% Text title : Shri Mahakala Sahasranama Stotram 3 % File name : mahAkAlasahasranAmastotram3.itx % Category : shiva, sahasranAma % Location : doc\_shiva % Proofread by : Ruma Dewan % Description-comments : shivAgamakalpa % Latest update : May 23, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mahakalabhairava Sahasranama Stotram ..}## \itxtitle{.. श्रीमहाकालभैरवसहस्रनामस्तोत्रम् ..}##\endtitles ## श्री देव्युवाच \- यद्गुह्यं भगवन् व्याप्तं त्रिषुलोकेषु दुर्लभम् । कोटि ग्रन्थेषु गोप्यत्वात् सूचितं न प्रकाशितम् ॥ 1॥ सर्वसम्पत्प्रदं देव सर्वापत्क्षयकारकम् । तदहं श्रोतुमिच्छामि भैरवस्य महात्मनः ॥ 2॥ नाम्नां सहस्रं दिव्यानां सारतः सारयुद्धतम् । कृपया यद भूतेश यद्यहं प्राणवल्लभाः ॥ 3॥ श्री शिव उवाच \- सूचितमेत्वयि स्नेहात् न प्रकाश्यं कुलेश्वरी । नाम्नां सहस्रकोटीनां मध्यात् सारसमुद्धतम् ॥ 4॥ न वक्तव्यं मया देवि चित्तस्थं मम सर्वदा । अपकाश्य मतो देवि प्राणेभ्योऽपि वरं प्रियम् ॥ 5॥ श्री दुर्वासा उवाच \- इत्युक्तो भगवान् प्रीतो दध्यौ स्वात्मानमात्मना । पुलकाङ्कित सर्वाङ्गे च किञ्चदुवावह ॥ 6॥ श्री पार्वत्युवाच \- देव देव महादेव भक्तानुग्रहकारक । नाम्नां सहस्रं दिव्यानां महाकालस्य मे वद ॥ 7॥ गोप्यं तु सर्वागोयानां वदमे परमेश्वर । अप्रकाश्य कुलेशान यद्यहं प्राणवल्लभाः ॥ 8॥ श्रीमहाकालभैरवसहस्रनामस्तोत्रं (अथ \ldq{}भैरव तन्त्र\rdq{} में वर्णित श्रीमहाकाल भैरव सहस्रनामस्तोत्र का वर्णन किया जाता है । इस स्तोत्र का पाठ करने में किसी विशेष प्रकार के पूजन अथवा न्यास की आवश्यकता नहीं है । केवल पाठ मात्र से ही यह स्तोत्र अभीप्सित फल को देने वाला कहा गया है |) ईश्वर उवाच \- देवेशि भक्त सुलभे देवनायक वन्दिते । भक्तानां कार्यसिद्धस्य निदानं ब्रूहीतत्त्वतः ॥ 1॥ विनैव न्यास जालेन पूजनेन विना भवेत् । विना कायादि क्लेशेन वित्तव्ययं मिनेश्वरि ॥ 2॥ देव्युवाच OM अस्य श्री महाकालभैरवसहस्रनामस्तोत्रमन्त्रस्य ब्रह्मानन्द भैरव ऋषिः, त्रिष्टुप् छन्दः, महाकालभैरवो देवता, बं बीजम्, ह्रीं शक्तिः सर्वाभीष्टजा सिद्धये जपे विनियोगः । सहस्रनामानि । OM ह्रीं महाकालः कामदोनाथोऽनाथ प्रिय प्रभाकारः । भैरवो भीतिहा दर्पः कन्दर्पो मीन केतनः ॥ 1॥ श्री शिव उवाच \- शृणुदेवि महागुह्यं रहस्यं परमाद्भुतम् । न कस्य चिन्मयारव्यातमद्यापि प्राणवल्लभे ॥ 