% Text title : Mallari Hridayam % File name : mallArihRRidayam.itx % Category : shiva, hRidaya % Location : doc\_shiva % Proofread by : PSA Easwaran psawaswaran % Acknowledge-Permission: Prakash Ketkar % Latest update : August 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri MallAri Hridaya Stotram ..}## \itxtitle{.. shrImallArihR^idayastotram ..}##\endtitles ## श्री गणेशाय नमः । OM अस्य श्री मल्लारि\-हृदयमन्त्रस्य ब्रह्मा\-विष्णु\-महेश्वरा ऋषयः । अनुष्टुप् छन्दः । श्रीगङ्गाम्हालसायुक्तमल्लारि देवता । भूर्भुवःस्वः इति बीजम् ॥ तत्सवितुर्वरेण्यं इति शक्तिः । भर्गो देवस्य धीमहि इति कीलकम् ॥ धियो यो नः प्रचोदयादित्यस्त्रम् । श्रीमार्तण्ड\-भैरवप्रीत्यर्थं मम समस्त पुरुषार्थसिद्धर्थे जपे विनियोगः । अङ्गन्यासः \- OM ऐं मल्लारये नमः अङ्गुष्ठाभ्यां नमः \- हृदयाय नमः । OM ह्रीं म्हालसानाथाय नमः तर्जनीभ्यां नमः \- शिरसे स्वाहा । OM श्रीं मेघनाथाय नमः मध्यमाभ्यां नमः \- शिखायै वषट् । OM क्लीं महीपतये नमः अनामिकाभ्यां नमः \- कवचाय हूम् । OM सीं मैरालाय नमः कनिष्ठिकाभ्यां नमः \- नेत्रत्रयाय वौषट् । OM ऐं ह्रीं श्रीं क्लीं सौं खड्गराजाय नमः करतलकरपृष्ठाभ्यां नमः \- अस्त्राय फट् । OM भूर्भुवःस्वरोमिति दिग्बन्धः ॥ अथ ध्यानम् । ध्यायेन्मार्तण्डरूपं अचल\-चल\-विभूं कोटिसूर्यप्रकाशं आनन्दं विश्ववन्द्यं सकलजनकरं कर्मधर्मादिनाथम् । अश्वं बोधावरूढं परमविरलं श्री कोटिकन्दर्पदर्पं श्रीमन्मल्लारिराजं विजयजयकरं म्हाळसाकान्त सिद्धम् ॥ अथ ऋषिन्यासः \- (OM ऐं ब्रह्मणे नमः अङ्गुष्ठाभ्यां नमः \- हृदयाय नमः |) OM ह्रीं विष्णवे नमः तर्जनीभ्यां नमः \- शिरसे स्वाहा । OM श्री महेशह्वराय नमः मध्यमाभ्यां नमः \- शिखायै वषट् । OM क्लीं कामबीजाय नमः अनामिकाभ्यां नमः \- कवचाय हूम् । OM सौं शक्तिबीजाय नमः कनिष्ठिकाभ्यां नमः \- नेत्रत्रयाय वौषट् । OM ऐं ह्रीं श्रीं क्लीं सौं ब्रह्मा\-विष्णु\-महेश्वर्रेभ्यो नमः करतलकरपृष्ठाभ्यां नमः \- अस्त्राय फट् ॥ पूर्वे श्वेताम्बरं देवं आग्नेय्यां रुद्र भैरवम् । दक्षिणे चण्डरूपाय नैरृत्यां क्रोधभैरवम् ॥ 1॥ पश्चिमे उन्नतग्रीवं वायव्यां कालभैरवम् । उत्तरे सिद्धिं सिद्धान्तं ईशान्यां शिवकर्पूरम् ॥ 2॥ ऊर्ध्वे कालविरूपाय अम्बरे मल्लहारिणीम् । अन्तरिक्षं सदानन्दं यळकोटिस्वरूपिणम् ॥ 3॥ एवं एकादशं देवं रक्षेत्त्रैलोक्य सर्वदा । विजयी सर्वकामार्थं क्षेत्रपाल महीपते ॥ 4॥ भ्रुवोर्मध्येतु ओङ्कारं द्विदले सहस्रभावनः । नेत्रे त्रिपुरान्तको देवो नासिके कामहारकः ॥ 5॥ मुखे मुमुक्षनाथाय कण्ठं कर्मकलामृतः । हृदयं हरिलिङ्गाय स्कन्धे कर्महरिप्रियम् ॥ 6॥ पृष्ठे प्रलयरुद्राय उदरे उदयार्कजम् । मध्ये रक्षतु कारार्थी नाभी नारदगायते ॥ 7॥ गुह्यं गुरुपथात्माय जङ्घे जीवप्रदोऽवतु । जानुमण्डलजानाथ पदप्रासादप्राप्तये ॥ 8॥ अङ्गुष्ठे सर्वतीर्थानि सर्वाङ्गे परमेश्वरः । एवमङ्गेषु दिव्यस्य मार्तण्डस्वरूपिणम् ॥ 9॥ प्रथमं काशिनाथाय द्वितीयं पञ्चलिङ्गयोः । पञ्चलिङ्गेभ्यः तृतीयं प्रेमलिङ्गाय चतुर्थं देवरूपिण्यै ॥ 10॥ पञ्चमं पञ्चप्राणाय षष्ठं षड्भुजक्षेमकम् । सप्तमं सपाकं सिद्धिः अष्टमं अम्बिकाप्रियम् ॥ 11॥ नवमं नागनाथं च दशमं शोषहारकम् । एकादशं महारुद्रं द्वादशं ज्योतिर्लिङ्गयोः ॥ 12॥ ज्योतिर्लिङ्गानि त्रयोदशं त्रियोगी च चतुर्दशं भुवनत्रयम् । पञ्चदशं मण्डलं पूर्वं षोडशं च समाधिने ॥ 13॥ सप्तदशं गुह्यरूपं अष्टादशं च अब्जकम् । नवदशं नैसर्गिक देवी तन्नो देवी प्रसन्नता ॥ 14॥ एकोनविंशति नामानि विश्वम्भरस्वरूपस्य । ज्ञानसिद्धिर्भवेत्प्राप्तिः एकादशं जपन् जले ॥ 15॥ स्मशाने दशवारं च सप्तवारं पठेन्नरः । दशपाठं सर्वापद्भ्यो भवेत्त्राणः सङ्ग्रामे विजयी भवेत् ॥ 16॥ सर्वपगो भवेत् हानिः अश्वत्थं बिल्वं मन्दारं चन्दनं धातुपञ्चकम् । मादारं शामा सुगन्धि कादम्बा नववारं पठेत्सुखम् ॥ 17॥ मन्त्रसिद्धिर्नवरात्रेण अष्टरात्रं च दैवतम् । पञ्चरात्रे जनवश्यं त्रिरात्रं त्रिसमाहितः ॥ 18॥ द्विरात्रं व्याघ्रसर्पाणां मोहनं मन्त्रमालिका । एवं हृदयं मार्तण्डं पाठं शुभकुलं जयः ॥ 19॥ मार्तण्ड क्षेत्र मान्यो वा कर्म धर्म सुखोवहम् । एवं विशान्ति(s)ते कार्यं मार्तण्डरूपदर्शिनम् । भावार्थतारको देव परब्रह्मस्वरूपिणीम् ॥ 20॥ इति श्रुति\-स्मृति योगार्णव श्रीमार्तण्डावतारप्रोक्तं ईश्वर\-पार्वति संवादे श्रीमल्लारिहृदयसम्पूर्णम् ॥ ## Proofread by PSA Easwaran psawaswaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}