% Text title : mahAdevastutiH 1 % File name : mahAdevastutiH.itx % Category : shiva, stuti, stotra % Location : doc\_shiva % Author : Brihaspati % Proofread by : Jonathan Wiener wiener78 at sbcglobal.net, NA % Source : Kashikhanda Skandapurana % Latest update : August 2, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. mahAdevastutiH ..}## \itxtitle{.. mahAdevastutiH ..}##\endtitles ## jaya शङ्कर शान्त शशाङ्करुचे रुचिरार्थद सर्वद सर्वशुचे । शुचिदत्तगृहीतमहोपहृते हृतभक्तजनोद्धततापतते ॥ 1॥ ततसर्वहृदम्बर वरद नते नतवृजिनमहावनदाहकृते । कृतविविधचरित्रतनो सुतनो तनुविशिखविशोषणधैर्यनिधे ॥ 2॥ निधनादिविवर्जित कृतनतिकृत् कृतिविहितमनोरथपन्नगभृत् । नगभर्तृसुतार्पितवामवपुः स्ववपुः परिपूरितसर्वजगत् ॥ 3॥ त्रिजगन्मयरूप विरूप सुदृग् दृगुदञ्चनकुञ्चनकृतहुतभुक् । भव भूतपते प्रमथैकपते पतितेष्वपि दत्तकरप्रसृते ॥ 4॥ प्रसृताखिलभूतलसंवरण प्रणवध्वनिसौधसुधांशुधर । धरराजकुमारिकया परया परितः परितुष्ट नतोऽस्मि शिव ॥ 5॥ शिव देव गिरीश महेश विभो विभवप्रद गिरिश शिवेश मृड । मृडयोडुपतिध्र जगत्त्रितयं कृतयन्त्रणभक्तिविघातकृताम् ॥ 6॥ न कृतान्तत एष विभेमि हर प्रहराशु महाघममोघमते । न मतान्तरमन्यदवैमि शिवं शिवपादनतेः प्रणतोऽस्मि ततः ॥ 7॥ विततेऽत्र जगत्यखिलेऽघहरं हरतोषणमेव परं गुणवत् । गुणहीनमहीनमहावलयं प्रलयान्तकमीश नतोऽस्मि ततः ॥ 8॥ इति स्तुत्वा महादेवं विररामाङ्गिरः सुतः । व्यतरच्च महेशानः स्तुत्या तुष्टो वरान्बहून् ॥ 9॥ बृहता तपसानेन बृहतां पतिरेध्यहो । नाम्ना बृहस्पतिरिति ग्रहेष्वर्च्यो भव द्विज ॥ 10॥ अस्य स्तोत्रस्य पठनादपि वागुदियाच्च यम् । तस्य स्यात्संस्कृता वाणी त्रिभिर्वर्षैस्त्रिकालतः ॥ 11॥ अस्य स्तोत्रस्य पठनान्नियतं मम सन्निधौ । न दुर्वृत्तौ प्रवृत्तिः स्यादविवेकवतां नृणाम् ॥ 12॥ अदः स्तोत्रं पठञ्जन्तुर्जातु पीडां ग्रहोद्भवाम् । न प्राप्स्यति ततो जप्यमिदं स्तोत्रं ममाग्रतः ॥ 13॥ नित्यं प्रातः समुत्थाय यः पठिष्यति मानवः । इमां स्तुतिं हरिष्येऽहं तस्य बाधाः सुदारुणाः ॥ 14॥ त्वत्प्रतिष्ठितलिङ्गस्य पूजां कृत्वा प्रयत्नतः । इमां स्तुतिमधीयानो मनोवाञ्छामवाप्स्यति ॥ 15॥ इति श्रीमहादेवस्तुतिः समाप्ता । ## Proofread by Jonathan Wiener wiener78 at sbcglobal.net, NA \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}