9॥ सुखसम्पतप्रदे देवि धन धान्य जय प्रदम् । भूतग्रह विशानां स्मरणादेव नाशनम् ॥ 10॥ कृत्याद्रोहादि शमनं बालग्रह निवारणम् । चतुर्वर्ग चतुर्भद्र प्रदमेतं न संशयः ॥ 11॥ महाकालस्य नामानि प्रयुतान्यर्बुदानि च । सारात् सारतरं तेषां सहस्रं शृणु पत्नतः ॥ 12॥ सुधासिन्धु मणि द्वीपे पारिजात वनावृते । प्रज्वलपितृ भूमध्ये प्रोतहृत्सुप्तमीश्वरम् ॥ 13॥ विपरीतरता शक्तं दक्षिणा विलसद्द्युतिम् । चतुर्बाहुं त्रिनयनमज्जनाद्रि समप्रभम् ॥ 14॥ जटाजूटधरं देव शशाङ्ककृत शेखरम् । भुजङ्गमेखलायुक्तं दिग्वाससमनाकुलम् ॥ 15॥ डमरुं च कपालं च वरं शूलं क्रमात् करैः । दधतं विकटैन्दन्त करालवदनं विभुम् ॥ 16॥ ध्यात्वैवं साधक श्रेष्ठो जपन्सिद्धिं समश्नुते ॥ 17॥ श्री दुर्वासा उवाच \- नाम्नां सहस्रं दिव्यानां भैरवस्य महाकृतेः । वक्ष्यामि तत्त्वतः सम्यक्सर्वोपद्रवनाशनम् ॥ 18॥ सर्वपापहरं पुण्यं साधकानां सुखप्रदम् । आयुः पुष्टिः श्रीकरं च पुत्रपौत्रविवर्धनम् ॥ 19॥ भैरवस्तोत्रमन्त्रस्य महादेवो ऋषिस्मृतः । महाकालो भैरवश्च देवता परिकीर्तिताः ॥ 20॥ छन्दोऽनुष्टुप्सर्वकार्य सिद्ध्यर्थं साधकस्य तु । महाकालस्य तुष्ट्यर्थे विनियोगः प्रकीर्तितः ॥ 21॥ महादेवेन यत् प्रोक्तं पार्वत्यै सर्वमङ्गलम् । तच्छृणुष्वोपमन्यो मे कीर्त्यमानं सुमङ्गलम् ॥ 22॥ अथ माहात्म्यं \- सर्वशत्रुक्षयकरं सर्वापद्विनिवारणम् । सर्ववेदागमानां च सारात्सार समुद्धृतम् ॥ 23॥ देवदेवेन यत्प्रोक्तं हिमाचलसुतां प्रति । अत्याग्रहाति हीनाङ्गीं करुण्यात्प्रीत चेतसा ॥ 24॥ तदेवते प्रवक्ष्यामि गुरुभक्ताय साम्प्रतम् । अतियत्नान् मयाप्राप्तं दक्षिणा क्रमयोगतः ॥ 25॥ तत्तेऽहं सम्प्रवक्ष्यामि यच्छ्रुतं परमाद्भूतम् । कुलीनाय च शान्ताय भक्ताय भजुबुद्धये ॥ 26॥ धनप्राण प्रदात्रे च देवार्चातिरताय च । देवताभाव युक्ताय धर्मश्रद्धापराय च ॥ 27॥ वदान्यायातियोग्याय प्रवीणाय दयालवे । गोश्वेप्रदेयमाज्ञप्तमिति देव्यापुरामम ॥ 28॥ अतस्तुभ्यं प्रवक्ष्यामि करुणाब्धेर्महात्मनः । महाकालस्य देवस्य मदोन्मत्तस्य शूलिनः ॥ 29॥ स्तोत्रं सहस्रनामाख्यं सहस्रगुण सम्पतम् । तस्यस्मरणमात्रेण श्रवणेन प्रयत्नत ॥ 30॥ पठनात्पाठनाद्वाऽपि सर्वश्रेयस्करं परम् । यत्र स्थितमिदं स्तोत्रं तत्र श्रीः सर्वतोमुखी ॥ 31॥ तत्र सर्वत्र विजयो भक्त्येव न संशयः । तत्र लोको वशेत्सर्वः सवासो भैरवस्यतु ॥ 32॥ उपमन्यो बहुक्ते किं न वाच्यं यस्यकस्यचित् । गुरुसन्तोष्य यत्नेन पठितव्यं समाहितः ॥ 33॥ ऐं ह्रीं क्लीं महाकालस्य ह्रीं ह्रीं फट् फट् फट् हूँ नमः स्वाहा ॥ 34॥ अथ श्रीमहाकालभैरवसहस्रनामस्तोत्रम् । OM महाकालो महादेवो महाकायो महातपः । मत्तो महेश्वरो मौनी महादेवो महाप्रियः ॥ 1॥ महायोगी महाकर्मा महाभूतो मृदोयमः । मायी मनोमयो मान्यो महानीतिर्महागतिः ॥ 2॥ मरुन्महर्षिमध्यस्थो महाव्याधो महाद्युतिः ॥ 3॥ (मरुन्महर्षियद्यस्थो) महामतिर्महाभूतिर्महानीतिर्महाश्रयः ॥ 4॥ महान्महात्मा मूर्द्धन्यो मुनीन्द्रो मघवापतिः । मार्गह्यो मार्गगो मार्गी मृगव्याधो मृगप्रियः ॥ 5॥ मृताधारो महामूर्ति महामायो महोत्कटः । महारुद्रो महागर्तो महानीतिर्महामतिः ॥ 6॥ मदो मोदो महामोदो महासत्त्वो महामतः । (महामनः , महामनाः) महौषधोर्महासिद्धिर्मरीचिर्महिमामयः ॥ 7॥ मङ्गलो मङ्गल्यो मायी मुण्डमाली मनोजवः । (मङ्गल्यो मङ्गलो मायी) महापट्टर्महात्यागी महाकाशा महाबलः ॥ 8॥ (महाकोशो) महासनो महाकल्यो महागर्भो महाधनुः । (महाकालो) महेष्वाशो महोभर्ता महावीरो महाभुजः ॥ 9॥ मेखलो मधुरो मुण्डो मखकर्ता मखायहा । (मेखली) मातामहो मातरिश्वा मधुरो मधुरप्रियः ॥ 10॥ महोत्सवो महानेता मन्युमत्तो महोव्यमः ?? | (महाव्योमः , महाव्ययः) महोत्साहो महावर्तो मल्यो मलनाशनः ॥ 11॥ (मलयो) मातृप्रियो मातृवर्ती मातुरो मरूतां पिता । मरुत्सखो मारिरिपुर्मारज्ञोमारभञ्जनः ॥ 12॥ मधुहा मधुमृन्मध्यो मेध्यासी मखकृन्यतः । (मधुमृन्मेध्यो) यमो यामो यमपतिर्यज्ञो यज्ञविवर्धनः ॥ 13॥ योगी यज्ञेश्वरो यज्वा यक्षेशो योगिनीपतिः । यायावरो यदुर्युक्तिकृत्युक्तिसाधनः ॥ 14॥ यति यतिप्रियो युग्मो युगपद्यामिनीप्रियः । यज्ञभुक्यज्ञकृद्यज्ञो यदुनाथो यशप्रदः ॥ 15॥ योगाङ्गो योग सारङ्गो योग्यो यक्षपतिर्पति । योगाचार्यो योगगम्यो युग्मो युग्मचरो यशः ॥ 16॥ रुद्रो रत्नेश्वरो रौद्रो रोग रोगेश्वरो रुचिः । रम्यो रणप्रियो रुष्टो रोषहा रोषवर्धनः ॥ 17॥ रणश्रेष्ठो रथो रामो राटुरात्रिचरो रुचिः । रोगहा रोगकृद्रोगी रम्यो रस्यो रसप्रियः ॥ 18॥ रयो राजेश्वरो राजा राजराजो रामेश्वरः । रश्मिमाली रुचिधरो रोचनो रसदो रसी ॥ 19॥ रसप्रियो रसावासो राजीवनयनो रघुः । रक्षघ्नो राक्षसाहारो रुधिरौघ प्रियोरथः ॥ 20॥ रचिरो रुचिरावासो रुचिकृद्रुचिराङ्गदो । लम्बो लघुलोहिताक्षो लीलाब्धि ललितासखः ॥ 21॥ ललाटाक्षो लोककन्दो ?? लक्ष्मीर्लक्ष्मीपतिर्लताः ?? | लीलाविलासो लोलाङ्गो लोलाक्षो लोकवर्द्धनः ॥ 22॥ (लीलाविलासी लोलाङ्गे) लोकबन्धु लोकनाथो लक्ष्मणो लक्ष्मणप्रियः । लोकमायी लोलजिह्वो ललितो लोललक्षणः ॥ 23॥ लावण्य ललितो लास्यप्रियो लीलाविभूषणः । लुब्धो लम्बोदरो लोक्यो लोकस्वामी लसन्यतिः ?? ॥ 24॥ वैद्यो वरीयान्वरदो विद्वान्विद्याविशारदः । विश्वामरेश्वरो विश्ववेद्यो वेदवपुर्विभुः ॥ 25॥ (विश्ववन्द्यो) विश्वनाथो विश्वमूर्तिर्विश्वकृद्विश्ववर्धनः । विश्वाधारो विश्वगम्यो विश्वभुग्विश्वसाधनः ॥ 26॥ विरूपाक्षो विश्वरूपो वागीशो वृषभध्वजः । वेदान्तवेद्यो विद्येशो वेदाङ्गो वेदविद्विभुः ॥ 27॥ विबुधो विजयो वर्णी वर्णाश्रमगुरुर्वसुः । विश्वकर्मा वसुमनाः व्यालभृद्विद्रुमच्छविः ॥ 28॥ विशिष्टो विजयोवादी विश्वकर्मा वृषाकपिः । वेद्य वैद्यो वेदवपुः वामदेवो विमोचकः ॥ 29॥ विश्वाख्यो विश्वश्रग्व्यासो विजितात्मा व्यपोवसी ?? | (व्याप्योवासी ??) वीरभद्रो वीरसेनो वीरासन विधिविधः ॥ 30॥ व्यवसायो व्यवस्थानो वीरचूडामणिविराट् । विश्वदेहो बाली बल्यो विरामो वसुदोवरः ॥ 31॥ विद्वत्तमो वररुचिर्वेद्धो वाचस्पतिर्वपुः । विरोचनो वीतभयो विशुद्धो विमलोदयः ॥ 32॥ वैवस्वतो विश्वगोप्ता विभूतिर्विगतज्वरः । वशिष्ठो विश्वहा विश्वो विश्वकर्ता वसुपति ॥ 33॥ विश्वामित्रो विश्वसाहो वीरोत्पत्तिर्विदारणः । विश्वावासो वज्रहस्तो वज्ररूपी वसुश्रवाः ॥ 34॥ (वज्ररूपो) विरूपो विकृतो वेगी विपाको विश्वकारकः । वीरोत्पत्तिर्वरसखो व्यक्ता व्यक्तो विशाम्पतिः ॥ 35॥ विरूपो विकृतो वाग्मी विरञ्चिर्विष्टरश्रवाः । विचक्षणो विश्वगर्भो विदुधाग्रकरो (??) विराट् ॥ 36॥ ( विधुदिनकरो ?? ) विचक्षणो विलोमाक्षो विरूपाक्षो वृकोदरः । वसन्तो वित्तदो वित्तवृषदो विक्रमोत्तमः ॥ 37॥ वृषदो विक्रमो वेद्यो वैद्यो विश्वविभूषणः । (वेद्यो वेद्यो) विषमस्थो विविक्तस्थो विविक्तो विश्वभावनः ॥ 38॥ (विविक्तेस्थो) विद्याराशिवशिष्ठज्ञो ?? विश्वनाथो विपात्कियः (??) | (विपात्क्रियः ??) शृङ्गी सर्वशिवः शम्भुः श्रीकण्ठः श्रीनिधिः शमः ॥ 39॥ शमनः शोभनः शूली शूलशान्तः शिवशङ्करः । शङ्करः शोभनः शुद्धः शुद्धाख्यः शुद्धविग्रहः ॥ 40॥ शाखः शङ्खः शनिः श्रीदः श्रीगर्भः शरणप्रियः । श्रन्यः (??) शरण्यः शान्तात्मा श्रुतिगीः श्रुतिवत्सलः ॥ 41॥ (श्रव्यः) श्रुतिप्रियः श्रुतिगतिः श्रुतिज्ञः श्रुतिमान्श्रुतः । षङ्ग षड्गुणः षष्ठः षडङ्गः षणमुखवल्लभः ॥ 