% Text title : Mrityunjaya Garbhita Stotram % File name : mRRityunjayagarbhitastotram.itx % Category : shiva, vAsudevAnanda-sarasvatI % Location : doc\_shiva % Author : vAsudevAnandasarasvatI TembesvAmi % Description-comments : From stotrAdisangraha % Latest update : May 12, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mrityunjaya Garbhita Stotram ..}## \itxtitle{.. mR^ityu~njayagarbhitastotram ..}##\endtitles ## %15 वाण्या ओङ्काररूपिण्या अन्त उक्तोऽस्य नान्यथा । सुरस्त्रिभुवनेशः स नस्सर्वान्तःस्थितोऽवतु ॥ 1॥ देवो यं सर्व देवाद्यः सूरिरुन्मत्तवत्स्थितः । वाहो बलीवर्दकोऽस्य याचकस्येष्टदः स तु ॥ 2॥ नन्दिस्कन्धाधिरूढोऽपि त्रिप्रमित्यतिगः स्वभूः । दशा यस्य न शम्भुं तं सन्तं वन्देऽखिलात्मकम् ॥ 3॥ सद्योजातोऽष्टमूर्तिः स भूतबन्दिस्तुतोऽजितः । रक्ष मन्मथहन्नाथ तोकधर्माणमद्य माम् ॥ 4॥ स्वतोऽहेतोजगद्धेतो दयानाथाम्बिकापते । तीव्रा सुहृत्त्रिविधहृत्तापान्मृत्योश्च मामव ॥ 5॥ कृतागसमपि त्राह्रत्रेर्मृत्योस्त्वं भिषक्तमः । तत्सन्धिं भिन्धि सर्वाकयोनेर्मुञ्चस्व मां शिवः ॥ 6॥ श्रीद पुष्टिद ते व्याप्तं दिक्षु क्षीरनिभं यशः । रुङ्मार्ष्टिकृद्रक्ष मां त्वं गङ्गा यन्मूर्ध्नि चर्क्षराट् ॥ 7॥ द्रष्ट वससि सर्वत्र बत मां ईक्षसे न किम् । स्तुतेर्धर्मेश शक्तिर्निरस्तमृत्यो न मेऽज ते ॥ 8॥ तिष्ठानन्दद चित्ते मे समन्तात्परिपालय ॥ 9॥ मन्त्राद्याक्षरसहित OM त्रियम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥ वाण्या OM काररूपिण्या अन्त उ क्तोऽस्य नान्यथा । सुरस् त्रि भुवनेशः स नस्स र्वा न्तः स्थितोऽवतु ॥ 1॥ देवो यं सर्व देवाद्यः सूरि रु न्मत्तवत्स्थितः । वाहो ब्ल आईवर्दकोऽस्य याच क स्येष्टदः स तु ॥ 2॥ नन्दिस् कं धाधिरूढोऽपि त्रिप्र मि त्यतिगः स्वभूः । दशा य स्य न शम्भुं तं सन्तं व न्देऽखिलात्मकम् ॥ 3॥ सद्यो जा तोऽष्टमूर्तिः स भूत बं दिस्तुतोऽजितः । रक्ष म न्मथहन्नाथ तोक ध र्माणमद्य माम् ॥ 4॥ स्वतोऽ हे तोजगद्धेतो दया ना थाम्बिकापते । तीव्रा सु हृत्त्रिविधहृत्तापा न्मृ त्योश्च मामव ॥ 5॥ कृता ग समपित्राह्रत्रेर्मृ त्यो स्त्वं भिषक्तमः । तत्सिन्धि भिन्धि सर्वाकयोने र्मु ञ्चस्व मां शिवः ॥ 6॥ श्रीद पु ष्टिद ते व्याप्तं दिक्षु क्षी रनिभं यशः । रुङ्मार् ष्टि कृद्रक्ष मां त्वं गङ्गा य न्मूर्ध्नि चर्क्षराट् ॥ 7॥ द्रष्ट व ससि सर्वत्र बत मां ईक्षसे न किम् । स्तुते र्ध र्मेश शक्तिर्निरस्त मृ त्यो न मेऽज ते ॥ 8॥ तिष्ठा नं दद चित्ते मे समं तात् परिपालय ॥ 9॥ इति श्रीवासुदेवानन्दसरस्वतीविरचितं मृत्यञ्जयमन्त्रगर्भितस्तोत्रं सम्पूर्णम् । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}