% Text title : Mainakaprati Himavanproktam Shivarchanopadesham % File name : mainAkapratihimavAnproktaMshivArchanopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् । वावृत्तश्लोकाः॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mainakaprati Himavanproktam Shivarchanopadesham ..}## \itxtitle{.. मैनाकप्रति हिमवान्प्रोक्तं शिवार्चनोपदेशम् ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) हिमवानुवाच वयं शिवैकशरणास्ततोऽस्माकं सदाशिवः । शुभप्रदः शुभाकारो दास्यत्येव शुभानि नः ॥ 299॥ शरणं यान्ति ये नित्यं महादेवमुमापतिम् । दुःखानि न भविष्यन्ति तेषां स्वप्नेऽपि सर्वथा ॥ 301॥ तावदेव हि दुःखानि विविधानि शरीरिणाम् । यावन्नाराध्यते भक्त्या भगवानम्बिकापतिः ॥ 302॥ पूजयित्वापि गौरीशं यदि दुःखमवाप्यते । वेदाः प्रमाणमिति धीः प्रमारूपा कथं भवेत् ॥ 303॥ अस्ताद्रेर्यद्युदेत्यर्कस्तदापि शिवपूजकः । न प्राप्नोत्येव दुःखानि स्वप्नेऽपीति मतिर्मम ॥ 304॥ लोके शिवार्चनादन्यन्नास्ति शोकविनाशकम् । सत्यमेतत्पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ 305॥ सर्वं पापकृतः पापं विनश्यति शिवार्चनात् । नष्टे पापे कुतः शोकः नानापातकहेतुकः ॥ 306॥ न भविष्यति विश्वासो येषामीश्वरपूजने । तेषां बहूनि पापानि भविष्यन्ति न संशयः ॥ 307॥ येषामीश्वरपूजायां विश्वासः सततं भवेत् । सदा तेषां भविष्यन्ति शोभनानि सुखानि च ॥ 308॥ अत एव महादेवं सर्वलोकमहेश्वरम् । पूजयन्त्यतियत्नेन मुनयो दुःखनाशकम् ॥ 309॥ हृदि क्षणं क्षणार्धं वा ध्यायेद्यः पार्वतीपतिम् । स नाप्नोत्येव दुःखानि कद्वाचिदपि सर्वथा ॥ 310॥ महेशध्यानममलं दुःखारण्यदवानलः । सत्यमेतत्पुनः सत्यं सत्यमेव न संशयः ॥ 311॥ महेशस्मृतिमात्रेण महापातककोटयः । नश्यन्ति दुःखदाः सद्यः शलभा इव वह्निगाः ॥ 312॥ महाप्रलयकाले वा घोरायां वा महापदि । न प्राप्नुवन्ति दुःखानि शिवार्चनपराः सुत ॥ 313॥ कर्मणा मनसा वाचा शिवमभ्यर्चयन्ति ये । तेषां शुभप्रदः सद्यः प्रसीदति महेश्वरः ॥ 314॥ यमादपि न भीस्तेषां येषां भक्तिर्महेश्वरे । भक्तिर्माहेश्वरी यस्मात्सर्वसौभाग्यदायिनी ॥ 315॥ धन्यास्ते कृतपुण्यास्ते कृतार्थास्ते सदा प्रिये । स्तुवन्ति पार्वतीनाथं पूजयन्ति च सादरम् ॥ 316॥ ये पूजयन्ति विधिवत् कीर्तयन्ति च शङ्करम् । तेषां हृदि महादेवः शुभदस्तिष्ठति ध्रुवम् ॥ 317॥ त्वमप्यत्यन्तयत्नेन लिङ्गमूर्ति महेश्वरम् । सर्वदुःखविनाशार्थं पूजयस्व विधानतः ॥ 318॥ कुरुष्व मृण्मयं लिङ्गं तस्मिन्पूजय शङ्करम् । तत्र सम्पूजितः शम्भुः सद्यस्तुष्टो भविष्यति ॥ 319॥ स सन्तुष्टो महादेवो ददात्येव सुखं सदा । अदेयं शिवभक्ताय महेशाय न विद्यते ॥ 320॥ विष्णुत्वं यो ददौ विष्णोर्विष्णुनेत्रार्चितः शिवः । स सर्वदा सुखं तुभ्यं पूजितः सम्प्रयच्छति ॥ 321॥ ब्रह्मणा योऽर्चितः साम्बो ब्रह्मत्वं ब्रह्मणे ददौ । स सर्वदा सुखं तुभ्यं पूजितः सम्प्रयच्छति ॥ 322॥ इन्द्रार्चितो य इन्द्राय प्रादादिन्द्रत्वमीश्वरः । स सर्वदा सुखं तुभ्यं पूजितः सम्प्रयच्छति ॥ 323॥ ऋषिभिः पूजितः शम्भुस्तेभ्यो मोक्षं ददौ शिवः । स सर्वदा सुखं तुभ्यं पूजितः सम्प्रयच्छति ॥ 324॥ अपारकरुणासिन्धुर्जगदापन्निवारकः । न हरिष्यति किं शोकं तव पुत्र स शङ्करः ॥ 325॥ ॥ इति शिवरहस्यान्तर्गते मैनाकप्रति हिमवान्प्रोक्तं शिवार्चनोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् । वावृत्तश्लोकाः॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् . वावृत्तश्लोकाः.. Notes: Himavān ##himavAn## delivers Upadeśa ##upadesha## to his son Maināka ##mainAka## about worshiping Śiva ##shiva##, especially in form of Mṛlliṅga ##mR^illi~Nga##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}