42॥ (षडङ्गः षड्गुणः षष्ठः षङ्ग षणमुखवल्लभः) सहस्रार्चिः सप्तजिह्वः सहस्राक्षः सहस्रपात् । सामवेदः सोमरतः सामवृतः सनातनः ॥ 43॥ सदाशिवः सनात्सर्वः सम्भाष्यः स्वाश्रमः सहः । सुवर्णः सर्वलोकेशः सूर्य सर्वेश्वरः सुहृत् ॥ 44॥ स्वस्तिभुक् सुग्रहः स्वस्तिः स्वस्तिकः स्वतिभूः सुधीः । सम्भाव्यः सम्भवः सत्त्वः सत्यज्ञः सत्यसङ्गरः ॥ 45॥ सर्वावासः सुराधीशः सन्तोषः सम्प्रतः सहः । सर्वादिसिद्धिदः सिद्धः सुवीरः सर्वलोकधृक् ॥ 46॥ संसारचक्रकृत्सारः संसारः सर्वसाधनः । सुशरण्यः सुरगणः सुब्रह्मण्यः सुधानिधिः ॥ 47॥ संराट् सुखेन (सुषेण) सर्वांशो स्वाधिष्ठानं सताङ्गतिः । (सर्वाशी) संवत्सरः सर्वहारी सङ्ग्रामः सागरप्रियः ॥ 48॥ समर्थः सर्वदिक्स्वस्थः सर्वावासः सुरारिहा । सुवृद्धात्मा सुप्रतीकः समृष्टः सप्ततिः समः ॥ 49॥ सद्योगी सुगतः स्रग्वी सारथिः सदसन्मयः । सर्वदेवमयः सोमः सर्वशास्त्रप्रभञ्जनः ॥ 50॥ सुखानिलः सुप्रपन्नः सहस्रसुखनाशिकः ?? | सर्वदेवोत्तमः सेतुः सर्वभूतमहेश्वरः ॥ 51॥ सकुमारः सुराध्यक्षः सुराभीष्टः सुलोचनः । सामगानप्रियः सामः सामगः सत्यसङ्गरः ॥ 52॥ सर्वावासः सुतस्रष्टा सत्यव्रत परायणः । स्वर्गतः सकलः स्वर्गः सर्वस्वनमयः स्वनः ॥ 53॥ सर्वाधारः सुराहारः सुरातृप्तः सुरामयः । सुराधारः सुरपूज्यः सुरहेतुः सुराकरः ॥ 54॥ सदानन्दः सुप्रकाशः सरसः सारसप्रियः ?? | स्तोत्रं स्तवप्रिय स्तोतः सुनिष्ठः सुरतप्रियः ॥ 55॥ सुरतासन सन्तुष्टः सुरताधारतत्परः । सुरतप्रवणः सूर्यः सूर्यमण्डलमध्यगः ॥ 56॥ साधुः साधुप्रियः साध्वीपतिः साधनसाधितः । सम्भूतिः सागरगतिः साङ्गः सन्तानदः सखः ॥ 57॥ सायकः सङ्गीतकरः समरः समरप्रियः । सप्तजिह्वः सहस्रार्ची सप्तार्चिः सप्तवाहनः ॥ 58॥ सात्विकः सर्वजित्सत्यः सर्वसंसार सारथिः । सप्ताचलमुनीशानः सृष्टि स्रष्टा स्तवप्रियः ॥ 59॥ स्थूल सूक्ष्मः सदादृष्टी सहस्रार्कप्रकाशकः । सहस्रदंष्ट्रः सन्धाता सारमेयानुगः स्वभूः ॥ 60॥ संवृतः संवृत्तः सौरिः सदातुष्टः सदोद्धतः । हर्षणो ह्रेषणो हर्षी हरो हंसो हरिप्रियः ॥ 61॥ हयमांसप्रियो हृष्टो हृषीकेशो हयाकृतिः । हेतुप्रियो हेतुगम्यो हेतुर्हेमप्रियोहविः ॥ 62॥ हलाहलधरो हारी हनूमान् हाटकेश्वरः । हठी हठप्रियो हुण्डो हुण्डमांसाशनप्रियः ॥ 63॥ हालापानरतो हन्ता हस्तिमांसासनो हुतः । ह्रेषो ह्रेषणकृद्धस्ती हन्ता हस्तिपको हली ॥ 64॥ (ह्रेषी) ह्रीं पतिः ह्रीं निधिः ह्रीं शो ह्रीं सखो ह्रीं निषेवितः । (ह्रीं ईशो) (ह्री पतिः ह्री निधिः ह्री शोः ह्री सर्वो ह्री निषेवितः) ह्रौङ्कार क्षत्रयः क्षत्री क्षेत्रज्ञः क्षेत्रदः क्षमी ॥ 65॥ (क्षत्रपः क्षत्रीः) क्षोणाधारः क्षेमनाथः क्षयः क्षोणोधराश्रयः । (क्षोणीधराश्रयः) क्षपानाथधरः क्षत्ता क्षणदेशः क्षपाकरः ॥ 66॥ क्षत्रियः क्षत्रियाधीशः क्षमाः क्षैमः क्षयङ्करः । क्षत्रियः क्षजतोहारः क्षयकृत्क्षयवल्लभः ॥ 67॥ अनन्तोऽनन्तगमनोऽनन्ताक्षोऽनन्तशासनः । अनादिरतुलोचिन्त्यो अव्ययोव्ययवर्जितः ॥ 68॥ अवधूतोवटस्थानी अनन्त्योद्भुत्विक्रमः । आनन्द आत्मवानाद्य आदित्याद्येश्वरेश्वरः ॥ 69॥ अनेकरूपोऽनन्तश्रीरादिदेवोरमेश्वरः । अर्यप्रियोऽक्षयोऽक्षीणः आसावाधार आदिमः ॥ 70॥ ईश्वरो वसुरीशानः इन्दुरिन्द्रः इलापतिः । उग्र ?? उग्रा ?? उग्र ?? उच्च ?? उच्च ?? उच्चश्श्रवाः उदक् ?? ॥ 71॥ ऊर्ध्वपादुत्तमगतिः ऊर्ध्वगोर्ध्वगतिर्मतिः । (ऊर्ध्वगोर्ध्वगतिर्गतिः) उद्यानवासीसुरसः करोरुर्द्धजनप्रियः ॥ 72॥ कुलप्रियः कुलधरः कुलाधारः कुलेश्वरः । कुलाचारकरः कार्य कुलाचार प्रवर्तकः ॥ 73॥ कौलवतधरः कूर्मः कामी केलिप्रियः क्रतुः । कलाधरः कण्ठकालः कूटस्थः कोटराश्रयः ॥ 74॥ करुणः करुणावासः करुणामृतवारिधिः । कृती कृतज्ञः कृत्यावान्कौतुकी कालिकापतिः ॥ 75॥ करिचर्मधरः कर्मी कारुणं करुणाकरः । कृष्णः कृष्णप्रियः कृष्णाराध्यः कृष्णकुलान्तकः ॥ 76॥ कूटस्थः कूटकावासः कर्मठः कर्मठप्रियः । कठिनः कोमलः कर्णकण्ठवासः कुलेश्वरः ॥ 77॥ करालमाली कालज्ञः कृतकौतुकमङ्गलः । कन्याकुलपतिः कन्यानाथः कन्याकुलाश्रयः ॥ 78॥ खड्गी खड्गधरो खञ्ज खमतिः खगतिः खगः । खलन्वः खलयः ख्यातः ख्यातिमान् खेचरीप्रियः ॥ 79॥ गगो गौरीपतिर्गीतः गोत्रेशो गौतमप्रियः । ( गगौ ?? ) गणो गणेश्वरो गण्यो गुणी ज्ञानप्रियो गतिः ॥ 80॥ ( गणौ ?? ) गानगम्यो गदी गौरो गिरीशो गौरेवेश्वरः । (गदो, गदौ) गालवोगर्तसदनो गन्धर्वो गन्धवल्लभः ॥ 81॥ गन्धर्वाधिपतिर्गेयो गीष्पतिर्गरुडध्वजः । गोपतिर्गोसवो गोप्ता गायत्री गणतत्परः ॥ 82॥ गोप्रचारो गणधरो गणेशो गणवल्लभः । गद्यप्रियो गद्यगम्यो गुरुगम्यो गुरोदरः ॥ 83॥ गूढकर्मा गूढधर्मा गुप्तो गुप्तमतप्प्रियः । गङ्गाधरो गवाङ्गोप्ता गोसवो गोरसेश्वरः ॥ 84॥ घण्टानादप्रियधर्मा घण्टायनिर्घटोदरः । घटाधारो घटावासो घनदाद्येनगर्जितः ॥ 85॥ अङ्गदो गन्धर्वो गो गीः पिङ्गाक्षः शृङ्खलाधरः । (पिङ्गलाक्षः) चण्डो चण्डीप्रियश्चित्तश्चौरश्चोरपतीश्वरः ॥ 