% Text title : mahAmRityuMjaya kavacha 1 % File name : mahaamRikavacha.itx % Category : kavacha, shiva % Location : doc\_shiva % Author : Traditional % Transliterated by : WebD % Proofread by : Ravin Bhalekar ravibhalekar at hotmail.com % Description-comments : rUdrayAmala\_tantra % Latest update : January 02, 2005, January 13, 2008 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. mahAmRityu.njaya kavacha ..}## \itxtitle{.. mahAmR^ityu~njayakavacham ..}##\endtitles ## श्री गणेशाय नमः । भैरव उवाच । शृणुष्व परमेशानि कवचं मन्मुखोदितम् । महामृत्युञ्जयस्यास्य न देयं परमाद्भुतम् ॥ 1॥ यं धृत्वा यं पठित्वा च श्रुत्वा च कवचोत्तमम् । त्रैलोक्याधिपतिर्भूत्वा सुखितोऽस्मि महेश्वरि ॥ 2॥ तदेववर्णयिष्यामि तव प्रीत्या वरानने । तथापि परमं तत्त्वं न दातव्यं दुरात्मने ॥ 3॥ विनियोगः अस्य श्रीमहामृत्युञ्जयकवचस्य श्रीभैरव ऋषिः\, गायत्रीछन्दः\, श्रीमहामृत्युञ्जयो महारुद्रो देवता\, OM बीजं\, जूं शक्तिः\, सः कीलकं\, हौमिति तत्त्वं\, चतुर्वर्गसाधने मृत्युञ्जयकवचपाठे विनियोगः ॥ OM चन्द्रमण्डलमध्यस्थं रुद्रं भाले विचिन्त्य तम् । तत्रस्थं चिन्तयेत् साध्यं मृत्युं प्राप्तोऽपि जीवति ॥ 1॥ OM जूं सः हौं शिरः पातु देवो मृत्युञ्जयो मम । OM श्रीं शिवो ललाटं मे OM हौं भ्रुवौ सदाशिवः ॥ 2॥ नीलकण्ठोऽवतान्नेत्रे कपर्दी मेऽवताच्छ्रुती । त्रिलोचनोऽवताद् गण्डौ नासां मे त्रिपुरान्तकः ॥ 3॥ मुखं पीयूषघटभृदोष्ठौ मे कृत्तिकाम्बरः । हनुं मे हाटकेशनो मुखं बटुकभैरवः ॥ 4॥ कन्धरां कालमथनो गलं गणप्रियोऽवतु । स्कन्धौ स्कन्दपिता पातु हस्तौ मे गिरिशोऽवतु ॥ 5॥ नखान् मे गिरिजानाथः पायादङ्गुलिसंयुतान् । स्तनौ तारापतिः पातु वक्षः पशुपतिर्मम ॥ 6॥ कुक्षिं कुबेरवरदः पार्श्वौ मे मारशासनः । शर्वः पातु तथा नाभिं शूली पृष्ठं ममावतु ॥ 7॥ शिश्र्नं मे शङ्करः पातु गुह्यं गुह्यकवल्लभः । कटिं कालान्तकः पायादूरू मेऽन्धकघातकः ॥ 8॥ जागरूकोऽवताज्जानू जङ्घे मे कालभैरवः । गुल्फो पायाज्जटाधारी पादौ मृत्युञ्जयोऽवतु ॥ 9॥ पादादिमूर्धपर्यन्तमघोरः पातु मे सदा । शिरसः पादपर्यन्तं सद्योजातो ममावतु ॥ 10॥ रक्षाहीनं नामहीनं वपुः पात्वमृतेश्वरः । पूर्वे बलविकरणो दक्षिणे कालशासनः ॥ 11॥ पश्चिमे पार्वतीनाथो ह्युत्तरे मां मनोन्मनः । ऐशान्यामीश्वरः पायादाग्नेय्यामग्निलोचनः ॥ 12॥ नैरृत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः । उर्ध्वे बलप्रमथनः पाताले परमेश्वरः ॥ 13॥ दशदिक्षु सदा पातु महामृत्युञ्जयश्च माम् । रणे राजकुले द्यूते विषमे प्राणसंशये ॥ 14॥ पायाद् ओं जूं महारुद्रो देवदेवो दशाक्षरः । प्रभाते पातु मां ब्रह्मा मध्याह्ने भैरवोऽवतु ॥ 15॥ सायं सर्वेश्वरः पातु निशायां नित्यचेतनः । अर्धरात्रे महादेवो निशान्ते मां महोमयः ॥ 16॥ सर्वदा सर्वतः पातु OM जूं सः हौं मृत्युञ्जयः । इतीदं कवचं पुण्यं त्रिषु लोकेषु दुर्लभम् ॥ 17॥ फलश्रुति सर्वमन्त्रमयं गुह्यं सर्वतन्त्रेषु गोपितम् । पुण्यं पुण्यप्रदं दिव्यं देवदेवाधिदैवतम् ॥ 18॥ य इदं च पठेन्मन्त्री कवचं वार्चयेत् ततः । तस्य हस्ते महादेवि त्र्यम्बकस्याष्ट सिद्धयः ॥ 19॥ रणे धृत्वा चरेद्युद्धं हत्वा शत्रूञ्जयं लभेत् । जयं कृत्वा गृहं देवि सम्प्राप्स्यति सुखी पुनः ॥ 20॥ महाभये महारोगे महामारीभये तथा । दुर्भिक्षे शत्रुसंहारे पठेत् कवचमादरात् ॥ 21॥ सर्व तत् प्रशमं याति मृत्युञ्जयप्रसादतः । धनं पुत्रान् सुखं लक्ष्मीमारोग्यं सर्वसम्पदः ॥ 22॥ प्राप्नोति साधकः सद्यो देवि सत्यं न संशयः इतीदं कवचं पुण्यं महामृत्युञ्जयस्य तु । गोप्यं सिद्धिप्रदं गुह्यं गोपनीयं स्वयोनिवत् ॥ 23॥ | इति श्रीरुद्रयामले तन्त्रे श्रीदेवीरहस्ये मृत्युञ्जयकवचं सम्पूर्णम् । ## Proofread by Ravin Bhalekar ravibhalekar@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}