% Text title : Shri Mallari Sahasranama Stotram % File name : mallArisahasranAmastotram.itx % Category : sahasranAma, shiva % Location : doc\_shiva % Transliterated by : NA % Proofread by : NA % Description-comments : malhArI sahastranAma % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mallari Sahasranama Stotram 1000 names ..}## \itxtitle{.. shrImallArisahasranAmastotram ..}##\endtitles ## श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः । स्थितं कैलासनिलये प्राणेशं लोकशङ्करम् । उवाच शङ्करं गौरी जगद्धितचिकीर्षया ॥ 1॥ पार्वत्युवाच । देवदेव महादेव भक्तानन्दविवर्धन । पृच्छामि त्वामहं चैकं दुःखदारिद्र्यनाशनम् ॥ 2॥ कथयस्व प्रसादेन सर्वज्ञोऽसि जगत्प्रभो । स्तोत्रं दानं तपो वापि सद्यः कामफलप्रदम् ॥ 3॥ ईश्वर उवाच । मार्तण्डो भैरवो देवो मल्लारिरहमेव हि । तस्य नामसहस्रं ते वदामि शृणु भक्तितः ॥ 4॥ सर्वलोकार्तिशमनं सर्वसम्पत्प्रदायकम् । पुत्रपौत्रादि फलदं अपवर्गप्रदं शिवम् ॥ 5॥ ईश्वरोस्य ऋषिः प्रोक्तः छन्दोऽनुष्टुप् प्रकीर्तितः । मल्लारिर्म्हालसायुक्तो देवस्त्रत्र समीरितः ॥ 6॥ सर्वपापक्षयद्वारा मल्लारिप्रीतये तथा । समस्तपुरुषार्थस्य सिद्धये विनियोजितः ॥ 7॥ मल्लारिर्म्हालसानाथो मेघनाथो महीपतिः । मैरालः खड्गराजश्चेत्यमीभिर्नाममन्त्रकैः ॥ 8॥ एतैर्नमोन्तैरोमाद्यै करयोश्च हृदादिषु । न्यासषट्कं पुरा कृत्वा नामावलिं पठेत ॥ 9॥ अस्य श्रीमल्लारिसहस्रनामस्तोत्रमन्त्रस्य ईश्वर ऋषिः । म्हालसायुक्त मल्लारिर्देवता । अनुष्टुप्छन्दः । सर्वपापक्षयद्वारा श्रीमल्लारिप्रीतये सकलपुरुषार्थसिद्ध्यर्थे जपे विनियोगः । OM ह्रं ह्रांम्रियमाणानन्दमहालक्ष्मणेनम इति । अथन्यासः । मल्लारये नमः अङ्गुष्ठाभ्यां नमः । म्हालसानाथाय नमः तर्जनीभ्यां नमः । मेघनाथाय नमः मध्यमाभ्यां नमः । महीपतये नमः अनामिकाभ्यां नमः । मैरालाय नमः कनिष्ठिकाभ्यां नमः । खड्गराजाय नमः करतलकरपृष्ठाभ्यां नमः । OM मल्हारये नमः हृदयाय नमः । OM म्हालसानाथाय नमः शिरसे स्वाहा । OM मेघनाथाय नमः शिखायै वषट् । OM महीपतये