% Text title : Mahakala Bhairava Kavacham 2 % File name : mahAkAlabhairavakavacham2.itx % Category : shiva, kavacha % Location : doc\_shiva % Transliterated by : Ravin Bhalekar ravibhalekar at hotmail.com % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mahakalabhairava Kavacham ..}## \itxtitle{.. shrImahAkAlabhairavakavacham ..}##\endtitles ## श्रीगणेशाय नमः । श्रीभैरव उवाच । अधुना शृणु वक्ष्यामि कवचं मन्त्रगर्भकम् । महाकालस्य देवस्य महाभय निबर्हणम् ॥ OM अस्य श्रीमहाकालभैरवकवचमन्त्रस्य श्रीमहादेव ऋषिः, जगती छन्दः, श्रीमहाकालभैरवो देवता, हूं बीजं, ह्रीं शक्तिः, प्रसीद प्रसीद कीलकम् । सर्वेष्ट कामना सिध्यर्थे, आत्मनः धर्मार्थकाममोक्षार्थे श्रीमहाकालभैरवप्रीत्यर्थे कवच पाठे विनियोगः ॥ अथ करन्यासः \- OM ह्रां अङ्गुष्ठाभ्यां नमः । OM ह्रीं तर्जनीभ्यां नमः । OM ह्रूं मध्यमाभ्यां नमः । OM ह्रैं अनामिकाभ्यां नमः । OM ह्रौं कनिष्ठिकाभ्यां नमः । OM ह्रः करतलकरपृष्ठाभ्यां नमः ॥ अथाङ्गन्यासः \- OM ह्रां हृदयाय नमः । OM ह्रीं शिरसे स्वाहा । OM ह्रूं शिखायै वषट् । OM ह्रैं कवचाय हुम् । OM ह्रौं नेत्रत्रयाय वौषट् । OM ह्रः अस्त्राय फट् ॥ अथ ध्यानम् 1 \- नीलजीमूतसङ्काशं महाभयत्रिलोचनम् । नीलकण्ठं खड्गचर्मवराभयधरं भुजैः ॥ पिनाक शूल खट्वाङ्गतोमरात्विभ्रतं विभुम् । प्रास पट्टिस हस्तं वै महाकालं स्मराम्यहम् ॥ अथ ध्यानम् 2 \- उदिजीमूतसङ्काशं महाकालं त्रिलोचनम् । कपालखट्वाङ्गधरं वराभयकरं सदा ॥ शूलतोमरहस्तञ्चाभयदं साधकेष्टदम् । प्रास पट्टिस हस्तं वै महाकालं स्मराम्यहम् ॥ कूर्चयुग्मं शिरः पातु महाकालोममावतु । महाकालप्रसीदेतिद्वयं मेव्याल्ललाटकम् ॥ 1॥ मायाद्वयं भ्रुवौपातु सदाशिवोममावतु । ठद्वयम्मेवतान्नेत्रे नीलकण्ठोवतात्सदा ॥ 2॥ सर्वमन्त्रं श्रुतीमेव्यात्कपर्दी सर्वतोवतु । तारं मे पातु गण्डौ च त्रिलोचनोवतान्मम ॥ 3॥ मायायुतश्चमे नासां देवोव्यात् त्रिपुरान्तकः । लक्ष्मी मुखन्तथौष्टौ मे पायादन्धकनाशकृत् ॥ 4॥ वाग्बीजं मोहनं पायाद् हाटकेश्वरभैरवः । हृज्जबीजं कन्धरन्तु पायात्कालान्तकः सदा ॥ 5॥ शक्तिबीजं गलम्पातु देवः कामान्तको मम । महाकालभैरवायेत्येतत्स्कन्दौ ममावतु ॥ 6॥ पृष्ठस्थले सदाव्यान्मे भूतनायक भैरवः । श्मशानस्थोः पातु नखान्ममाङ्गुलि समन्विताम् ॥ 7॥ स्तनौ दिगम्बरः पातु वक्षः पशुपतिर्मम । कुक्षिं पातु महाकालो शूली पृष्ठं ममावतु ॥ 8॥ शिश्नम्मे शङ्करः पातु गुह्यं गुह्येशवल्लभः । ज्वलत्पावकमध्यस्थः कटिं पातु सदा मम ॥ 9॥ ऊरूमेव्याद्भस्मशायी जागर्थकश्च जानुनि । जङ्घेमेव्यात्कालरुद्रो गुल्फौ जटाधरोवतु ॥ 10॥ पादौमेव्यान्महातेजः शूलखड्गधरोव्ययः । पादादि मूर्धपर्यन्तं पातु कालाग्निभैरवः ॥ 11॥ शिरसः पादपर्यन्तं सद्योजातो ममावतु । रक्षाहीनं नामहीनं वपुः पातु सदाशिवः ॥ 12॥ पूर्वेवलविकरणो दक्षिणे कालशासनः । पश्चिमे पार्वतीनाथोश्चुत्तरेमां मनोन्मनः ॥ 13॥ ऐशान्यामीश्वरः पायादाग्नेयामग्निलोचनः । नैरृत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः ॥ 14॥ ऊर्ध्वं बलप्रमथनः पाताले परमेश्वरः । दशदिक्षु सदा पातु महाकालोतिभीषणः ॥ 15॥ रणे राजकुले द्यूते विषमे प्राणसंशये । पायात्कालो महारुद्रो देवदेवो महेश्वरः ॥ 16॥ प्रभाते पातुमां ब्रह्मा मध्याह्ने भैरवोवतु । सायं सर्वेश्वरः पातु निशायां नित्यचेतनः ॥ 17॥ अर्धरात्रे महादेवो निशान्तेसु महोदयः । सर्वदा सर्वथा पातु महाकालः महाप्रभुः ॥ 18॥ इतीदं कवचं दिव्यं त्रिषु लोकेषु दुर्लभम् । पुण्यं पुण्यप्रदं दिव्यं महाकालाधिदैवतम् ॥ 19॥ सर्वमन्त्रमयं गुह्यं सर्वतन्त्रेषु गोपितम् । सर्वसारमयं देवि सर्वकामफलप्रदम् ॥ 20॥ य इमं पठेन्मन्त्री कवचं वाचयेत्तथा । तस्य हस्ते महादेवि त्र्यम्बकस्याष्टसिद्धयः ॥ 21॥ रणे धृत्वाचरेद्युद्धं हत्वाशत्रुञ्जयं लभेत् । धनं हृत्वा जयं देवि सप्राप्स्यति सुखी पुनः ॥ 22॥ महाभये महारोगे महामारी भये तथा । दुर्भिक्षे शत्रु सङ्घाते पठेत्कवचमादरात् ॥ 23॥ सर्वं तत्प्रशमयाति महाकालप्रसादतः । पुत्रार्थी लभते पुत्रात्विद्या माप्नोति साधकः ॥ 24॥ धनम्पुत्रांसुखंलक्ष्मीमारोग्यं सर्वसम्पदः । प्राप्नोति साधकः सद्योदेवि सत्यं न संशयः ॥ 25॥ इतीदं कवचं दिव्यं महाकालस्य सर्वदा । गोप्यं सिद्धिप्रदं गुह्यं गोपनीय स्वयोनिवत् ॥ 26॥ अशान्ताय च क्रूराय शठाया दीक्षिताय च । निःश्रद्धायापि धूर्ताय न दातव्यं कदाचन ॥ 27॥ नदद्यात्परशिष्येभ्योः पुत्रेभ्योऽपि विशेषतः । रहस्यं मम सर्वस्वं गोप्यं गुप्ततरं कलौ ॥ 28॥ स्कन्दस्यापि मयानोक्तं तवोक्तं भावनावशात् । दुर्जनाद्रक्षणीय च पठनीय महर्निशम् ॥ 29॥ श्रोतव्यं साधकमुखाद्रक्षणीयं स्वपुत्रवत् । इत्येष पटलो दिव्यो वर्णितोखिलसिद्धिकृत् ॥ 30॥ पालनीयः प्रयत्नेन रक्षितव्यः सदाशिवे । संसारार्णव मग्नानामुपायः परमः स्मृतः ॥ 31॥ भक्तिहीना अपुत्राय न दातव्यं कदाचन । इति श्रीविश्वनाथसारोद्धारेतन्त्रे उत्तरखण्डे मन्त्रप्रदीपिकायां श्रीकामेश्वररहस्ये षडाम्नायनिर्णये श्रीमहाकालपङ्चाङ्गे श्रीमहाकालभैरव मन्त्रगर्भकवचं समाप्तम् ॥ ## Encoded and proofread by Ravin Bhalekar ravibhalekar at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}