% Text title : Chitraguptaproktam Mrityunjayamahimakhyanam % File name : mRRityunjayamahimAkhyAnamchitragupta.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 16 | 181.2-199॥ % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Chitraguptaproktam Mrityunjayamahimakhyanam ..}## \itxtitle{.. चित्रगुप्तप्रोक्तं मृत्युञ्जयमहिमाख्यानम् ..}##\endtitles ## चित्रगुप्तः उवाच \- सम्पूज्यः शाङ्करं लिङ्गं बिल्वपत्रादिभिर्मुदा । स्वर्गापवर्गदातारं शङ्करं योऽर्चयिष्यतिः ॥ 217॥ स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् । अभीप्सितार्थदं नित्यं महेशं योऽर्चयिष्यतिः ॥ 218॥ स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् । अनन्यशरणो नित्यं योऽर्चयिष्यति शङ्करम् ॥ 219॥ स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् । मृत्युञ्जयं महारुद्रं योऽर्चयिष्यति शङ्करम् ॥ 220॥ स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् । सर्वदेवोत्तमं साम्बं योऽर्चयिष्यति शङ्करम् ॥ 221॥ स नो मृत्युवशं याति कल्पकालेऽप्यसंशयम् । मृत्युञ्जयं समभ्यर्च्य बिल्वपत्रादिसाधनैः ॥ 222॥ कालमृत्युं तरन्त्येव किम्मुतर्ह्यपमृत्यवः । यत्पूजया पुरा विष्णुर्विष्णुत्वं प्राप दुर्लभम् ॥ 223॥ यत्पूजया पुरा ब्रह्मा ब्रह्मत्वं प्राप दुर्लभम् । तदर्चनपरः कोऽपि न मृत्युवशमेष्यति ॥ 224॥ यत्पूजया विमुक्तिश्चाप्ययत्नेनैव लभ्यते । यत्पूजया विनश्यन्ति भीकरा आपदः क्षणात् ॥ 225॥ तदर्चनपरः कोऽपि न मृत्युवशमेष्यति । यः सर्वरूपः सर्वात्मा साक्षी सकलकर्मणाम् ॥ 226॥ तदर्चनपरः कोऽपि न मृत्युवशमेष्यतिः । यः कालकालः कालात्मा कालरूपी सदाशिवः ॥ 227॥ तदर्चनपरः कोऽपि न मृत्युवशमेष्यति । यस्त्रिणेत्रो विश्वकर्ता विश्वस्य परिपालकः ॥ 228॥ तदर्चनपरः कोऽपि न मृत्युवशमेष्यतिः । यमर्चयन्ति योगीन्द्राः सर्वदा साम्बमीश्वरम् ॥ 229॥ तदर्चनपरः कोऽपि न मृत्युवशमेष्यतिः । स एव सुखमाप्नोति स एवाखिलसम्पदः ॥ 230॥ यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी । तस्यैव जन्म सफलं जीवितं च सुजीवितम् ॥ 231॥ तस्यैव जननी धन्या तस्यैव कुलमुत्तमम् । यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ 232॥ तस्यैव जनको धन्यो धन्यस्तस्य पितामहः । यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ 233॥ तस्यैवारोग्यमनिशं आयुर्वृद्धिः क्षणे क्षणे । यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ 234॥ तस्यैव भाग्यमुत्कृष्टं तस्यैव सकलोत्सवाः । यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ 235॥ तस्यैव विमलं ज्ञानं तस्यैव विमलं मनः । यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ 236॥ तस्यैव विमलं शीलं तस्यैव विमलं यशः । यस्य नित्यं महादेवे भक्तिरव्यभिचारिणी ॥ 237॥ अधीतवेदो बालोऽपि मृत्युञ्जयमनामयम् । जपत्ययं मयामन्त्रं पूजयित्वा सदाशिवम् ॥ 238॥ मृत्युञ्जयेन मन्त्रेण मृण्मयं लिङ्गमुत्तमम् । सम्यग्बिल्वतरोर्मूले पूजयत्यवलोकय ॥ 239॥ यस्तु बिल्वतरोर्मूले शुद्धो मृत्युञ्जयं जपेत् । तस्य मृत्युभयं नास्ति सत्यं सत्यं मयोच्यते ॥ 240॥ बिल्वमूले महादेवं लिङ्गरूपिणमास्तिकः । पूजयत्यतियत्नेन मृत्युपाशविमुक्तये ॥ 241॥ सिध्यन्ति सम्पदस्तस्य बिल्वमूले शिवार्चनात् । यस्यास्त्यनन्यगा भक्तिर्महादेवे सुरोत्तमे ॥ 242॥ शिवैकशरणो यस्तु पूजयिष्यति शङ्करम् । स एव भाग्यवाँल्लोके योग्यो मोक्षश्रियोऽपि च ॥ 243॥ बिल्वमूले बिल्वपत्रैः क्षीरप्लुष्टैरकल्मषैः । हुत्वा शैवेन मनुना गोलक्षाधिपतिर्भवेत् ॥ 244॥ बिल्वमूले बिल्वपत्रैर्घृतप्लुष्टैरखण्डितैः । हुत्वा शैवेन मनुना लभन्ते सम्पदोऽखिलाः ॥ 245॥ पूतो यो बिल्ववृक्षाधः शैवं यदि मनुं जपेत् । तदा स गुरुसम्प्राप्तमन्त्रसिद्धिं च विन्दति ॥ 246॥ अस्यापि जनकः शुद्धो महाशैवोत्तमो यतः । ततस्तदुपदिष्टश्च मन्त्रोऽस्य सफलो ध्रुवम् ॥ 247॥ ज्वलज्ज्वलनसङ्काशं पश्य शैवोत्तमार्भकम् । उद्धूलनत्रिपूण्ड्राभ्यां रुद्राक्षैरपि भूषितम् ॥ 248॥ रुद्राक्षकङ्कणः साम्बं लिङ्गरूपिणमद्वयम् । अभ्यर्चयति पश्यामुं बिल्वपत्रैरखण्डितैः ॥ 249॥ आब्रह्मकल्पमेतस्य मृत्युर्नैव भविष्यति । सिद्धमृत्युञ्जयमनोरस्य स्यान्मरणं कथम् ॥ 250॥ यस्य मृत्युञ्जयः सिद्धः स च मृत्युञ्जयः स्वयम् । तस्य दूरतरो मृत्युर्ध्यायतः किमुतापरे ॥ 251॥ मृत्युञ्जयति यो देवः स तु मृत्युञ्जयः स्मृतः । स तु शङ्कर एव स्यादनन्यसहशो ध्रुवम् ॥ 252॥ ये तु मृत्युञ्जयं नित्यं पूजयन्ति जपन्ति च । तेषां मृत्युभयं नास्तिं सत्यं सत्यं न संशयः ॥ 253॥ अयं शिवैकशरणः श्रीमृत्युञ्जयजापकः । कथं मृत्युवशं गच्छेदतिमृत्युरयं ध्रुवम् ॥ 254॥ बालोऽपि बलवानेष मृत्युञ्जयजपार्चनात् । अतो धिक्करणं चास्य मया कर्तुं न शक्यते ॥ 255॥ मृत्युञ्जयमुपाश्रित्य यो धिक्कर्तुं न शक्यते । स किं शासयितुं शक्यो मृत्युञ्जयपरायणः ॥ 256॥ यं मृत्युञ्जयमाश्रित्य स्थितोऽन्यैः पूज्यते सदा । स किं स्प्रष्टुं त्वया शक्यो मृत्युञ्जयपदानुगः ॥ 257॥ ॥ इति शिवरहस्यान्तर्गते चित्रगुप्तप्रोक्तं मृत्युञ्जयमहिमाख्यानं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 16 | 181.2\-199|| ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 16 . 181.2-199 .. ## ## Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}