नमः कववाय हुं । OM मैरालाय नमः नेत्रत्रयाय वौषट् । OM खड्गराजाय नमः अस्त्राय फट् । अथ ध्यानम् । ध्यायेन्मल्लारिदेवं कनकगिरीनिभं म्हालसाभूषिताङ्कं श्वेताश्वं खड्गहस्तं विबुधबुधगणैः सेव्यमानं कृतार्थैः । युक्ताघ्रिं दैत्यमूर्घ्नीडमरुविलसितं नैशचूर्णाभिरामं नित्यं भक्तेषुतुष्टं श्वगणपरिवृतं वीरमोङ्कारगम्यम् ॥ 1॥ मूलमन्त्रः । OM ह्रीं क्रूं त्क्रूं स्त्रूं ह्रूं ह्रां म्रियमाणानन्दमहालक्ष्मणे नमः । इति अलोभः उच्चार्य । अथनामावलीजपः । OM प्रणवो ब्रह्म उद्गीथ ओंकारार्थो महेश्वरः । मणिमल्लमहादैत्यसंहर्ता भुवनेश्वरः ॥ 1॥ देवाधिदेव ओंकारः सन्तप्तामरतापहा । गणकोटियुतः कान्तो भक्तर्चितामणिः प्रभु ॥ 2॥ प्रीतात्मा प्रथितः प्राण ऊर्जितः सत्यसेवकः । मार्तण्डभैरवो देवो गङ्गाह्मालसिकाप्रियः ॥ 3॥ गुणग्रामान्वितः श्रीमान् जयवान् प्रमथाग्रणीः । दीनानाथप्रतीकाशः स्वयम्भूरजरामरः ॥ 4॥ अखण्डितप्रीतमना मल्लहा सत्यसङ्गरः । आनन्दरूपपरमपरमाश्चर्यकृद्गुरुः ॥ 5॥ अजितोविश्वसञ्जेता समराङ्गणदुर्जयः । खण्डिताखिलाविघ्नौघः परमार्थप्रतापवान् ॥ 6॥ अमोघविद्यः सर्वज्ञः शरण्यः सर्वदैवतम् । अनङ्गविजयी ज्यायान् जनत्राता भयापहा ॥ 7॥ महाहिवलयो धाता चन्द्रमार्तण्ड्कुण्डलः । हरो डमरुडाङ्कारी त्रिशूली खड्गपात्रवान् ॥ 8॥ मणियुद्धमहा हृष्टोमुण्डमालाविराजितः । खण्डेन्दुशेखरस्त्र्यक्षो महामुकुटमण्डितः ॥ 9॥ वसन्तकेलिदुर्धर्षः शिखिपिच्छशिखामणिः । गङ्गाम्हालसिकाङ्कश्च गङ्गाम्हालसिकापतिः ॥ 10॥ तुरङ्गमसमारूढो लिङ्गद्वयकृताकृतिः । ऋषिदेवगणाकीर्णः पिशाचबलिपालकः ॥ 11॥ सूर्यकोटिप्रतीकाशश्चन्द्रकोटिसमप्रभः । अष्टसिद्धिसमायुक्तः सुरश्रेष्ठः सुखार्णवः ॥ 12॥ महाबलोदुराराध्योदक्षसिद्धिप्रदायकः । वरदोवीतरागश्चकलिप्रमथनः स्वराट् ॥ 13॥ दुष्टहादानवारातिरुत्कृष्टफलदायकः । भवः कृपालुर्विश्वात्माधर्मपुत्रर्षिभीतिहा ॥ 14॥ रुद्रो विविज्ञः श्रीकण्ठः पञ्चवक्त्रः सुधैकभूः । प्रजापालो विशेषज्ञश्चतुर्वक्त्रः प्रजापतिः ॥ 15॥ खड्गराजः कृपासिन्धुर्मल्लसैन्यविनाशनः । अद्वैतः पावनः पाता परार्थैकप्रयोजनम् ॥ 16॥ ज्ञानसाध्योमल्लहरः पार्श्वस्थमणिकासुरः । अष्टधा भजनप्रीतो भर्गोमृन्मयचेतनः ॥ 17॥ महीमयमहामूर्तिर्महीमलयसत्तनुः । उल्लोलखड्गो मणिहा मणिदैत्यकृतस्तुतिः ॥ 18॥ सप्तकोटिगणाधीशो मेघनाथो महीपतिः । महीतनुः खड्गराजो मल्लस्तोत्रवरप्रदः ॥ 19॥ प्रतापी दुर्जयः सेव्यः कलावान्विश्वरञ्जकः । स्वर्णवर्णोद्भुताकारः कार्तिकेयो मनोजवः ॥ 20॥ देवकृत्यकरःपूर्णोमणिस्तोत्रवरप्रदः । इन्द्रः सुरार्चितो राजा शङ्करोभूतनायकः ॥ 21॥ शीतः शाश्वत ईशानः पवित्रः पुण्यपूरुषः । अग्निपुष्टिप्रदः पूज्यो दीप्यमानसुधाकरः ॥ 22॥ भावी सुमङ्गलः श्रेयान्पुण्यमूर्तिर्यमो मनुः । जगत्क्षतिहरो हारशरणागतभीतिहा ॥ 23॥ मल्लद्वेष्टा मणिदेष्टा खण्डराड् म्हालसापतिः । आधिहा व्याधिहा व्याली वायुः प्रेमपुरप्रियः ॥ 24॥ सदातुष्टो निधीशाग्र्यः सुधनश्चिन्तितप्रदः । ईशानः सुजयो जय्योभजत्कामप्रदः परः ॥ 25॥ अनर्घ्यः शम्भुरार्तिघ्नो मैरालः सुरपालकः । गङ्गाप्रियो जगत्त्राता खड्गराण्णयकोविदः ॥ 26॥ अगण्योवरदो वेधा जगन्नाथः सुराग्रणीः । गङ्गाधरोऽद्भुताकारः कामहा कामदोमृतम् ॥ 27॥ त्रिनेत्रः कामदमनो मणिमल्लदयार्द्रहृत् । मल्लदुर्मतिनाशाङ्घ्रिर्मल्लासुरकृत स्तुतिः ॥ 28॥ त्रिपुरारिर्गणाध्यक्षो विनीतोमुनिवर्णितः । उद्वेगहा हरिर्भीमो देवराजो बुधोऽपरः ॥ 29॥ सुशीलः सत्त्वसम्पन्नः सुधीरोऽधिकभूतिमान् । अन्धकारिर्महादेवः साधुपालो यशस्करः ॥ 30॥ सिंहासनस्थः स्वानन्दो धर्मिष्ठो रुद्र आत्मभूः । योगीश्वरो विश्वभर्ता नियन्ता सच्चरित्रकृत् ॥ 31॥ अनन्तकोशः सद्वेषः सुदेशः सर्वतो जयी । भूरिभाग्यो ज्ञानदीपो मणिप्रोतासनो ध्रुवः ॥ 32॥ अखण्डित श्रीः प्रीतात्मा महामहात्म्यभूषितः । निरन्तरसुखीजेता स्वर्गदः स्वर्गभूषणः ॥ 33॥ अक्षयः सुग्रहः कामः सर्वविद्याविशारदः । भक्त्यष्टकप्रियोज्यायाननन्तोऽनन्तसौख्यदः ॥ 34॥ अपारो रक्षिता नादिर्नित्यात्माक्षयवर्जितः । महादोषहरो गौरो ब्रह्माण्डप्रतिपादकः ॥ 35॥ म्हालसेशो महाकीर्तिः कर्मपाशहरो भवः । नीलकण्ठो मृडो दक्षो मृत्युञ्जय उदारधीः ॥ 36॥ कपर्दी काशिकावासः कैलासनिलयोऽमहान् । कृत्तिवासाः शूलधरो गिरिजेशो जटाधरः ॥ 37॥ वीरभद्रो जगद्वन्द्यः शरणागतवत्सलः । आजानुबाहुर्विश्वेशः समस्तभयभञ्जकः ॥ 38॥ स्थाणुः कृतार्थः कल्पेशः स्तवनीयमहोदयः । स्मृतमात्राखिलाभिज्ञो वन्दनीयो मनोरमः ॥ 39॥ अकालमृत्युहरणो भवपापहरो मृदुः । त्रिनेत्रो मुनिहृद्वासः प्रणताखिलदुःखहा ॥ 40॥ उदारचरितो ध्येयः कालपाशविमोचकः । नग्नः पिशाचवेषश्च सर्वभूतनिवासकृत् ॥ 41॥ मन्दराद्रिकृतावासाः कलिप्रमथनो विराट् । पिनाकी मानसोत्साही सुमुखो मखरक्षितः ॥ 42॥ ## वर् ## सुखरक्षितः देवमुख्यःशम्भुराद्यः खलहा ख्यातिमान् कविः । कर्पूरगौरः कृतधीः कार्यकर्ता कृताध्वरः ॥ 43॥ तुष्टिप्रदस्तमोहन्ता नादलुब्धः स्वयं विभुः । ## वर् ## पुष्टिप्रद सिंहनाथो योगनाथो मन्त्रोद्धारो गुहप्रियः ॥ 44॥ भ्रमहा भगवान्भव्यः शस्त्रधृक् क्षालिताशुभः । अश्वारूढो वृषस्कन्धो धृतिमान् वृषभध्वजः ॥ 45॥ अवधूतसदाचारः सदातुष्टः सदामुनिः । वदान्यो म्हालसानाथः खण्डेशः शमवान्पतिः ॥ 46॥ अलेखनीयः संसारी सरस्वत्यभिपूजितः । सर्वशास्त्रार्थनिपुणः सर्वमायान्वितो रथी ॥ 47॥ हरिचन्दनलिप्ताङ्गः कस्तूरीशोभितस्तनुः । कुङ्कुमागरुलिप्ताङ्गः सिन्दूराङ्कितसत्तनुः ॥ 48॥ अमोघवरदः शेषः शिवनामा जगद्धितः । भस्माङ्गरागः सुकृती सर्पराजोत्तरीयवान् ॥ 49॥ बीजाक्षरंमन्त्रराजो मृत्युदृष्टिनिवारणः । प्रियंवदो महारावो युवा vR^iuddho.atibAlakaH || 50|| नरनाथो महाप्राज्ञो जयवान्सुरपुङ्गवः । धनराट्क्षोभहृद्दक्षः सुसैन्यो हेममालकः ॥ 51॥ आत्मारामो वृष्टिकर्ता नरो नारायणःप्रियः । रणस्थो जयसन्नादो व्योमस्थो मेघवान्प्रभुः ॥ 52॥ सुश्राव्यशब्दः सत्सेव्यस्तीर्थवासी सुपुण्यदः । भैरवो गगनाकारः सारमेयसमाकुलः ॥ 53॥ मायार्णवमहाधैर्यो दशहस्तोद्भुतङ्करः ॥ 54॥ गुर्वर्थदः सतां नाथो दशवक्त्रवरप्रदः । सत्क्षेत्रवासः सद्वस्त्रोभूरिदो भयभञ्जनः ॥ 55॥ कल्पनीहरितो कल्पः सज्जीकृतधनुर्धरः । क्षीरार्णवमहाक्रीडः सदासागरसद्गतिः ॥ 56॥ सदालोकः सदावासः सदापातालवासकृत् । प्रलयाग्नि जटोत्युग्रः शिवस्त्रिभुवनेश्वरः ॥ 57॥ उदयाचलसर्द्वीपः पुण्यश्लोकशिखामणिः । महोत्सवः सुगान्धर्वः समालोक्यः सुशान्तधीः ॥ 58॥ मेरुवासः सुगन्धाढ्यः शीघ्रलाभप्रदोऽव्ययः । अनिवार्यः सुधैर्यार्थी सदार्थितफलप्रदः ॥ 