% Text title : Kailaseshvarapradoshapujavarnanam 1 % File name : kailAseshvarapradoShapUjAvarNanam1.itx % Category : shiva, shivarahasya, pUjA % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 13 - कैलासेश्वरप्रदोषपूजावर्णनम् । 1-24॥ % Latest update : December 17, 2023 % Send corrections to : sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kailaseshvarapradoshapujavarnanam 1 ..}## \itxtitle{.. कैलासेश्वरप्रदोषपूजावर्णनम् 1 ..}##\endtitles ## (स्कन्दप्रोक्तं कैलासेश्वरप्रदोषपूजाभाषः 1) सूत उवाच \- कैलासेश्वरलिङ्गस्य महादेवः सनातनः । वरिवस्यां स्वयं चक्रे (ततश्चक्रे) सर्वपूज्योऽपि शङ्करः ॥ 1॥ ऋषयः \- स कथं सर्वपूज्योऽपि भगवानगजापतिः । कैलासेश्वरलिङ्गस्य पूजनं कृतवान्वद ॥ 2॥ सूत उवाच \- एवमेव पुरा पृष्टो जेगीषव्येन शङ्करः । तमाह विनयानम्रं देवसेनापतिः पुरा ॥ 3॥ स्कन्दः \- साधु पृष्टन्त्वया विप्र तत्ते वक्ष्यामि साम्प्रतम् । देवदेवस्य चरितं शृण्वतामघनाशनम् ॥ 4॥ स सर्वगोप्यो धर्मात्मा सर्वाकारतया स्थितः । लिङ्गार्चनं हि सर्वेषां विमुक्तिदमिति द्विजाः ॥ 5॥ स्वयं करोति भगवानम्बिकापतिरीश्वरः । भुक्तिदं मुक्तिदञ्चेति सर्वेषां बोधनाय हि ॥ 6॥ संसारसागरेमग्नान्त्समुद्धर्तुम्महेश्वरः । कार्यं सुरासुरैश्चैवं विष्णुब्रह्ममरुद्गणैः ॥ 7॥ देवैर्मुनीन्द्रैर्गणपैर्द्विजैश्चैवाथ शाङ्करैः । पूजैव परं श्रेय इति दर्शयितुं शिवः ॥ 8॥ स्वयं देव्या महादेवः पूजां लिङ्गे करोति हि । तल्लिङ्गपूजनं देव्या शिवेनाकारि तच्छृणु ॥ 9॥ प्रातस्सङ्गवमध्याह्नप्रदोषेषु मुनीश्वराः । नन्दिकेशादिगणपैः रुद्राणीभिस्सदाशिवः ॥ 10॥ पूजाप्रकल्पनं शम्भोश्शम्भुना वरिवस्यया । कैलासेश्वरलिङ्गस्य पूजनन्तच्छृणुष्व मे ॥ 11॥ सप्तसागरपात्रोत्थरसधारादिभिश्शिवः । गणानीतैश्च सम्भारैर्मनसा कल्पनक्षमैः ॥ 12॥ पूजया भोगमोक्षौ च सर्वेषाञ्च प्रदर्शितुम् । करोत्यपचिति शम्भुः कैलासेश्वरपूजनम् ॥ 13॥ जगीषव्यः \- तत्पूजन प्रकारं मे कथय श्रवणोद्धतः । एभिर्मुनिवरदेवैर्गणेन्द्रैश्च विशेषतः ॥ 14॥ स्कन्द उवाच \- शृणुत्वं देवदेवेन कैलासेश्वरपृजनम् । यथाकृतं महेशेन शृणुत्वं मुक्तिदायकम् ॥ 15॥ श्रवणेनापि भक्तानां सर्वेषां मुक्तिदायकम् । शृणुष्वैकमना विप्र त्वमेभिर्भूसुरैस्सुरैः ॥ 16॥ गणौघैर्नन्दिकेशाद्यैरम्बिकापतिपूजनम् । देव्यै देवेन कथितं पृच्छैन्त्यै शङ्करस्स्वयम् ॥ 17॥ तदवक्ष्यामि समासेन शृणु त्वं पापनाशनम् ॥ - \- स्नात्वा कैलासगङ्गातटमणिकलिते मण्डपे शम्भुरीशो । देव्या नन्दीशमुख्यैर्गणवरसहितो भस्मनोद्धूल्य गात्रम् । स्थित्वा लिङ्गालये स्वे मणिगणखचिते स्वासने सन्निविष्ट\- श्शिष्टस्सर्वेष्टदाता समसमसमदो ह्यर्चति प्राज्ञवर्यः ॥ 18॥ कृत्वा फालतले त्रिपुण्ड्ररचनां बालेन्दुमौलिस्स्वयं रुद्राक्षामलहारकण्ठवलयः पञ्चास्यपञ्चाक्षरः । किञ्चित्किञ्चिदुदञ्चदञ्चलहृगम्भोजावलीमालिकां वारंवारमिहार्पयत्यगजया जीवज्जयार्थी शिवः ॥ 19॥ तत्रेशानवरस्य पञ्चवरदास्यास्यास्यपञ्चानने\- शानस्येश्वरलिङ्गद्भुततमं तत्पञ्चवक्त्रेश्वरम् । तद्वक्त्रामलतो झरीभररसैः पञ्चापगा निस्सृताः कैलासाचलनिम्नगातटमहालिङ्गैकसौधालयाः ॥ 20॥ प्राच्यां रत्नाच्छगङ्गा शिवतरगभवा देवगङ्गाकिलास्ते पश्चात्कैलासगङ्गा तदपरभुविगा रत्नसोपानयुक्ता । तत्रावाच्यां च शुद्धा कमलगणगणैस्संयुतात्युग्रगङ्गा तन्मध्ये ब्रह्मगङ्गा स्फटिकनिभजला पञ्चताः पञ्चतान्ताः ॥ 21॥ एता या मणिलिङ्गपञ्चमुखतस्सन्निस्सृता मण्डपा\- त्पुण्याः पुण्यतरङ्गशीतलजलाः कूलङ्कपाख्याः पराः । दिव्यापारशिवालयस्थितमहालिङ्गैकसङ्घाकुला\- स्तीरेषु प्रथितोरुमण्डपमणीकॢप्तैस्सुधाब्धिंगमाः ॥ 22॥ नानाबिल्ववनैरपारतरुजैः फुल्लप्रसूनाकुलैः पक्षीणां च रवैश्च तीरवकुलै रक्ताच्छदेहल्लकैः । कोकानाञ्च कुलैस्सुकच्छपमहामीनैर्बकानां कुलै\- स्स्तोकैः पोतकचक्रवाककुररैः पुण्यैश्च सत्सारसैः ॥ 23॥ तत्तीरामलमण्डपे मणिमहाकॢप्ते सुसिह्मासने देव्या नन्दिगणेश्वरैर्हरवरः पश्यन्त्सरिन्निर्झरीः । लिङ्गं पञ्चमुखेश्वरं मधुरिमानेत्राञ्चलैशङ्कर\- स्तद्वक्त्रामलपङ्कजोद्भवनदीः पुण्यास्तदाहेश्वरः ॥ 24॥ ॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये कैलासेश्वरप्रदोषपूजावर्णने स्कन्दप्रोक्तं कैलासेश्वरप्रदोषपूजाभाषः ॥ \- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः 13 \- कैलासेश्वरप्रदोषपूजावर्णनम् । 1\-24॥ ## - .. श्रीशिवरहस्यम् . माहेश्वराख्यः प्रथमांशः . अध्यायः 13 - कैलासेश्वरप्रदोषपूजावर्णनम् . 1-24.. Notes: Skanda ##skanda##; upon being inquired by Jaigīṣavya ##jaigIShavya##, provides an introductory overview of of Kailāśeśvara-Liṅga Pradoṣa Pūjā ##kailAsheshvarali~NgapradoSha pUjA##. Skanda ##skanda ## metions about the five Gaṇgā-s ##पञ्चगङ्गा## (viz., Śivagaṇgā ##शिवगङ्गा##, Devagaṇgā ##देवगङ्गा##, Ratnagaṇgā ##रत्नगङ्गा##, Kailāsagaṇgā ##कैलासगङ्गा## and Brahmagaṇgā ##brahmaga~NgA##) and the Pañcamukheśvaraliṅga ##pa~nchamukheshvarali~NgaM##; and, that the details of the Pūjā ##pUjA ## were narrated by Śiva ##shiva ## to Devī ##devI ## upon being requested Her. Śivarahasyam Aṃśaḥ-1 (Māheśvarākhya) ##shivarahasyam aMshaH\-1 (mAheshvarAkhya) ## has several descriptions about Mount Kailāsa ##kailAsa shaila ## and Śiva ##shiva##. Selected verses from some of the chapters are presented here.## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}