% Text title : Gayatrikrita Maheshvara Stuti % File name : maheshvarastutiHgAyatrIkRRitA.itx % Category : shiva, stuti, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 2| 57-73 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gayatrikrita Maheshvara Stuti ..}## \itxtitle{.. gAyatrIkR^itA maheshvarastutiH ..}##\endtitles ## namo नमस्तेऽस्तु महेश तुभ्यं नमो नमस्ते वृषभध्वजाय । नमो नमस्ते गिरिजाधवाय विद्यास्वरूपाय नमो नमस्ते ॥ 1॥ नमो नमस्ते परमात्मने नमः स्वर्गापवर्गप्रद भर्ग शम्भो । भवत्पदाम्भोजविलोकनेन सुखाम्बुधिर्मय्यनुवृत्तिमाप ॥ 2॥ आपत्कुलं नष्टमनन्तमीश त्वत्पादपद्यार्पितचित्तवृत्तेः । शुभास्पदत्वं समवाप्य शम्भो प्रसन्नचित्तोऽपि भवेन्नरोऽपि ॥ 3॥ अणोरणीयान् महतो महीयान् आत्मा गुहायां निहितोऽस्य जन्तोः । तमक्रतुः पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम् ॥ 4॥ उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् । ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ 5॥ अव्यक्तरूपं परमात्मतत्त्वं न वेद वेदान्तपरिश्रमेऽपि । ज्ञेयं परन्त्वीश्वरपादपद्मं प्रसाद विज्ञेयमिति प्रमा मे ॥ 6॥ न यत्स्वरूपं तव वेददृष्टं न दृष्टमीशानसुरैरपीदम् । मया परं भाग्यवशेन दृष्टं भाग्यस्य को वा भगवन्नियन्ता ॥ 7॥ यत्पादपद्मस्मरणप्रवृत्ताः कृतान्तवार्तामतिदुःसहां ताम् । विहाय चानन्दजलाब्धिमग्नाः संसारतापैर्न च पीडिताः स्युः ॥ 8॥ महेश्वर श्रीचरणारविन्दं निधाय चित्ताम्बुजकर्णिकायाम् । आनन्दधारावृतसच्छरीरां सुराः प्रपश्यन्ति नरा न धीराः ॥ 9॥ यदि क्षणं वा शिवपादपद्मं हृत्पद्मसंविष्टमतिप्रकृष्टम् । प्रकृष्ट एवातिनिकृष्टजन्माप्युत्कृष्टजन्मा स तु किं पुनः स्यात् ॥ 10॥ स्वर्गापवर्गप्रदमीश्वरं त्वां भजन्ति धन्याः परमन्तरायैः । विना विमुक्ताघपरम्परास्ते समस्तलोकेषु किलास्तिकास्ते ॥ 11॥ अनन्तकल्याणपरम्परासु तिष्ठन्ति ते शङ्करपूजकास्ते । नान्यत् प्रपश्यन्ति कदापि धीराः धीरास्त एवेति विचारिताश्च ॥ 12॥ माय प्रसादोऽपि कृतस्त्वयाऽयं त्वत्पादसन्दर्शनदानरूपः । आनन्दकन्दोऽयमनुक्षणं मे सूते महानन्दनिधानमीश ॥ 13॥ कारुण्यपूर्णाम्बुधिमीश्वर त्वां स्मृत्वाऽपि सन्तोषमहाब्धिपूर्णाः । दृष्ट्वा भवन्तं भगवन्तमीश को वा न तृप्तः तरसा सुखेन ॥ 14॥ अनुक्षणं तस्य शुभानि शम्भो सुखानि सम्पज्जलराशयोऽपि । यस्यानपाया त्वयि भक्तिरीश सा तावदत्यन्तसुदुर्लभा न ॥ 15॥ येनाप्रमादेन कृतोऽस्ति धर्मो महेश पादार्चनरूप एव । तस्यैव तद्भक्तिशुभप्रवाहः न दुर्लभं किं नु सतामधीश ॥ 16॥ शम्भो यथा भर्गपदप्रवेशो मन्त्रे मदीयेऽपि तथा प्रसादः । भवत्वयं मे भगवन् वरोऽस्य वरत्वमित्येव मतिर्ममास्तु ॥ 17॥ ॥ इति शिवरहस्यान्तर्गते गायत्रीकृता महेश्वरस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 2| 57\-73 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 2. 57-73 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}