% Text title : Medhavikritam Mrityunjaya Stotram % File name : mRRityunjayastotrammedhAvIkRRitaM.itx % Category : shiva, shivarahasya, stotra % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 16 | 181.2-199॥ % Latest update : April 28, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Medhavikritam Mrityunjaya Stotram ..}## \itxtitle{.. मेधावीकृतं मृत्युञ्जयस्तोत्रम् ..}##\endtitles ## मेधावी उवाच \- OM नमः शम्भवे नित्यं मृत्युञ्जय नमोऽस्तु ते ॥ 181.2॥ OM नमः पार्वतीनाथ शरणागतवत्सल । OM नमो विश्वरूपाय OM नमोऽनन्तमूर्तये ॥ 182॥ OM नमो रूपहीनाय नानारूपाय ते नमः । OM नमो निष्कलेशाय OM नमो निर्गुणाय ते ॥ 183॥ OM नमो निर्विकाराय शान्ताकाराय ते नमः । OM नमो निष्प्रपञ्चाय नमः श्रुत्यात्मकाय ते ॥ 184॥ OM नमः कालरूपाय कालातीताय ते नमः । OM नमः श्रीमहेशाय सर्वाधाराय ते नमः ॥ 185॥ OM नमः पुण्यरूपाय पुण्यातीताय ते नमः ॥ OM नमो भूस्वरूपाय OM नमोऽम्बुस्वरूपिणे ॥ 186॥ OM नमोऽग्निस्वरूपायः OM नमो वायुमूर्तये । OM नमोः व्योमरूपाय दिव्यरूपाय ते नमः ॥ 187॥ OM नमः कालरूपाय यज्वरूपाय ते नमः । OM नमो आनुरूपाय चन्द्ररूपाय ते नमः ॥ 188॥ OM नमः सर्वरूपाय शरण्याय नमो नमः ॥ 189॥ (नमस्ते रुद्र मन्यव उतोत इषवे नमः । इत्यादि त वो जम्भे दधामीति पर्यन्त नमकं पठित्वा पुनः स्तोत्रम्) प्रणतोऽस्मि महादेव प्रपन्नोऽस्मि सदाशिव । निवारय महामृत्युं मृत्युञ्जय नमोऽस्तु ते ॥ 190॥ कालकूटधर श्रीमन्कालकाल कृपानिधे । निवारय महामृत्युं मृत्युञ्जय नमोऽस्तु ते ॥ 191॥ चन्द्रशेखर विश्वात्मन्करुणाकर शङ्कर । निवारय महामृत्युं मृत्युञ्जय नमोऽस्तु ते ॥ 192॥ ऋग्यजुःसामरूपेश त्रिलोचन सुरोत्तम । निवारय महामृत्युं मृत्युञ्जय नमोऽस्तु ते ॥ 193॥ अनन्तामेयकल्याण कल्याणगुणसंश्रय । निवारय महामृत्युं मृत्युञ्जय नमोऽस्तु ते ॥ 194॥ सुरेश्वर सुराराध्य निर्दग्धत्रिपुरासुर । निवारय महामृत्युं मृत्युञ्जय नमोऽस्तु ते ॥ 195॥ पाशाङ्कुशधर श्रीमन्नमो डमरुभूषण । निवारय महामृत्युं मृत्युञ्जय नमोऽस्तु ते ॥ 196॥ भस्मोद्धूलितसर्वाङ्ग हर निर्धूतकल्मष । निवारय महामृत्युं मृत्युञ्जय नमोऽस्तु ते ॥ 197॥ प्रदर्शय महाशूलं कल्पक्षयकरं हर । निवारय महामृत्युं मृत्युञ्जय नमोऽस्तु ते ॥ 198॥ भुजङ्गभूषण श्रीमन्वृषभध्वज विश्वग । निवारय महामृत्युं मृत्युञ्जय नमोऽस्तु ते ॥ 199॥ ॥ इति शिवरहस्यान्तर्गते मेधावीकृतं मृत्युञ्जयस्तोत्रं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः । अध्यायः 16 | 181.2\-199|| ## - .. श्रीशिवरहस्यम् उग्राख्यः सप्तमांशः . अध्यायः 16 . 181.2-199 .. Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}