% Text title : Maheshvara Tushtikarana Stuti by Narada Veda Devas % File name : maheshvaratuShTikaraNastutiHnAradavedAdisurANAMvirachitA.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भर्गाख्यः पन्चमांशः । अध्यायः 6| 22-50॥ % Latest update : June 18, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Naradavedadisuranamvirachita Maheshvara Tushtikarana Stuti ..}## \itxtitle{.. नारदवेदादिसुराणांविरचिता महेश्वरतुष्टिकरणस्तुतिः ..}##\endtitles ## नारदः \- हर हर पुरहर भवाब्धिपार स्मरहर शङ्कर तार्य पार्य वार्य । गरकन्धर भूधरोरुमाल धृतशूलावृतकाल बालपाल ॥ 22॥ शशिखण्डशिखण्डमण्डने विधिमुण्डामलहस्तमण्डले । धृतनागसुकुण्डलोरुगण्डे त्वयि चेतो विदधामि शङ्करे ॥ 23॥ साङ्गोपनिषदो वेदास्तदा तुष्टुवुरीश्वरम् । ऋग्वेदः \- सकलामरतुल्यमेकमीशं भगवन्तं मनुते विमूढचेताः । वदतीयं श्रुतिरीश बह्वृचानां मात्वरुद्रवचोगणैर्महेश ॥ 24॥ भवरोगहरौषधप्रधाने भिषजां नायक इत्यपि श्रुतिः । परमंहो गिरिरूपिणोऽपि ये वै भगवंस्त्वं हि जलाषभेषजः ॥ 25॥ यजुर्वेदः \- संसारघोरजनितां रुजमाशु चेश सद्यो विनाशय महेश कृपाम्बुराशे । त्वां रुद्रमाहुरखिलागमतत्वसाराः धीरास्त्वदीयचतुरा विनिवृत्तमाराः ॥ 26॥ सत्वानस्तव हे महेश्वर महादेवेति नामामृतैः (स्तुत्वानस्तव) लोकं शोकभयाग्निदग्धतृणकं सिञ्चन्ति वर्षन्ति च । तेभ्यश्चाकरवं प्रणाममधुना वेदोऽपि वक्ति स्वयं त्वद्भक्तेष्व खिलेषु पाहि दयया विश्वेश सर्वस्वया ॥ 27॥ सामवेदः \- त्वं सामस्तोमभूमा मदुदितनमसां पात्रमीशस्त्वमाद्यो वैद्यः सर्वैरभेद्यस्त्वधिपतिरिति यत्क्षेत्रमित्रादिवाक्यैः । अन्नानां पतिरेक एव धनपस्त्वां स्तोभगानात्मकैः गीतैर्गायति गानलोल भगवन् सामश्रुतिः शङ्करम् ॥ 28॥ शम्भो शाक्वररैवतैश्च भगवन् वैराजमाहेन्द्रकैः रौद्रैर्देवव्रताद्यैः प्रतिपदनमसां राशिभिः स्तोभगुम्भैः । त्वां स्तव्यं स्तुवते महेश्वर सदा सामश्रुतीनां गणो राजद्राजनहिकृतेः प्रतिपदैराद्यन्तरैर्भूस्कृतैः ॥ 29॥ अथर्वणः \- यो वै रुद्रेति मन्त्रैः प्रतिपदनमसां राशिभिस्त्वामतर्क्य तर्कादीनामगम्यं प्रणवपदहितं सूक्ष्मबुद्धयादि पश्यन् । पश्यन्त्येते यमितकरणा वाङ्मनो ज्ञानमात्मा शान्त्या बुद्ध्या प्रसन्नस्त्वमसि हि भगवन्नन्तरायाद्विहीनः ॥ 30॥ अजातस्त्वं देवः श्रुतिशिखरवर्यैकवचनैः भवानीशो वक्त्रं तव च भव याम्यं भवपरम् । स गच्छेदत्यन्तं जनिमरणनाशाय शरणं शरण्यं शम्भुं त्वां शरणद वरेण्यं प्रभुमहो ॥ 31॥ ओङ्कारवषट्कारौ \- देवस्त्वं नमसां पतिः श्रुतिशतैर्भीत्या नमोन्तैः पदैः आद्यन्तोपरिधारयद्भवहरापारार्थसंसूचकम् । स्तोमं वो छाद्यरुद्रैः श्रुतिपदतिलकैः बह्वृचैस्तैत्तिरीयैः (स्तोमं चोच्चाररुद्रैः) साम्नां देवव्रतानामखिलशिवतरो रत्नभूतस्त्वमीशः ॥ 32॥ स्वामध्वरे शंसितारः स्तुवन्ति रथन्तरं सामगाश्चोपयं (गां) ति । अध्वर्यवः कल्पयन्ते च भागं सोमात्मकं चाध्वरेश प्रसीद ॥ 33॥ अपर्णारमणं दृष्ट्वा सुपर्णगतिरुत्तमम् प्राञ्जलिः । श्रीमहेशानं तुष्टाव प्रणतस्तदा ॥ 34॥ विष्णुः \- सोमस्त्वं जनिता जगञ्जनयिता विष्णोस्तथा ब्रह्मणः सुत्राम्णः पवनस्य वह्निजनकः पृथ्वीदिवोः शीतगोः । अर्यम्णो जनकम्त्वमेव भगवन् देवासुराणां पुनः विश्वं त्वद्भवमेव सर्वमधुना वेदोऽपि वक्ति स्वयम् ॥ 35॥ अग्नीषोममयं जगच्छ्रुतिगणैः सर्वत्र सम्पूज्यते तस्मात्सर्वजगद्गतं च भगवन् वह्निश्च सोमात्मकम् । रुद्रो वा एष चाग्निः श्रुतिपदशतकैर्नाथ एकस्त्वमीड्यः सोमश्चोमामहेश प्रकृतिपुरुषजं विश्वमेतद्विचित्रम् ॥ 36॥ हंसमन्त्नाक्षरगतं हंसवाहो महेश्वरम् । प्राञ्जली रुद्रमन्त्रैश्च तुष्टाव जगदीश्वरम् ॥ 37॥ ब्रह्मा \- अरुणतरणिसंस्थं ताम्रमाशास्य मीशं नीलग्रीवमुदारदिक्षु सततं रुद्रः सदासंवृतम् । ज्योक् पश्येम सुचक्षुषा सुललितं विश्वेशमत्यादरात् आगोपालघटोदचेटिभिरहो दृश्यं सदा योगिभिः ॥ 38॥ बभ्रुर्बभ्रुश इत्यपि श्रुतिशतैरुच्चैस्तवमृद्घुष्य से क्रूरान् क्रन्दयसे रिपून् पृतनया पत्रीश जेजीयसे । सत्वानस्तव धीवसे सुखयितुं पापं तदीयं पुनः (धावसे) निश्शेषं सहसे तमीश दयया ज्ञानेन पुष्णासि ताम् ॥ 39॥ सुकुमारकुमारेण केकिकण्ठैकवाहिना । संस्तुतः परमेशानस्तदा प्राञ्जलिना शिवः ॥ 40॥ स्कन्दः \- त्वत्तो न ओजस्वितरोऽस्ति देवः पतिः पशूनां महिमा प्रतिष्ठः । त्वल्लिङ्गसम्पूजनमात्रतुष्टाः स्यामो रयीणां पतयो वयं हि ॥ 41॥ त्वमात्मन् महात्मन् सुखात्मन् भवघ्नः प्रदोषे स्वदोषैकनाशेऽस्तदोषे । त्वदीयं महालिङ्गसङ्गं कदाचित् स मुक्तिं लभेतैव भावो विसङ्गः ॥ 42॥ नदद्द्विरदवक्त्रेण शुण्डादण्डेन राजता । संस्तुतः परमेशानः प्रणतार्तिहरो हरः ॥ 43॥ गणपतिः \- त्वमुग्रोऽहमव्यग्र एव त्वदीयं पदाब्जं समग्रं मदीयैः फणीन्द्रैः । यमोदग्रदुर्ग्राहसङ्ग्राममार्गं न पश्यामि शश्वत् प्रपन्नः प्रपन्नः ॥ 44॥ सुधामण्डलाखण्डलोच्चण्डतेजः स्फुरन्मेरुकोदण्डपाणेऽखिलाण्डम् । त्वदाज्ञावशं दण्डितारातिषण्डं समुच्चण्डमुण्डारिणीश प्रपन्नः ॥ 45॥ पठच्छ्रीरुद्रसूक्तेन मुनिव्रातेन शङ्करः । सुमनोगणवर्षेण जयशब्देन भूरिणा ॥ 46॥ संस्तुतः परमेशानश्चन्द्रार्धकृतशेखरः ॥ 47॥ मुनयः \- पुगं मिदं त्वामभितः प्रणोनुमो आषाढमुग्रं सहमानमीशम् । जेतारमीशं न कुतोऽपराजितं धनुर्धरं हेतिधरं नताः स्मः ॥ 48॥ भूरेर्दातारं सत्पतिं रुद्रसूक्तैः स्तोष्यामस्त्वां भावयुक्ता गृणीमः । तस्मादस्मान् रक्ष रक्षेश शम्भो ग्रामे ह्यस्मिन्नातुरं नैव भूयात् ॥ 49॥ देवाः \- भगवंस्तव सुन्दराङ्घ्रिपद्मं पुरुहूतामरवृन्दसन्नुतम् । प्रणताः स्म पुनः पुनर्मुदा शमिताशेषदुरन्तदुःखजालम् ॥ 50॥ ॥ इति शिवरहस्यान्तर्गते नारदवेदादिसुराणांविरचिता महेश्वरतुष्टिकरणस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः 6| 22\-50॥ ## - .. श्रीशिवरहस्यम् . भर्गाख्यः पन्चमांशः . अध्यायः 6. 22-50.. Notes: The shlokas numbers are maintained per the referenced source text. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}