86॥ चारुवेगश्चारुगतिश्चार्यगश्चारुभूषणः । (चारुवेगश्चारुगतिः चायङ्गश्चारुभूषणः) चर्मवसश्चन्द्रचूड चिन्ताघ्नश्चिन्तितप्रदः ॥ 87॥ चिन्तामणिश्चित्रगतिश्चिरायुश्चण्डिकासखः । चितावासश्छिन्नरूपश्छलज्ञश्छलनिग्रहः ॥ 88॥ छादनश्छदनश्छन्दश्छन्दचारी छलप्रियः । (छादनश्छन्दनश्छन्दः छन्दचारी) छागमांसप्रियश्छागश्छिन्नारिश्छिन्नबन्धनः ॥ 89॥ छेदश्छेदकरश्छेदी छेद्मेशश्छद्मवल्लभः । (छेदश्छेदकरश्छेको छेद्मेशश्चछद्यवल्लभः) छादनश्छदनश्छन्दश्छन्दोवृत्तिविशारदः ॥ 90॥ (छादनश्छद्मनश्छद्यः छन्दोवृत्तिविशारदः) जयाजयन्तो जयकृज्जयदो जयवर्द्धनः । जयासखो जयप्रेप्सुर्जितकाशी जितेन्द्रियः ॥ 91॥ (जयप्रेप्सुः जितकाशी) जृम्भारि जृम्भनो जृम्भी जीवातुर जीवनप्रदः । जलधिर्जलधोजानो जितोजीनो जगत्पतिः ॥ 92॥ जातुकर्णो जटाधारी जन्ममृत्यु जरातिगाः । ज्यायान्जिष्णुर्जितिरातिः जीवाजीवो जलोदरः ॥ 93॥ जोषी जायप्रदो जोषो जोषजो जोषवर्धनः । गात्करो गर्गो गङ्गः टङ्कारष्टङ्करष्टङ्कः ॥ 94॥ टीकौ टीकाकरष्ठायी ?? ठसरूपो ?? ठयाश्रयः ??| डिमप्रियो डाकिनीशो डामरो डमरूप्रियः ॥ 95॥ ढुण्ढिः ढैकनकृतढङ्क ?? ढारोसुण्डोण्डजाशानः ?? | तरुणस्तरुणीनाथः तीर्थस्तीर्थाश्रयोमयान् ॥ 96॥ तीर्थज्ञः तीर्थकृत्तीर्थो तीर्थदस्तीर्थवल्लभः । तीर्थतृप्तिः तीर्थहृष्ट्यः तमोनाशस्तमाश्रयः ॥ 97॥ तोयदस्तपनस्तायी तृप्तास्तीरासनप्रियः । तारस्तेजोनिधि स्तोत्रस्तोमरस्तोमरायुधः ॥ 98॥ तीर्थगण्डीददोहप्त ?? दुर्धरोदारुणाकृतिः । (हस्त ) दुर्गो दुर्गप्रियो दीप्तो दुर्गहा दुर्ग रक्षकः ॥ 99॥ देवदेवो देवपूज्यो देवेन्द्रो दूरदर्शनः । दोषज्ञो दोषदो दीनप्रियो दण्डीश्वरो दमः ॥ 100॥ दयालुर्दम्भदमनो देवपूज्यो दमव्रतः । धर्मप्रियो धनाध्यक्षो धनदो धान्यभृद्धनी ॥ 101॥ धीरो धीराधारो धाराधरो धेयो धुरन्दरः । धृति धैर्यध्वजी धाता नयो नेता नमस्कृतः ॥ 102॥ नारायणसुखो न्यासो नीतिमान्नीतिवर्धनः । नृसिंहदर्पदमनो निर्द्वन्द्वो निरुपद्रवः ॥ 103॥ नागरूपो नागधरो नरो नरकजिन्नृपः । नारीसखो नादगम्यो नादो नादविवर्धनः ॥ 104॥ नायको नारदो नप्ता नैर्नेष्टा नाट्यनायकः । नदीशयो नदीनाथो नन्दनो नन्दिवल्लभः ॥ 105॥ नर्मदावाससन्तृप्तो नर्मज्ञो नूतनो नवः । पदः पातालनिलयः पूरण प्रेतवाहनः ॥ 106॥ प्रेतासनगतः प्रेतः प्रेतभुक्पवनाशनः ?? | प्रेतभृत्वनाशनः पीठ्सर्पो ?? पीठगतिः ?? पण्डितः पल्लवायणः ?? ॥ 