% Text title : mRRityurakShAkArakakavacham % File name : mRRityurakShAkArakakavacham.itx % Category : shiva, kavacha % Location : doc\_shiva % Transliterated by : Divya KS % Proofread by : Divya KS % Description/comments : kriyoDDIshamahAtantra paTalaH 19 % Latest update : April 30, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mrityurakshakarakam Kavacham ..}## \itxtitle{.. mR^ityurakShAkArakaM kavacham ..}##\endtitles ## श्रीदेव्युवाच \- भगवन् देवदेवेश देवताभिः प्रपूजितः । सर्वं मे कथितं देव कवचं न प्रकाशितम् ॥ 1॥ मृत्युरक्षाकरं देव सर्वाशुभविनाशनम् । कथयस्वाद्य मे नाथ यदि स्नेहोऽस्ति मां प्रति ॥ 2॥ श्रीश्वर उवाच \- अस्य मृत्युञ्जयमन्त्रस्य वामदेव ऋषिः, गायत्रीच्छन्दः, मृत्युञ्जयो देवता, साधकाभीष्टसिद्ध्यर्थे जपे विनियोगः शिरो मे सर्वदा पातु मृत्युञ्जयसदाशिवः । सत्र्यक्षरस्वरूपो मे वदनं च महेश्वरः ॥ 3॥ पञ्चाक्षरात्मा भगवान् भुजौ मे परिरक्षतु । मृत्युञ्जयस्त्रिबीजात्मा ह्यायू रक्षतु मे सदा ॥ 4॥ बिल्ववृक्षसमासीनो दक्षिणामूर्तिरव्ययः । सदा मे सर्वतः पातु षट्त्रिंशद्वर्णरूपधृक् ॥ 5॥ द्वाविंशत्यक्षरो रुद्रः कुक्षौ मे परिरक्षतु । त्रिवर्णात्मा नीलकण्ठः कण्ठं रक्षतु सर्वदा ॥ 6॥ चिन्तामणिर्बीजपूरे ह्यर्द्धनारीश्वरो हरः । सदा रक्षतु मे गुह्यं सर्वसम्पत्प्रदायकः ॥ 7॥ सत्र्यक्षरस्वरूपात्मा कूटरूपी महेश्वरः । मार्तण्ड भैरवो नित्यं पादौ मे परिरक्षतु ॥ 8॥ OM जूं सः महाबीजस्वरूपस्त्रिपुरान्तकः । ऊर्ध्वमूर्द्धनि चेशानो मम रक्षतु सर्वदा ॥ 9॥ दक्षिणस्यां महादेवो रक्षेन्मे गिरिनायकः । अघोराख्यो महादेवः पूर्वस्यां परिरक्षतु ॥ 10॥ वामदेवः पश्चिमस्यां सदा मे परिरक्षतु । उत्तरस्यां सदा पातु सद्योजातस्वरूपधृक् ॥ 11॥ इत्थं रक्षाकरं देवि कवचं देवदुर्लभम् । प्रातर्मध्याह्नकाले तु यः पठेच्छिवसन्निधौ ॥ 12॥ सोऽभीष्टफलमाप्नोति कवचस्य प्रसादतः । कवचं धारयेद्यस्तु साधको दक्षिणे भुजे ॥ 13॥ सर्वसिद्धिकरं पुण्यं सर्वारिष्टविनाशनम् । योगिनीभूतवेतालाः प्रेतकूष्माण्डपन्नगाः ॥ 14॥ न तस्य हिंसां कुर्वन्ति पुत्रवत्या लयन्ति ते । पठित्वाऽभ्यर्चयेद्देवि यथाविधिपुरःसरम् ॥ 15॥ लक्षञ्च मूलमन्त्रस्य पुरश्चरणमुच्यते । तद्धारणे महादेवि मृत्युरोगविनाशनम् ॥ 16॥ एवं यः कुरुते मर्त्यः पुण्यां गतिमवाप्नुयात् । इति ज्ञातं महादेवि तस्य वक्त्रे स्थितं सदा ॥ 17॥ कवचस्य प्रसादेन मृत्युमुक्तो भवेन्नरः । अन्यथा सिद्धिहानिः स्यात्सत्यमेतन्मनोरमे ॥ 18॥ तव स्नेहान्महादेवि कथितं कवचं शुभम् । न देयं कस्यचिद्भद्रे यदीच्छेदात्मनो हितम् ॥ 19॥ इति श्रीकियोड्डीशे महातन्त्रराजे देवीश्वरसंवादे मृत्युरक्षाकारकं कवचं समाप्तम् । अथइओनविंशः पटलः ## Proofread by Divya KS \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}