59॥ गुणसिन्धुः सिंहनादो मेघगर्जितशब्दवान् । भाण्डारसुन्दरतनुर्हरिद्राचूर्ण मण्डितः ॥ 60॥ गदाधरकृतप्रैषो रजनीचूर्णरञ्जितः । घृतमारी समुत्थानं कृतप्रेमपुरस्थितिः ॥ 61॥ बहुरत्नाङ्कितो भक्तः कोटिलाभप्रदोऽनघः । मल्लस्तोत्रप्रहृष्टात्मा सदाद्वीपपुरप्रभुः ॥ 62॥ मणिकासुरविद्वेष्टा नानास्थानावतारकृत् । मल्लमस्तकदत्तांघ्रिर्मल्लनामादिनामवान् ॥ 63॥ सतुरङ्गमणिप्रौढरूपसन्निधिभूषितः । धर्मवान् हर्षवान्वाग्मी क्रोधवान्मदरूपवान् ॥ 64॥ दम्भरूपी वीर्यरूपी धर्मरूपी सदाशिवः । अहङ्कारी सत्त्वरूपी शौर्यरूपी रणोत्कटः ॥ 65॥ आत्मरूपी ज्ञानरूपी सकलागमकृच्छिवः । विद्यारूपी शक्तिरूपी करुणामूर्तिरात्मधीः ॥ 66॥ मल्लजन्यपरितोषो मणिदैत्यप्रियङ्करः । मणिकासुरमूर्द्धांघ्रिर्मणिदैत्यस्तुतिप्रियः ॥ 67॥ मल्लस्तुतिमहाहर्षो मल्लाख्यापूर्वनामभाक् । धृतमारी भवक्रोधो मणिमल्लहितेरतः ॥ 68॥ कपालमालितोरस्को मणिदैत्यवरप्रदः । कपालमाली प्रत्यक्षो माणिदैत्यशिरोङ्घ्रिदः ॥ 69॥ धृतमारी भवक्त्रेभो मणिदैत्यहितेरतः । मणिस्तोत्रप्रहृष्टात्मा मल्लासुरगतिप्रदः ॥ 70॥ मणिचूलाद्रिनिलयो मैरालप्रकरस्त्रिगः । मल्लदेहशिरः पादतल एकादशाकृतिः ॥ 71॥ मणिमल्लमहागर्वहरस्त्र्यक्षर ईश्वरः । गङ्गाम्हालसिकादेवो मल्लदेह शिरोन्तकः ॥ 72॥ मणिमल्लवधोद्रिक्तो धर्मपुत्रप्रियङ्करः । मणिकासुरसंहर्ता विष्णुदैत्यनियोजकः ॥ 73॥ अक्षरोमातृकारूपः पिशाचगुणमण्डितः । चामुण्डानवकोटीशः प्रधानं मातृकापतिः ॥ 74॥ त्रिमूर्तिर्मातृकाचार्यः साङ्ख्ययोगाष्टभैरवः । मणिमल्लसमुद्भूतविश्वपीडानिवारणः ॥ 75॥ हुंफड्वौषट्वषट्कारो योगिनीचक्रपालकः । त्रयीमूर्तिः सुरारामस्त्रिगुणो मातृकामयः ॥ 76॥ चिन्मात्रो निर्गुणो विष्णुर्वैष्णवार्च्यो गुणान्वितः । खड्गोद्यततनुः सोहंहंसरूपश्चतुर्मुखः ॥ 77॥ आप्तायत्ततनु पद्मोद्भवो मातृकार्थो योगिनीचक्रपालकः । जन्ममृत्युजराहीनो योगिनीचक्रनामकः ॥ 78॥ आदित्यागमाचार्यो योगिनीचक्रवल्लभः । सर्गस्थित्यन्तकृच्छ्रीदएकादशशरीरवान् ॥ 79॥ आहारवान् हरिर्धाता शिवलिङ्गार्चनप्रियः । प्रांशुः पाशुपतार्च्यांघ्रिर्हुतभुग्यज्ञपूरुषः ॥ 