% Text title : Mahadevaproktam Shivanamamarmopadesham % File name : mahAdevaproktaMshivanAmamarmopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 23| 198-237|| % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mahadevaproktam Shivanamamarmopadesham ..}## \itxtitle{.. mahAdevaproktaM shivanAmamarmopadesham ..}##\endtitles ## (shivarahasyAntargate ugrAkhye) \- shivapArtavatIsaMvAde \- pArvatyuvAcha | bhagavan shrImahAdeva sarvalokashiva~Nkara . 198\.2 adyaikaM praShTumichChAmi tadvadasva kR^ipAnidhe | aShTottarasahasraM tu nAmnAmuktaM tvayA purA || 199|| tAni nAmAni mukhyAni muktidAni na saMshayaH | tatrApyatyuttamaM nAma kimastyekaM vadasva me || 200|| yannAmajapamAtreNa muktirhastagatA bhavet | mahAdeva uvAcha | shiva ityasti yannAma taddhi nAmottamottamam || 201|| tadeva paramaM brahma tadevAhaM varAnane | shivanAmasvarUpeNa vyakta brahmAhameva hi || 202|| shivanAmAhameveti vijAnIhi yathArthataH | tadavyaktaM paraM brahma vedAntapratipAditam || 203|| tattadeva vijAnIhi shiva ityakSharadvayam | idaM vyutpattirahitaM shivanAma nira~njanam || 204|| nirAkAraM paraM brahma naitasmAdbrahma vidyate | upAsitavyametaddhi brahmetyanvahamAdarAt || 205|| shiva ityakSharAkAramakSharaM brahma shAshvatam | namaHpUrvaM yakArAntaM brahmedaM chAdya pUjyate || 206|| brahmasvarUpamApnoti brahmavidbrAhmaNo janaH | evametadbrahmatattvaM yo vijAnAti tattvataH || 207|| sa brahmaviditi j~neyastadanyo brahma (vi) tanna hi | brahmakoshaM chaturjAlaM yaM mR^ityurnAvapashyati || 208|| tadApyatItya prApnoti brahma brahmavidIdR^isham | evamuktA mahAvidyA brahmavidyA mayAdhunA || 209|| gopanIyA prayatnena nAkhyeyA yasyakasya chit | iyaM hi paramA vidyA mokShavidyeti gIyate || 210|| nAtaH paraM mokShavidyA sarvasvamiyameva hi | tArakaM brahma paramaM shiva ityakSharadvayam || 211|| naitasmAdaparaM kishchittArakaM brahma sarvathA | idameva paraM brahma kAshyAM malli~NgadhAriNAm || 212|| antakAloparaktAnAM mayA devyupadishyate | malli~Ngamiti tajj~neyaM kevalaM bhasmadhAraNam || 213|| rudrAkShadhAraNaM tadvatkevalaM li~NgapUjanam | pa~nchAkSharaM japennityaM rudrAdhyAyaM japettathA || 214|| somavAravrate niShThA matkathAshravaNe ratiH | imAni mama li~NgAni yeShAmavyabhichArataH || 215|| tebhya eva para brahma mayA devyupadishyate | idaM yattArakaM brahma shivanAmAbhidhaM shive || 217|| etasminbrahmaNi shraddhA na vinA madanugraham | anantapuNyapUtAtmA madanugrahasaMyutaH || 217|| tArakaM brahma paramamidaM matvAdhitiShThati | sarvathA dIpyate devi na yasminmadanugrahaH || 218|| na tasyAtra brahmabuddhirjanmakoTyarbudairapi | brahmabuddhiH na yasyAtra ma saMsArI bhaviShyati || 219|| punaH punaH sa saMsArI narakaM chAdhigachChati | madarthaM koTisho dharmAH kR^itA yenamuhurmuhuH || 220|| tasyAtra bhavati shraddhA brahmabuddhishcha jAyate | paraM brahmedameveti yo jAnAti visheShataH || 221|| sa na saMsArabhAgbhUyo bhaviShyati varAnane | anekakalpaparyantaM tapastaptaM bhavedyadi || 222|| tadA brahmedameveti vijAnAti visheShataH | anekakalpaparyantaM yadi malli~NgadhR^igbhavet || 223|| tadA brahmedameveti vijAnAti visheShataH | brahmavidyAmimAM devi yo.anyathA bhAvayiShyati || 224|| brahmavidyeyamadhunA tubhyamuktA mayA shive | na mayoktA purAnyasmai satyaM satyaM na saMshayaH || 225|| tvayApyatyantabhaktAya brahmavidyeyamuttamA | vaktavyAtivinItAya nAnyasmai tu kadAchana || 226|| vidyeyaM gopanIyaiva prayatnena varAnane | yato mokShapradA vidyA seyameveti manmahe || 227|| tvamatyantapriyAsIti mokShavidyeyamambike | tubhyamuktA mayA prItyA gopanIyApi vastutaH || 228|| \- \- gautama uvAcha ityuktAM paramAM vidyAmimAM j~nAtvA tadA shivA | Achakhyau svakumArAya ShaNmukhAya shivAj~nayA || 229|| Achakhyau nandikeshAya kumAro girijAj~nayA | agastyAya samAchakhyau sa kumAraj~nayA tataH || 230|| agastyo mahyamAchakhyau nandikeshAj~nayA tataH | yuShmabhyamuktA vidyeyaM prasa~NgAdadhunA mayA || 231|| iyaM tu paramA vidyA durlabhA mokShadA dvijAH | gopanIyA prayatnena dhyAtavyA cha prayatnataH || 232|| sadAshivashivetyeva shivanAmAnukIrtanam | kartavyamatiyatnena muktikAmairaharnisham || 233|| yasyAstyavikalA buddhiH shivanAmAnukIrtane | tasminnanugrahosstyeva mahAdevasya santatam || 234|| sha~NkarAnugR^ihItAnAM shivanAmAnukIrtanam(ne) | bhaktirbhavati nAnyeShAM satyaM satyaM na saMshayaH || 235|| shiveti nAma vimalaM yena sAdaramuchyate | tena ghoratarastUrNaM tIrNaH saMsArasAgaraH || 236|| shivanAmAgninevAyaM ghorasaMsArasAgaraH | shuShyate tatra sahasA nAnyadastyeva shoShakam || 237|| || iti shivarahasyAntargate mahAdevaproktaM shivanAmamarmopadeshaM sampUrNam || \- || shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 23| 198\-237|| ## - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . 198-237.. Notes: Pārvatī ##pArvatI## requests Mahādeva ##mahAdeva## that even though He had previously revealed His AṣṭottaraSahasranāma ##aShTottarasahasranAma## of which all of the Names are capable of bestowing liberation; yet, She wishes to know about That One Name that brings about Mukti ##mukti## with japa ##japa##alone. Mahādeva ##mahAdeva## delivers Upadeśa ##upadesha## about the Core Meaning of His DvyakṣaraNāma Śiva ##dvayakSharanAma shiva## as being the Nirākāra Parama Brahma ##nirAkAra parama brahma## as expounded in the Vedanta ##vedAnta##. The Name Śiva ##shiva## is Akṣarākāra AkṣaraBrahma ##akSharAkAra akSharabrahma##. The same is recited as Namaḥ Śivāya ##namaH shivAya##. He mentions thus about the japa ##japa## of Pañcākṣara ##pa~nchAkShara## and Rudrādhyāya ##rudrAdhyAya##. The DvyakṣaraNāma Śiva ##dvayakSharanAma shiva## is Tāraka Brahma ##tAraka brahma##; and that this knowledge is the MahāVidyā ##mahAvidyA##, ParamāVidyā ##paramAvidyA##, MokṣapradāVidyā ##mokShapradAvidyA## and BrahmaVidyā ##brahmavidyA##. Mahādeva ##mahAdeva## explains that He Himself initiates select-devotees to this Name; and that the inclination to worship Him thus arises only with His Grace - Śivānugraha ##shivAnugraha##. Ṛṣi Gautama ##R^iShi gautama## shares that this ParamāVidyā ##paramAvidyA## was understood by Śivā ##shivA##, and with due instruction from Mahādeva ##mahAdeva## the same was passed on by Her to Her Son Ṣaṇmukha ##ShaNmukha## who further passed it on to Nandikeśa ##nandikesha##. It was subsequently passed on to Ṛṣi Agastya ##R^iShi agastya## who expounded it to him (Ṛṣi Gautama ##R^iShi gautama##). He iterates that those who recite the Śiva Nāma ##shiva nAma## with much devotion, continually receive Mahādevānugraha ##mahAdevAnugraha##; and that Śiva Nāma ##shiva nAma## is such a Fire that dries up the GhoraSaṁsāraSāgara ##ghorasaMsArasAgara## with such intensity that nothing else remains (to be dried further). ṚṣiGautamaproktaṃ ŚivaNāmaMarmopadeśam ##R^iShigautamaproktaM shivanAmamarmopadesham## can be referred to in one of the links given below. The link to the above mentioned ŚivĀṣṭottaraSahasranāma ##shivAShTottarasahasranAma## is also given below.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}