% Text title : Rishi Agastyaproktam Mrillingamahimopadesham 2 % File name : mRRillingamahimopadesham2.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् । 656-677॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishi Agastyaproktam Mrillingamahimopadesham 2 ..}## \itxtitle{.. ऋषि अगस्त्यप्रोक्तं मृल्लिङ्गमहिमोपदेशम् 2 ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) अगस्त्यः (उवाच) अतो मृन्मयलिङ्गस्य पूजनं सर्वकामदम् । तुष्टो भवति गौरीशो यतो मृल्लिङ्गपूजया ॥ 656॥ सम्पूज्य मृन्मयं लिङ्गं यो नित्यमनुमोदने(ते) | तद्द्वारि मत्तमातङ्गास्तिष्ठन्त्येवामिता मुने ॥ 657॥ मुने पार्थिवलिङ्गस्य पूजनं शङ्करप्रियम् । धर्मार्थकाम मोक्षाणामचिरेणैव दायकम् ॥ 658॥ भस्मगोमयवार्क्षादि लिङ्गान्यपि सनातन । पूजनीयानि यत्नेन धनधान्याभिवाञ्छिभिः ॥ 659॥ मुने भस्मादि लिङ्गानि मोक्षदार्न्याप वस्तुतः । भवन्ति भक्ततुष्ट्यर्थं धनधान्यान्नदान्यपि ॥ 660॥ एकैकमपि तल्लिङ्गं धनधान्यप्रदं मुने । मोक्षदं च तथाप्युक्तफलं भवति तत्क्षणं(क्षणात्) ॥ 661॥ मुने शिवार्चनं यस्माच्चतुर्वर्गफलार्थिभिः । शिवोददाति विष्णुत्वं सन्तुष्टो लिङ्गपूजया ॥ 662॥ तथा ब्रह्मत्वमिन्द्रत्वं ददात्येव महेश्वरः । विना तपोभिर्दानैश्च केवलं शिवपूजया ॥ 663॥ मुने भवन्त्यभीष्टानि श्री महेशप्रसादतः । यत्पादपद्ममभ्यर्च्य स्वनेत्राब्जेन केशवः ॥ 664॥ चक्रं च प्राप गौरीशात्पूजनीयो मुमुक्षुभिः । स्तुवन्ति यं सदादेवा वेदाश्चापिस्तवोन्मुखाः ॥ 665॥ स देवदेवो गौरीशः पूजनीयः प्रयत्नतः । यमाहुर्विष्णुजनकं यमाहुर्जनकं विधेः ॥ 666॥ यमाहुर्गिरिजानाथं यमाहुर्मन्दनान्तकम् । स देवदेवो गौरीशः पूजनीयः प्रयत्नतः ॥ 667॥ यमाहुः स्कन्दजनकं यमाहुः सर्वगं प्रभुम् । स देवदेवो गौरीशः पूजनीयः प्रयत्नतः ॥ 668॥ मुने विश्वाधिकं रुद्रं यमाहुः श्रुतयोऽखिलाः । स देवदेवो गौरीशः पूजनीयः प्रयत्नतः ॥ 669॥ मुने विश्वाधिकं रुद्रमभ्यर्च्यं सर्वकामदम् । परित्यज्यार्चयन्त्यन्यानमरान्पामरा नराः ॥ 670॥ को नु विश्वाधिकाद्रुद्रादन्यं पूजयति भ्रमात् । ऋते महापातकिनं पापिष्ठं नरकाश्रयम् ॥ 671॥ सर्वदेवोत्तमं साम्बं यो नार्चयति सन्ततम् । दुरात्मा स तु पापिष्ठः स सुरापः स पुल्कसः ॥ 672॥ शिवार्चनपरो मर्त्यो न बिभेति यमादपि । किं पुनर्जन्म मरणजरारोगादिभिः (तो) मुने ॥ 673॥ यतश्चरमदेहानां शिवे भक्तिः प्रजायते । ततो जन्मजरादिभ्यो न बिभेति शिवार्चकः ॥ 674॥ महद्भाग्यं शाम्भवानां शम्भु संसक्तचेतसाम् । यतः पुनर्नजन्मादिभयं तेषां महात्मनाम् ॥ 675॥ यस्य शैवो भवामीति बुद्धिर्भवति भाग्यतः । स धन्यः कृतकृत्यश्च मान्यः सर्वामरैरपि ॥ 676॥ धन्यानां शिवभक्तानां मतिर्निर्मलदेहिनाम् । यद्भाग्यं तादृशैर्भोग्यममरैरप्यपेक्षितम् ॥ 677॥ ॥ इति शिवरहस्यान्तर्गते वसिष्ठमुनिप्रति ऋषि अगस्त्यप्रोक्तं मृल्लिङ्गमहिमोपदेशं 2 सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् । 656\-677॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् . 656-677.. Notes: Ṛṣi Agastya ##R^iShi agastya## delivers Upadeśa ##upadesha## (to Vasiṣṭha Muni ##vasiShTha muni##) about the merits of worshiping Śiva ##shiva##, especially through the form of Mṛnmayaliṅga/Mṛlliṅga ##mR^inmayali~Nga/mR^illi~Nga##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}