% Text title : Shri Malayaraja Stuti 02 15 % File name : malayarAjastutiH.itx % Category : shiva, stuti % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From stotrArNavaH 02-15 % Latest update : July 25, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Malayaraja Stuti ..}## \itxtitle{.. shrImalayarAjastutiH ..}##\endtitles ## yo na धियामधिगम्यस्तस्य कुतः सम्भवो गिरां वृत्तेः । स्तौमि तथापि भवन्तं मनोरथो यात्यभूमिमपि ॥ 1॥ यामि मनोवाक्कायैः शरणं करुणाकरं जगन्नाथ । जन्मजरामरणार्णवतरणकरण्डं तवाङ्घ्रियुगम् ॥ 2॥ सर्वत एव श्रुतिमान् सर्वगतश्चेति गीयसे सद्भिः । अत इदमर्हसि भगवन् स्थागो कृपणाद्वचः श्रोतुम् ॥ 3॥ शरणमसि संश्रयो ह्यसि गतिरसि नाथोऽसि सर्वभूतानाम् । भूतेश तेन ते मयि विज्ञायातिक्षमा कार्या ॥ 4॥ येनाष्टधा विभज्य प्रजासु हितहेतुना तनुर्धत्ता । कस्तादृशं न यायात्त्वामिह करुणाकरं शरणम् ॥ 5॥ प्रणतजनरक्षणेन क्षणमेकं कालकाल वामेन । त्रिनयन समग्रदर्शिन् दासजनं चक्षुषा पश्य ॥ 6॥ पातालं दिवमथ वा गच्छामि पलाय्य यदि दिगन्तं वा । तत्रापि त्राता मे मृत्योर्नान्यस्त्वयैव विना ॥ 7॥ कालव्याधो धावति भगवन्नासन्नमेव हन्तुं माम् । क्रन्दामि त्वामीशं पाशच्छेदाय तेनार्तः ॥ 8॥ आसन्नमरणमशरणमुन्मार्गभ्रमणखिन्नमवसन्नम् । त्रायस्व शिव समाश्रितमन्धमधस्तात्पतितं माम् ॥ 9॥ परिलुलितकमलदलगतजललवचलमेतदायुरपयाति । त्वद्भक्तिश्च न सुलभा पुनरिति मत्वा प्रसीद विभो ॥ 10॥ प्राणैर्वियोज्य जन्तुं त्यजति रिपुर्जगति पापशीलोऽपि । मृतमपि न विमुञ्चति यस्त्रायस्व ततोऽरिषड्वर्गात् ॥ 11॥ गायन्तं च रुदन्तं शान्तं कृपणं हसन्तं च । रक्ष विभो मामार्तं गृहीतमाशापिशाचिकया ॥ 12॥ भवमरुमार्गभ्रमणश्रान्तस्य शिव प्रसीद दीनस्य । त्वयि(त्वन्)मानसे प्रसन्ने शाम्यति तीव्रा हि मे तृष्णा ॥ 13॥ यस्मिन्निपतितमेव ग्रसते रागोरगो महाभोगः । देहि विभो भवकूपे त्रियम्बकालम्बनं पततः ॥ 14॥ येनैकमेव सर्वं द्वैतेन त्वां महेश पश्यामि । सद्दृष्टिप्रतिबन्धं छिन्धि ममाज्ञानतिमिरं तत् ॥ 15॥ भगवन्स्त्रिभुवनभयकृत्कृतान्तकृष्णाहिदंष्ट्रया दष्टः । तृष्णाभिधानया यस्त्वमेव तन्निर्विषीकुरुषे ॥ 16॥ मोहमहाव्याधिमिमं देव चिकित्सस्व दुश्चिकित्सं मे । भिषजं भैषज्यं च त्वां हि महान्तः प्रशंसन्ति ॥ 17॥ तं देवनरकहुतवहबहुलज्वालाकलापसन्तापम् । त्वद्दृष्टिर्वृष्टिरिव प्रशमयतु शिव प्रसीद विभो ॥ 18॥ देव महाकारुणिक प्रसीद करुणार्द्रया दृशा पश्य । शाम्यति यया मनो मे दुःसहदुःखानलज्वलितम् ॥ 19॥ शिव शिव भगवन् भगवन् अन्धमनाथं च रक्ष रक्ष विभो । तव पादपीठलग्नं हरति हठादेव मृत्युर्माम् ॥ 20॥ अतिकृपणमार्तमशरणमाक्रन्दन्तं वशीकृतं पाशैः । आक्रान्तमन्तकभटैर्मां शिव शरणागतं रक्ष ॥ 21॥ शरणागतानशरणान् मरणभयाभिद्रुतान् द्रुतं दयया । रक्षाम्यहमिति मय्यपि कुरु प्रतिज्ञां विभो सफलाम् ॥ 22॥ परमात्मन् परमेश्वर वेत्थ ममान्तस्स्थमेव देव त्वम् । यदि तव चरणाम्बुजयोः स्वप्नेऽप्यहमन्यथाचेताः ॥ 23॥ सर्वेश सर्वशक्ते सर्वग सर्वज्ञ शर्व सर्वात्मन् । त्यक्तस्य देव भवता भविता नान्यो मम त्राता ॥ 24॥ कमपरमधुना याचे कञ्च क्रन्दामि मन्दपुण्योऽहम् । कमशरणः शरणं वा व्रजामि देव त्वया त्यक्तः ॥ 25॥ दीनेषु दया कार्येत्यार्येषु कृता त्वयैव मर्यादा । आर्य त्वं त्वय्येव हि दैन्यं मय्येव हि पर्याप्तम् ॥ 26॥ किं त्यजसि मामनाथं नाथ कथं ते दया न मयि दीने । पापिनमपि शरणागतमशरणमुज्झन्ति न महान्तः ॥ 27॥ त्रातरि सर्वगते त्वयि शिवनामनि नाम परमकारुणिके । देव दिशः कथमेताः सञ्जातास्त्राणशून्या मे ॥ 28॥ उभयमसम्भाव्यमिदं सुखमिह दुःखं त्वदाश्रितेऽन्यत्र । कः श्रद्दधाति तुहिनं दहने दाहं च शीतांशौ ॥ 29॥ क्रन्दन्तमेव देव त्वमपि यदीशान संश्रितं त्यजसि । तदशरणं शरणागतवत्सलतां हन्त निहन्त्येव ॥ 30॥ अभ्यर्थितः प्रसीदसि भगवन्नित्यपि ममैष कुविकल्पः । जगदर्थमर्थितस्त्वं कुर्वन् बहुधा तनुं केन ॥ 31॥ सुचिरं मया न सेवितमिति शिव न त्रायसे न तद्घटते । किं सद्य एव पीतं नामृतमजरामरं कुरुते ॥ 32॥ परितुष्टे किल भगवन् स्वात्मनि तुष्टिं ददासि लोकानाम् । तुष्टेऽपि त्वयि दुःखं न श्रुतपूर्वं कदाचिदपि ॥ 33॥ त्वयि निखिलदुःखहन्तरि हृदयगते दुःखितुं न युक्तं मे । उदिते भगवति भास्वति तिमिरमनष्टं क्व वादृष्टम् ॥ 34॥ क्षणमपि यत्र महान्तो वसन्ति तत्रापदो विनिघ्नन्ति । वससि सदा मम हृदये दुःखित्वं किमिदमाश्चर्यम् ॥ 35॥ दारयति दारुणमिदं दुःखं दहतीव मे हृदयम् । विफलीभवति बहुफलो यद्यत्सङ्कल्पकल्पतरुः ॥ 36॥ यस्येच्छयैव गच्छति जगदखिलं सम्भवं च नाशं च । तत्र त्वय्यपि शम्भो सति दुःखं हा हतोऽस्मि ततः ॥ 37॥ तव चरणशरणगमनान्नो भग्ना नापदः सपदि यच्च । आत्मा तेन ममायं भगवन्निन्द्यस्त्ववन्द्यश्च ॥ 38॥ चिन्तामणिमपि लब्ध्वा कष्टमभव्यो दरिद्र एवास्मि । शिवमपि शरणं गत्वा मरणभयाद्यन्न मुक्तोऽस्मि ॥ 39॥ त्रिभुवनमप्युद्धर्तुं त्वद्भक्ताः शक्ततां गताः सर्वे । अहमिह पुनरवसन्नः पापी स्वयमेव संसारे ॥ 40॥ व्यग्रः समग्रशक्ते दासजनानुग्रहः क्वासौ । भवतो यतो न मां प्रति सम्प्रति करुणायते चेतः ॥ 41॥ श्वेतहिताय कृतान्तं कृतवानसि भस्मसाद्यया सहसा । सा तव भगवन् करुणा निष्करुणा मयि कथं जाता ॥ 42॥ पापाः पापघ्नानां कृपणाः करुणार्द्रचेतसां सततम् । तरुणाः करुणाक्षेत्रं भवादृशां मादृशा एव ॥ 43॥ दीनं दयार्द्रहृदयास्त्रायन्ते भवादृशा उपेत्य विभो । त्वं तु मयि याचमाने न त्राता चित्रमेतदहो ॥ 44॥ नैषा कृपा कृपावन् परमेश विशेषवृत्तिना(ता)येयम् । दीनेषु दयावन्तः सन्तः साम्येन वर्तन्ते ॥ 45॥ तव दासभावमपुनर्दास्यायैवं वदन्ति यदि सन्तः । लोभहतकस्य दास्यं तदिह ममाद्यापि नाथ कथम् ॥ 46॥ अद्य श्वो वा मरणं त्राणं त्वत्तो न मेऽस्ति गतिरन्या । भ्राम्यति ताम्यति त्रुट्यति मुह्यति शुष्यति च मम चेतः ॥ 47॥ धरणितलेन कलेवरमेतन्मे काष्ठवद्यावत् । तावत्प्रसीद सीदति न हि ते शरणागतो जगति ॥ 48॥ आविशति विवशमेतच्चेतो यावन्न मोहपातालम् । तावत्प्रसीद सीदति न हि ते शरणागतो जगति ॥ 49॥ धनिनो धनेन धन्याः सेवन्ते त्वां गुणैश्च गुणिनोऽपि । एतत्तु भक्तिमात्रं सर्वस्वं मे गृहाण विभो ॥ 50॥ पापात्मकोऽयमिति मयि विजुगुप्सां मा कृथा जगन्नाथ । जगति न तदस्ति पापं हरति न यत्तेऽङ्घ्रिसंस्मरणम् ॥ 51॥ हुतवहनिचयो हिमतां तुहिनं दहनत्वमेतु कदाचिदपि । (च कदाचित् |) न तु तव चरणस्मरणं मोघममोघस्मृतेर्भवति ॥ 52॥ दिवमधिरोहतु धरणी तारानिकरोऽपि लुठतु भूमितले । न तु तव चरणस्मरणं मोघममोघस्मृतेर्भवति ॥ 53॥ मुखकमलमभिमुखं कुरु देहि वचो जलदनादघनघोषम् । यत्तु सदाभयदानं भीतेवोच्चैः समुच्चरसि ॥ 54॥ विज्ञापयामि किं वा नाथ बहु त्वां कृतान्तभयभीतः । नाज्ञानं ते किञ्चित् मद्भक्तेरात्मशक्तेश्च ॥ 55॥ इति तरुणकरुणमुच्चैः कृपणस्याक्रन्दितं ममाकर्ण्य । नाथ तथा कुरु कृपया कृपणेषु यथोचितं त्वत्तः ॥ 56॥ जगति तव शक्तिरतुला सकलजगद्घस्मरा रयात्सपदि । कामोऽपि लीलयैवं नयनानलशलभतां यातः ॥ 57॥ कुलिशं कुसुमति दहनस्तुहिनति वारां निधिः स्थलति । शत्रुर्मित्रति विषमप्यमृतति शिव शिवेति प्रलपतो भक्त्या ॥ 58॥ आर्तमनाथमशरणं दुस्तरभवभङ्गसागरे मग्नम् । उद्धर रक्ष विलोकय परिपालय मां जगन्नाथ ॥ 59॥ यदिदमनुचितं दयालो नाथ मयाक्रन्दितं कृतान्तभयात् । एतत् क्षमस्व भगवन्नार्ततया किमपि न क्रियते ॥ 60॥ स्वल्पाभोगा भोगा भङ्गी प्रियसङ्गमो गलत्यायुः । चलमखिलमित्यवेक्ष्य व्रजति जनः शङ्करं शरणम् ॥ 61॥ आर्तेन मलयनाम्ना विज्ञप्तस्त्वं मया जगन्नाथ । शर्वः सर्वार्तिहरस्तेन स्यात्सर्वलोकानाम् ॥ 62॥ शशभृदिव शीतलत्वे शिव देव शिवस्वभाव एव त्वम् । अभ्यर्थ्यतां प्रयातः कष्टं मन्मन्दपुण्यतया ॥ 63॥ या कुपितकृतान्तमुखत्रस्तानां जगति भवति गतिरेका । तां भक्तवत्सल विभो नमामि शम्भो भवद्भक्तिम् ॥ 64॥ त्वन्नाम यथा सुलभं भगवन् भूतेश मादृशस्यापि । मच्चेतः प्रार्थयते त्वामेतां दुर्लभां भक्तिम् ॥ 65॥ विद्या यौवनमायुः प्रियस्य सङ्गो विभूतिरारोग्यम् । युगपदपि सुलभमेतन्न पुनरुदारा भवद्भक्तिः ॥ 66॥ तेन त्वामेव विभो याचे तां दुर्लभां भवद्भक्तिम् । विफला दातरि न त्वयि वाञ्छा वल्लीव कल्पतरौ ॥ 67॥ जातस्य दिव्यभवने तिर्यग्योनौ मनुष्ययोनौ वा । सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ 68॥ पड्वर्गविपिनकृन्तनसन्निशितकुठारधारया सततम् । सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ 69॥ या परमज्ञानाङ्कुरसम्पद्धनविमलबहुलजलधारा । सा मे सदैव भूयात्त्वयि भक्तिरचञ्चला भगवन् ॥ 70॥ शैवजननयनमणिनिष्यन्दनचन्द्रधारा या । सा मे सदैव भूयात् त्वयि भक्तिरचञ्चला भगवन् ॥ 71॥ इति रचयति स्म भगवत इन्दुकलाशेखरस्य मलयाख्यः । भक्त्या भक्तिस्तोत्रं भवे भवे भक्तिरेवास्तु ॥ 72॥ ॥ इति श्रीमलयराजस्तुतिः सम्पूर्णा ॥ ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}