तर्वपुषि स्फाटिके जगत् । आचान्तमिव कल्पान्ते शिक्षया वृषलक्ष्मणः ॥ 31॥ बिम्बितार्कधृतापाण्डुशरीरो यो विराजते । सान्द्रेरामञ्जरीपुष्पगुच्छोत्तंस इव क्षितौ ॥ 32॥ स्फटिकाश्मसु यत्रास्ते बिम्बितो गुहबर्हिणः । दत्तयात्र इवाक्रष्टुमहीन्पाताल्वासिनः ॥ 33॥ विश्वात्मने स्वनाथाय दिगस्बरदशाजुषे । वयतीवाम्बरं दिक्षु यस्ततैरंशुतन्तुभिः ॥ 34॥ योऽश्रान्तशशभृत्सङ्गद्रवच्चन्द्राश्मशीकरैः । व्यनक्ति भगवत्पादपातानन्दाश्रुदुर्दिनम् ॥ 35॥ यो बिभर्ति ज्वलत्तुङ्गपतङ्गाश्मगुहात्मना । दत्तां भगवता दृष्टिमह्नि वह्निमयीमिव ॥ 36॥ ढौकितानन्तकुसुमप्रकरः पार्श्वपादपैः । कीर्णार्घो गिरिजासिंहकरजोन्मुक्तमौक्तिकैः ॥ 37॥ धूपधूममभिव्यञ्जन्भरैर्नवपयोमुचाम् । दत्तदीपालिकः शृङ्गभज्वरत्तपनोपलैः ॥ 38॥ स्नानानि यच्छन्नच्छिन्नमुच्छलद्भिरितस्ततः । नियनिःष्यन्दमानेन्दुदृषत्सूतिभिरम्बुभिः ॥ 39॥ सधातुनिर्झरारब्धसमालभनविभ्रमः । स्तुवन्दरीमुखैर्वातलहरीमुखरीकृतैः ॥ 40॥ शुभोपकल्पितबलिर्नानाविधफलर्द्धिभिः । तटभस्तुतसङ्गीतभङ्गीको दिव्यचारणैः ॥ 41॥ यो भस्मस्मेरसर्वाङ्गो निभृतां स्थितिमश्नुते । नित्यसन्निहितं देवदेवमभ्यर्चयन्निव ॥ 42॥ धातुपाटलमुत्क्षेपपरिभूत्यपराधिनि । योऽद्यापीव मुखं धत्ते सकोपं दशकन्धरे ॥ 43॥ सूर्यग्रावाग्निना दुन्वन्सिञ्चन्निन्दूपलद्रवैः । कोपभसादसम्भेद इव योऽनाङ्गदाहिनः ॥ 44॥ सोरगाश्लेषनिःशेषतापघ्नस्थाणुसङ्गतेः । श्रीखण्डंशैलं कुरुते यः साम्यानुग्रहातिथिम् ॥ 45॥ दिवापि पतासु महेशशेखरप्रजागरूकेण कुरङ्गकेतुना । कदाचन प्रोषितभर्तृकाव्रतं शिखासु यस्यौषधिभिर्न शिक्षितम् ॥ 46॥ शिखराध्वनि यस्य षट्पदद्युतिचौरा नवकेकिबन्धवः । ज्वलदोषधिदीप्तिसम्पदां दधते सम्भृतकज्जलश्रियम् ॥ 47॥ तनुरनुपसरति श्रीसंस्तवं यस्य शृङ्गे\- ष्वनुरजनि सुधांशोमूर्तिभिर्बिम्बिताभिः । भरसहनभृतान्तस्तोषभर्गप्रसादी\- कृतनिजनृरकपालस्रक्सहस्राञ्चितेव ॥ 48॥ स्फटिककटककुट्टिमेषु यस्य प्रतिमितयः खरतेजसो जुषन्ते । विचरणचणशर्ववाहपादप्रणयसमुद्गतजातरूपशोभाम् ॥ 49॥ यस्याः सौरभकिङ्करीकृतमिलन्मत्तालिमालानिभा\- द्व्यज्यन्तेऽनवधिक्रुधो रतिपतेर्भ्रूभङ्गविच्छित्तयः । चित्रा चैत्ररथानिलस्य लहरी सा यत्र सञ्जायते मानानध्ययनानाष्टमी शिशुतमीजीवातुभृत्सुभ्रुवः ॥ 50॥ निह्नोतुं क्षणमीशते गणपतेर्येऽत्यूर्जितं गर्जितं स्वैरं तारकवैरिवाहशिखिनो ये मौनमुद्राभिदः । ते यत्र स्तनितोर्मयो जलमुचां देवीहठालिङ्गन\- क्रीडासादरसौख्यदानपतितामायान्ति खट्वाङ्गिनः ॥ 51॥ कालुष्यप्रागभावप्रणयिनि निबिडप्रावृडातङ्कनश्य\- द्धंसश्रेणीशरण्ये प्रकटतटलुठद्वीचिलेखाजटाले । यो मुख्ये मानसाख्ये परिसरसरसि प्राप्तसङ्क्रान्तिरन्त\- र्भूलोकालोकनेच्छोज्जिगमिषदुरगाधीशभङ्गीं बिभर्ति ॥ 52॥ क्व यस्य नक्तन्दिनचन्द्रिका न द्युतिर्द्युवीथीमुपतिष्ठमाना । सन्नद्धतां कन्दलयत्यशेषवर्णान्तरापह्नविप्लवाय ॥ 53॥ या काप्युदात्ततरदक्षकुलप्रसूति\- र्या सेवते हरिपदाक्रमणक्षमत्वम् । तां तारकान्तकरजन्मशुभानुभावां गौरीं तनुं वहति यो दयितां हरस्य ॥ 