% Text title : Mrityuproktam Shivarchanopadesham % File name : mRRityuproktaMshivArchanopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 23| वावृत्तशोल्काः॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mrityuproktam Shivarchanopadesham ..}## \itxtitle{.. mR^ityuproktaM shivArchanopadesham ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) मृत्युरुवाच नित्यं शिवेति मन्त्रेण पूजयस्व सदाशिवम् । नैतस्मादुत्तमो मन्त्रः श्रेष्ठो वेदेष्वपीरितः ॥ 348॥ अयमेव महामन्त्री मोक्षदः शङ्करात्मकः । अयमेव सदा ध्येयो मन्त्रो मुक्त्यर्थिभिर्नरैः ॥ 349॥ एतन्मन्त्रस्य महात्म्यं शिवो वेद न चेतरः । वेदैरपि न विज्ञातं तत्त्वमस्य मनोर्ध्रुवम् ॥ 350॥ एतस्य तत्त्वं विज्ञातुं यतन्ते योगिनः सदा । तथापि तत्त्वमेतस्य ज्ञातुमेव न शक्यते ॥ 351॥ तत्त्वं तु शिवमन्त्रस्य येन ज्ञातं भविष्यति । तेन तीर्ण इति ज्ञेयो घोरसंसारसागरः ॥ 352॥ शिवेति यः परो मन्त्रः स परंब्रह्म कथ्यते । परब्रह्मस्वरूपं तु ततो ज्ञातुं न शक्यते ॥ 353॥ तथापि परमो मन्त्रः शिवमन्त्रः श्रुतिश्रुतः । ततस्तेनैव मन्त्रेण पूजनीयः सदाशिवः ॥ 354॥ नित्यं महेशपूजा चेत्क्रियते भक्तिपूर्वकम् । तदा नश्यन्ति पापानि बुद्धिपूर्वकृतान्यपि ॥ 355॥ बिल्वपत्रैर्महादेवं यः पूजयति शङ्करम् । स विधायापि पापानि न प्राप्नोत्येव तत्फलम् ॥ 359॥ नव्यैर्बिल्वदलैरीशं सम्पूजयति यः पुमान् । स वंशकोटिसंयुक्तः शिवलोकं प्रयास्यति ॥ 369॥ बिल्वपत्रैर्महादेवं भस्मधारणपूर्वकम् । यः पूजयति यत्नेन स सम्प्राप्नोति शङ्करम् ॥ 370॥ दुःखं च मम नास्त्येव शाङ्करे शक्तिकुण्ठनम् (ने) | ममापि शासका यस्माच्छाङ्कराः शङ्करप्रियाः ॥ 374॥ न मृत्युभयमाप्नोति श्रीमृत्युञ्जयपूजकः । सर्वथा सन्यमित्याह जाबालोपनिषत्स्वयम् ॥ 375॥ अशाङ्करार्थे सृष्टोऽस्मि शङ्करेण पुरा ततः । अशाङ्करेषु मे शक्तिः कुण्ठिता न भविष्यति ॥ 376॥ प्राप्यं मृत्युकृतं दुःखममृत्युञ्जयपूजकैः । मृत्युञ्जयाराधकैस्तु तन्नैव प्राप्यते ध्रुवम ॥ 377॥ मृत्युञ्जयान्याः सर्वेऽपि जन्ममृत्युजरादिभिः । पुनः पुनः परिक्रान्ताः दुःखिताः सन्ति सर्वथा ॥ 378॥ नित्यमव्यभिचारेण प्रमादेनविना शिवम् । यः पूजयति यत्नेन स न जन्मादिभाग्ध्रुवम् ॥ 379॥ ददाति स्वेच्छया लोकान्सृष्ट्वा पाति च हन्ति च । संहारेच्छा यदा शम्भोः सर्वज्ञस्यामितौजसः ॥ 390॥ तदा संहृत्य सकलं स्वयमेकोऽधितिष्ठति । सिसृक्षया पुनः साम्बः सृष्ट्वा सर्वमिदं जगत् ॥ 391॥ स एव पालनेच्छयां पालयत्येव शङ्करः । उत्पत्तिस्थितिसंहारा जायन्ते शङ्करेच्छया ॥ 392॥ तत्र यत्नं महादेवो न करोत्येव सर्वथा । शिवेच्छयैव कार्याणि सिध्यन्त्याभूतसम्प्लवम् ॥ 393॥ तथा च यत्नं कुत्रापि न करोत्येव शङ्करः । तत्रैव यत्नः क्रियते स्वेच्छया यन्न सिध्यति ॥ 394॥ स्वेच्छामात्रेण सिद्धेऽर्थे न यत्नस्य प्रयोजनम् । देवतासार्वभौमस्य स्वतन्त्रस्य पिनाकिनः ॥ 395॥ इच्छामात्रेण सिध्यन्ति सर्वकार्याणि सर्वदा । एतादृशं महादेवमप्रमादेन सर्वथा ॥ 396॥ यः पूजयति यत्नेन स संसारं तरिष्यति । संसारतरणोपायः शङ्करस्यैव पूजनम् ॥ 397॥ यतः स शङ्करः साम्बो भक्तसंसारतारकः । परन्त्वव्यभिचारेण शङ्करस्यैव पूजनम् ॥ 398॥ यः करोति स संसारं तरत्येव हि सर्वथा । संसारतरणापेक्षा यस्य जन्तोर्भविष्यति ॥ 399॥ तेन सर्वात्मना त्याज्यं शिवान्यसुरपूजनम् । शङ्करान्ये सुराः सर्वे यतः संसारिणस्ततः ॥ 400॥ तदर्चनं तु संसारतारकं म भविष्यति । येन तीर्णः स संसारः सोऽन्यं तारयितुं क्षमः ॥ 401॥ संसारिणं न संसारी तारयिष्यति सर्वथा । अन्धो यथान्धसंलग्नः पतत्येव पदे मदे ॥ 402॥ तथा पतति संसारे शङ्करान्यसुरार्चकः । शिवः पशुपतिर्नित्यः पशुपाशविमोचकः ॥ 403॥ यतः पशुपतिर्दृष्टः पशुपाशविमोचकः । विष्णुब्रह्मादयो देवा मर्त्याश्च पशवःस्मृताः ॥ 404॥ तत्पाशमोचको देवः शिवः पशुपतिः स्मृतः । तेषां पशूनां पाशो यः स संसारस्तथा सति ॥ 405॥ तन्मोचको महादेवादपरो नास्ति सर्वथा । पशुवाशविमोक्षाय सेव्यः पशुपतिः सदा ॥ 406॥ तस्मात्पशुपतिं साम्बं पशुपाशविमोचकम् । पूजयस्वाप्रमादेन नित्यमव्यभिचारतः ॥ 407॥ ॥ इति शिवरहस्यान्तर्गते मृत्युप्रोक्तं शिवार्चनोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 23| वावृत्तश्लोकाः॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 23 . वावृत्तश्लोकाः.. Notes: Mṛtyu ##mR^ityu## delivers Upadeśa ##upadesha## (to Bhilla ##bhilla##) about the merits of worshiping Śiva ##shiva## especially with Śiva Mantra ##shiva mantra## that itself is Parama Brahma ##parama brahma##. Mṛtyu ##mR^ityu## highlights the importance of worshiping Śiva ##shiva## as Mṛtyuñjaya ##mR^ityu~njaya## and Paśupati ##pashupati##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}