% Text title : Lakshmiproktam Pradoshakale Shivopasanopadesham % File name : lakShmIproktaMpradoShakAleshivopAsanopadesham.itx % Category : shiva, lakShmI, upadesha, advice, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 11 | 327.2-347॥ % Latest update : March 8, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Lakshmiproktam Pradoshakale Shivopasanopadesham ..}## \itxtitle{.. लक्ष्मीप्रोक्तं प्रदोषकाले शिवोपासनोपदेशम् ..}##\endtitles ## \- लक्ष्मीविष्णुसंवादे \- श्रीलक्ष्मीरुवाच \- सायङ्काले महादेवः पूजनीयोऽखिलैरपि ॥ 327॥ कुरु भस्मोद्धूलनादि सर्वपापविनाशकम् । बिल्वपत्रादि सम्पाद्य यज देवोत्तमं शिवम् ॥ 328॥ प्रणामानि(?) कुरु प्रीत्या शरणं व्रज शङ्करम् । सर्वेष्वपि प्रदोषेषु पूजनीयः सदा शिवः ॥ 329॥ इदानीं सप्तमीयोगो विशेषेणाद्य वर्तते । यः सप्तमीप्रदोषेषु शङ्करं पूजयिष्यति ॥ 330॥ न तस्य नरकावासो दारिद्र्यं च न सर्वथा । प्रदोषकाले भगवान् महादेवः सुराधिपः ॥ 331॥ करोति ताण्डवं देवीमुपवेश्य शुभासने । ताण्डवाभिरतं देवं ग्रहनक्षत्रमौलिनम् ॥ 332॥ हृदि ध्यात्वा महादेवं पूजयस्व(?) सुरोत्तम । अभिषिच्य महादेवं लिङ्गरूपिणमव्ययम् ॥ 333॥ क्षीरेणाज्येन शुद्धैश्च जलैर्नीहारसन्निभैः । गृहीत्वा चन्दनं रम्यं शिवलिङ्गं समर्चय ॥ 334॥ एतैर्नवैर्बिल्वपत्रैरभ्यर्चय महेश्वरम् । धूपदीपादिकं दत्वा नैवेद्यं च समर्पय ॥ 335॥ प्रणामानि (?) कुरु प्रीत्या शैवं पञ्चाक्षरं जप । कुरु नृत्यं महादेवप्रीत्यर्थं करताडनैः ॥ 336॥ प्रीणयस्व महादेवं शरणं याहि शङ्करम् । शिवपूजार्थमालस्यं यः करिष्यति मूढधीः ॥ 337॥ स विहाय क्षीरमन्नं विषं पिबति सर्वथा । यदि त्यक्ष्यसि सायाह्ने महादेवस्य पूजनम् ॥ 338॥ तदा त्वया मयाप्यद्य दुःखं प्राप्यं न संशयः । पत्रैर्जलैर्वा मन्त्रैर्वा पूजितः परमेश्वरः ॥ 339॥ तुष्टो भवति गौरीशस्तमेवार्चय शङ्करम् । धुत्तूरकुसुमेनापि पूजितः शङ्करः स्वयम् ॥ 340॥ ददाति परमं स्थानं योगिनामपि दुर्लभम् । तस्मादुत्थाय यत्नेन पूजयस्व सदाशिवम् ॥ 341॥ सम्पूज्य सायं विश्वेशं निष्पापो भव सत्वरम् । सायङ्काले महादेवं यो नार्चयति शङ्करम् ॥ 342॥ स एव सर्वपापानामाश्रयो भवति ध्रुवम् । सायं त्यक्त्वा शङ्करस्य देवदेवस्य पूजनम् ॥ 343॥ यस्तिष्ठत्यापदम्भोधिमग्नोऽसौ नात्र संशयः । ऐश्वर्यं तु मया प्राप्तं शङ्करस्यैव पूजया ॥ 344॥ तादृशेन कथं त्याज्यं त्वया शङ्करपूजनम् । यस्मादैश्वर्यकामेन मोक्षकामेन चानध ॥ 345॥ कर्तव्यमनियत्नेन शङ्करस्यैव पूजनम् । महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥ 346॥ मुच्यते पातकैः सर्वैः प्रदोषे शिवपूजया । हितमेव मयोक्तं ते नाहितं वच्मि सर्वथा ॥ 347॥ ॥ इति शिवरहस्यान्तर्गते कालभैरवस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 11 | 327\.2\-347|| ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 11 . 327.2-347.. Notes: Lakṣmī ##lakShmI## advises Viṣṇu ##viShNu## about worshiping Śiva ##shiva## during the evening-dusk especially Pradoṣakāla ##pradoShakAla##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}