54॥ दन्ता नितम्बभुवि पादतलेऽलकाप्ति\- र्योग्या पयोधरविवृत्तिषु मेखला च । यस्यास्तरङ्गितवलीमुखपृष्ठता च यस्तां समुद्वहति मूर्तिमपूर्वकान्ताम् ॥ 55॥ उद्द्वेल्लत्फटमुण्डखण्डसचिवैरुतत्तंसिता मूर्धभिः प्रेङ्खत्पत्त्रकराश्रितालिलहरीरुद्राक्षमालाभृतः । रोहद्दीर्घजटास्तटेषु तपसि स्थेम्नेव यस्य द्रुमा\- स्ते तिष्ठन्त्यनिरोध एव मरुतामन्तं नयन्तो रजः ॥ 56॥ यस्मिञ्जातु न जायतेऽम्बुजवतीकौमारधर्मक्षति\- र्दृष्टो यत्र न वा कदाचिद्शनाभिज्ञश्चकोरीजनः । तस्मिन्नप्यहिचक्रवर्तिनगरोद्देशोपकण्ठे क्षणं यन्मूलस्फटिकाश्मरश्मिपटलैः कोऽपि प्रकाशोदयः ॥ 57॥ नैर्मल्यतस्तुलितसाधुजनाशयो यः सङ्क्रान्तकोमलतमालतरुप्रकाण्डः । ज्योत्स्नासपत्नरुचिपीततमस्तरङ्ग्\- सन्दर्भगर्भमिव कुक्षिमभिव्यनक्ति ॥ 58॥ यो लम्बोदरकुम्भसम्भवमदस्रोतःसिरासीकर\- क्षुण्णः स्वःसरिदङ्कपङ्कजरजःसौगन्ध्यबन्धुश्च यः । वप्रेषु प्रसरः स यत्र मरुतामोजायते जायते यत्सेवाप्रवणो गणे मधुलिहां मन्दारमन्दादरः ॥ 59॥ यमदूरतस्त्रिजगदेककौतुकव्यवहारसर्गविधिनव्यवेधसम् । अलका विमुद्रबहुसौधसीहृदादनिमेषलोचनचयेव वीक्षते ॥ 60॥ यस्याश्चकास्ति कटकेषु सहेलखेल\- द्विद्याधरीचरणयावकपङ्कमुद्रा । श्रीकण्ठनेत्रपथजानपदार्कसोम\- सेवाकृते सततसन्निहितेव सन्ध्या ॥ 61॥ व्योमोलङ्घनजाङ्घिकेन वपुषा निःशेषकाष्ठाहठ\- क्रीडाश्लेषविटस्य कल्पितवतो ब्रह्माण्डमुत्कर्परम् । पातालाधिशयालुमूलमहसः शङ्के न यस्य प्रति\- स्पर्धावर्धनसाहसे बलभिदः शैलोऽपि सन्नह्यति ॥ 62॥ दिवि क्षीरोदन्वान्हिमगिरिरजय्योऽर्कमहसा\- मजाताधःपातस्रिदशसरिदोघः कचति यः । वमञ्ज्त्योत्स्नाजालं दिशि दिशि सपत्नं शशिरुचां चकोरीजिह्वभिर्विरचितवृथालेहनविधिः ॥ 63॥ द्विर्भावश्चन्द्रभासां तरुणकुमुदिनीनाथचूडाट्टहासा\- नुप्रासः शैलपुत्रीनवहसितसुधाविप्रुषां पौनरुक्त्यम् । स्वर्गङ्गावीचिवीप्सा रुचिरुपचिनुते चातुरीं यस्य तस्य क्षोणीर्भर्तुर्गुणेषु प्रतिपदपठनं को विनिर्मातुमीष्टे ॥ 64॥ इति श्रीमङ्खकस्य कृतौ श्रीकण्ठचरिते महाकाव्ये कैलासवर्णनम् । ॥ श्रीमङ्खककविकृतं श्रीकण्ठचरितम् । चतुर्थः सर्गः \- कैलासवर्णनम् ॥ ## .. श्रीमन्खककविकृतं श्रीकण्ठचरितम् . चतुर्थः सर्गः - कैलासवर्णनम् .. Notes: Śrīkaṇṭhacaritam ##shrIkaNThacharitam ## is a Saṃskṛta Mahākāvya ##saMskR^ita mahAkAvya ## composed by Mahākavi Maṅkhaka ##mahAkavi ma~Nkhaka ## - a 12th century poet from Kashmir. The 25 sections of the Mahākāvya ##mahAkAvya ## describe the incidence of Tripuradāha ##tripuradAha ## and the annihilation of Tripurāsura ##tripurAsura ## by Śrīkaṇṭha ##shrIkaNTha ## (Śiva ##shiva##). Sarga 4 ##sarga 4 ## describes Mount Kailāsa ##kailAsa##, the Abode of Śrīkaṇṭha ##shrIkaNTha ## (Śiva ##shiva##). Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}