80॥ ब्रह्मण्यदेवो गीतज्ञो योगमायाप्रवर्तकः । आपदुद्धारणो ढुण्डी गङ्गामौलि पुराणकृत् ॥ 81॥ व्यापी विरोधहरणो भारहारी नरोत्तमः । ब्रह्मादिवर्णितो हासः सुरसङ्घमनोहरः ॥ 82॥ विशाम्पतिर्दिशान्नाथो वायुवेगो गवाम्पतिः । अरूपी पृथिवीरूपस्तेजोरूपोऽनिलो नरः ॥ 83॥ आकाशरूपी नादज्ञो रागज्ञः सर्वगः खगः । अगाधो धर्मशास्त्रज्ञ एकराट् निर्मलोविभुः ॥ 84॥ धूतपापो गीर्णविषो जगद्योनिर्निधानवान् । जगत्पिता जगद्बन्धुर्जगद्धाता जनाश्रयः ॥ 85॥ अगाधो बोधवान्बोद्धा कामधेनुर्हतासुरः । अणुर्महान्कृशस्थूलो वशी विद्वान्धृताध्वरः ॥ 86॥ अबोधबोधकृद्वित्तदयाकृज्जीवसंज्ञितः । आदितेयो भक्तिपरो भक्ताधीनोऽद्वयाद्वयः ॥ 87॥ भक्तापराधशमनो द्वयाद्वयविवर्जितः । सस्यं विराटः शरणं शरण्यं गणराड्गणः ॥ 88॥ मन्त्रयन्त्रप्रभावज्ञो मन्त्रयन्त्रस्वरूपवान् । इति दोषहरः श्रेयान् भक्तचिन्तामणिः शुभः ॥ 89॥ उझ्झितामङ्गलो धर्म्यो मङ्गलायतनं कविः । अनर्थज्ञोर्थदः श्रेष्ठः श्रौतधर्मप्रवर्तकः ॥ 90॥ मन्त्रबीजं मन्त्रराजो बीजमन्त्रशरीरवान् । शब्दजालविवेकज्ञः शरसन्धानकृत्कृती ॥ 91॥ कालकालः क्रियातीतस्तर्कातीतः सुतर्ककृत् । समस्ततत्त्ववित्तत्त्वं कालज्ञः कलितासुरः ॥ 92॥ अधीरधैर्यकृत्कालो वीणानादमनोरथः । हिरण्यरेता आदित्यस्तुराषाद्शारदागुरुः ॥ 93॥ पूर्वः कालकलातीतः प्रपञ्चकलनापरः । प्रपञ्चकलनाग्रस्त सत्यसन्धः शिवापतिः ॥ 94॥ मन्त्रयन्त्राधिपोमन्त्रो मन्त्री मन्त्रार्थविग्रहः । नारायणो विधिः शास्ता सर्वालक्षणनाशनः ॥ 95॥ प्रधानं प्रकृतिः सूक्ष्मोलघुर्विकटविग्रहः । कठिनः करुणानम्रः करुणामितविग्रहः ॥ 96॥ आकारवान्निराकारः काराबन्धविमोचनः । दीननाथः सुरक्षाकृत्सुनिर्णीतविधिङ्करः ॥ 97॥ महाभाग्योदधिर्वैद्यः करुणोपात्तविग्रहः । नगवासी गणाधारो भक्तसाम्राज्यदायकः ॥ 98॥ सार्वभौमो निराधारः सदसद्व्यक्तिकारणम् । वेदविद्वेदकृद्वैद्यः सविता चतुराननः ॥ 99॥ हिरण्यगर्भस्त्रितनुर्विश्वसाक्षीविभावसुः । सकलोपनिषद्गम्यः सकलोपनिषद्गतिः ॥ 100॥ विश्वपाद्विश्वतश्चक्षुर्विश्वतो बाहुरच्युतः । विश्वतोमुख आधारस्त्रिपाद्दिक्पतिरव्ययः ॥ 