% Text title : Rishigautamaprokta Mahadevarchana Mahima % File name : mahAdevArchanamahimARRiShigautamaproktA.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 36| 17-49 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rishigautamaprokta Mahadevarchana Mahima ..}## \itxtitle{.. ऋषिगौतमप्रोक्ता महादेवार्चनमहिमा ..}##\endtitles ## शिवलिङ्गार्चनध्यानशस्त्रेणातिशितेन तु । संसारपाशविच्छेदो भवतीत्यवगम्यताम् ॥ 1॥ संसारसागरे तावत् भयं भवति सर्वथा । यावन्नाराधितो देवो महादेवो भवः प्रभुः ॥ 2॥ यस्तु देवो महादेवः सर्वदेवशिखामणिः । तन्नामस्मरणोद्योगेऽप्यघराशिलयो भवेत् ॥ 3॥ श्रीमहादेवनामानि स्मर्तव्यानीति यस्य धीः । तस्य पापाचलाद्भीतिः कदापि न भविष्यति ॥ 4॥ महादेवार्चने बुद्धिः तावन्नैवोपजायते । यावन्नाघकुलध्वान्तविलयः शङ्करः स्मृतः ॥ 5॥ शङ्करस्मरणाकारप्रभाकरकरादृते । चित्तपापान्धकारस्य विलयो न भवेत ध्रुवम् ॥ 6॥ श्रीमहादेवभक्तानां भवबन्धभयं कुतः । भवस्मरणमात्रेण भवराशिर्विनश्यति ॥ 7॥ भवगाढान्धकारोऽपि महामोहप्रदः सदा । तद्भक्तिभानुमालोक्य स्वत एव विनश्यति ॥ 8॥ दिवाभीतनिभं यत्तु भयं संसारलक्षणम् । तन्महेशार्चनाकारसूरे दृष्टे विनश्यति ॥ 9॥ महादेवप्रसादस्तु सहसा जायतेऽपि न । तज्ज्ञाने सति संसारभयमेव न जायते ॥ 10॥ महादेवं सकृद्वाऽपि यः स्मरेत् भस्मभूषणः । तत्पाददर्शनेनापि न संसारमहाभयम् ॥ 11॥ महादेवार्चने भक्तिः सहसा नोपजायते । सा चेज्जाता ततो दुःखं कालादपि न जायते ॥ 12॥ महादेवाभिधानानि सुधाधारानिभानि यः । शृणोति तत्कुलस्यापि न संसारभयं भवेत् ॥ 13॥ महादेवाभिधानेन श्रुतेनापि स्मृतेन वा । संसारसागरापारतरिणाऽपि तरन्ति ते ॥ 14॥ महादेवं सकृत् ध्यात्वा स्मृत्वा तन्नाम सादरम् । सम्भारनागरं तीर्त्वा प्रयान्ति शिवम दरम् ॥ 15॥ भाग्यवन्तो महादेवनामरूपां सुधां मुहुः । स्मृत्वा कर्णपुटैः पीत्वा स्तन्यानि पिबन्ति हि ॥ 16॥ भक्या कर्णसुवर्णपात्रगमहादेवाभिधानामृतं पीत्वा तिष्ठ गरिष्ठनिष्ठुरवचोचीचीप्रपञ्चैरलम् । तेनैवाशु वरिष्ठतां व्रज पुनः संसारघोरार्णवं व्याकीर्णामिव कर्णधारवरतां प्राप्य त्वया सत्वरम् ॥ 17॥ महादेवाभिधानेन निधानेन परं धनी । तद्धनं सावधानेन साधुभिर्ध्यायते हृदि ॥ 18॥ महादेवाभिधानस्य ध्वनिमध्वनि साधवः । सुधाधुनीमिव प्राप्य सानन्दं प्राप्नुवन्ति हि ॥ 19॥ महादेवाभिधानेन महानन्दसमृद्धयः । वृद्धिं प्रयान्ति तासां तु परमानन्दसन्निभाः ॥ 20॥ महादेवं मुहुर्ध्यात्वा सकृद्वा पुण्यकोटिभिः । पुण्यराशिमनुप्राप्य पुण्यवानेव जायते ॥ 21॥ पापघोराब्धिमग्नानां क्षणात् तरणकारणम् । महादेवभिधानं हि महापत्तारकं परम् ॥ 22॥ महादेवाभिधारूपममृतं शिवनिर्मितम् । संसारोस्मरापारविषयशिविनाशकम् ॥ 23॥ संसारसागरे घोरे मग्नो भग्नमनोरथः । अनाथनाथं न कथं विश्वनाथमहं भजे ॥ 24॥ इदं दृष्टं शिवस्थाने पापनाशाय जायते । पापघोराब्धिममग्नानां क्षणात् तरणकारणम् ॥ 25॥ इतोऽप्यत्युत्तमं लिङ्गं लिङ्गं तीर्थेश्वराभिधम् । इतोऽप्यत्युत्तमं लिङ्गं मण्डलेऽस्मिन् न दृश्यते ॥ 26॥ तत्राद्य गत्वा तीर्थेशः पूजनीयः प्रयत्नतः । सोमत्रयोदशी सेयं पातार्द्रासंयुता तथा ॥ 27॥ ॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्ता महादेवार्चनमहिमा सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 36| 17\-49 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 36. 17-49 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}