107॥ पुराणः पुण्यगमनः पुण्यवास परायणः । पददातौ परमप्रीतः प्रयोक्ता प्रणवः प्रभुः ॥ 108॥ प्रत्ययः पानपः पाता पुरुषः पुरुषेश्वरः । पर्जन्यः पार्वतीनाथः पशुनाथः प्रजापतिः ॥ 109॥ फेत्कारः फेरवीनाथः फूत्कारः फलदः फलः । फेनपः फणिभृद्धेतु बटुर्बालो बलाश्रयः ॥ 110॥ ब्रह्माण्डभेदनो ब्रह्मा ब्रह्मभूर्ब्रह्मवर्धनः । ब्रह्मण्यो ब्रह्मणो ब्रह्मो ब्रह्मभूर्ब्रह्मासुरारि ॥ 111॥ बन्धघ्नो बन्धहा बीजं बहुकृद्युग्बाहुबलीः ?? | (बहुकृद्युग बाहुबलीः ??) विप्रप्रियो विप्रसखो विप्रेशो वित्तयो वसुः ॥ 112॥ भगो भर्गो भृगुर्भङ्गी भव्यो भीमो भयङ्करः । भङ्गास्वादो भूतनाथो भालाक्षो भूतिभूषणः ॥ 113॥ भद्रेश्वरो भद्रगतिर्भानुर्भद्रध्वजो भवः । भगप्रियो भगवासो भगभूर्भगयोषणः ?? ॥ 114॥ फलश्रुतिः \- इति नाम्ना दशशतं महाकालस्य सद्यनम् । पुत्रारोग्यधनं प्रीतिप्रदं विजयवर्धनम् ॥ 115॥ सर्वदुष्टप्रशमनं सर्वव्याधिविनाशनम् । एककालं द्विकालं वा त्रिकालं श्रद्धयान्वितः ॥ 116॥ यः पठेन्नियतः शुद्धः सर्वान्कामानवाप्नुयात् । पूजान्ते चापिहोमान्ते जयान्ते च पठेदिदम् ॥ 117॥ पुरश्चरणमेतस्य शतावृतिरिहोच्यते । महाकाल समोभूत्वा योजयेन्निशि निर्भयः ॥ 118॥ यशः कामानवाप्नोति मानसान्नात्र संशयः । निशायां भूमिकामश्चषण्मांसान्यो जपेत्सुधीः ॥ 119॥ प्रतिकृत्या विनाशाय जपेदेतत्क्षण त्रयम् । मासत्रयं जपत्रित्य निशि निश्चलधीः स्वयम् ॥ 120॥ पुत्रान्धन तथा दारान्प्राप्नोत्यत्र न संशयः । कारागृहहेतु निगडेर्बद्धः कर्पाटभिदृढः ॥ 121॥ पठेन्निदं दिवंरात्रं सर्वान्कामानवाप्नुयात् । यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥ 122॥ ॥ इति श्री शैवागमकल्पे महाकालसहस्रनामस्तोत्रं सम्पूर्णम् ॥ ## The stotram has been encoded from a publication (referenced as Scan) that seems to have errors at source. There are several names/words which are doubtful and have been marked with '??'. Scholars who go through this text are requested to send corrections to sanskrit at cheerful dot c om. The stated source text "shaivAgamakalpa" could not be traced. The variations given are collated from the available source-print and the audio-video. Readers are advised to use due discretion. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}