101॥ व्यासो व्यासगुरुः सिद्धिः सिद्धिद सिद्धिनायकः । जगदात्मा जगत्प्राणो जगन्मित्रो जगत्प्रियः ॥ 102॥ देवभूर्वेदभूर्विश्वं सर्गस्थित्यन्तखेलकृत् । सिद्धचारणगन्धर्वयक्षविद्याधरार्चितः ॥ 103॥ नीलकण्ठो हलधरो गदापाणिर्निरङ्कुशः । सहस्राक्षो नगोद्धारः सुरानीक जयावहः ॥ 104॥ चतुर्वर्गः कृष्णवर्त्मा कालनूपुरतोडरः । ऊर्ध्वरेता वाक्पतीशो नारदादिमुनिस्तुतः ॥ 105॥ चिदानन्दचतुर्यज्ञस्तपस्वी करुणार्णवः । चिदानन्दत्तनु पञ्चाग्निर्यागसंस्थाकृदनन्तगुणनामभृत् ॥ 106॥ त्रिवर्गसूदितारातिः सुररत्नन्त्रयीतनुः । यायजूकश्चिरञ्जीवी नररत्नं सहस्रपात् ॥ 107॥ भालचन्द्रश्चितावासः सूर्यमण्डलमध्यगः । चिरावासः अनन्तशीर्षा त्रेताग्निःप्रसन्नेषुनिषेवितः ॥ 108॥ सच्चित्तपद्ममार्तण्डो निरातङ्कः परायणः । पुराभवो निर्विकारः पूर्णार्थः पुण्यभैरवः ॥ 109॥ निराश्रयः शमीगर्भो नरनारायणात्मकः । वेदाध्ययनसन्तुष्टश्चितारामो नरोत्तमः ॥ 110॥ अपारधिषणः सेव्यस्त्रिवृत्तिर्गुणसागरः । निर्विकारः क्रियाधारः सुरमित्रं सुरेष्टकृत् ॥ 111॥ आखुवाहश्चिदानन्दः सकलप्रपितामहः । मनोभीष्टस्तपोनिष्ठो मणिमल्लविमर्दनः ॥ 112॥ उदयाचल अश्वत्थो अवग्रहनिवारणः । श्रोता वक्ता शिष्टपालः स्वस्तिदः सलिलाधिपः ॥ 113॥ वर्णाश्रमविशेषज्ञः पर्जन्य सकलार्तिभित् । सकलार्तिजित् विश्वेश्वरस्तपोयुक्तः कलिदोषविमोचनः ॥ 114॥ वर्णवान्वर्णरहितो वामाचारनिषेधकृत् । सर्ववेदान्ततात्पर्यस्तपःसिद्धिप्रदायकः ॥ 115॥ विश्वसंहाररसिको जपयज्ञादिलोकदः । नाहंवादी सुराध्यक्षो नैषचूर्णः सुशोभितः ॥ 116॥ अहोराजस्तमोनाशोविधिवक्त्रहरोन्नदः । जनस्तपो महः सत्यंभूर्भुवःस्वःस्वरूपवान् ॥ 117॥ मैनाकत्राणकरणः सुमूर्धा भृकुटीचरः । वैखानसपतिर्वैश्यश्चक्षुरादिप्रयोजकः ॥ 118॥ दत्तात्रेयः समाधिस्थोनवनागस्वरूपवान् । जन्ममृत्युजराहीनो दैत्यभेत्तेतिहासवित् ॥ 119॥ वर्णातीतो वर्तमानः प्रज्ञादस्तापितासुरः । चण्डहासः करालास्यः कल्पातीतश्चिताधिपः ॥ 120॥ सर्गकृत्स्थितिकृद्धर्ता अक्षरस्त्रिगुणप्रियः । द्वादशात्मा गुणातीतस्त्रिगुणस्त्रिजगत्पतिः ॥ 121॥ ज्वलनो वरुणो विन्ध्यः शमनो निरृतिः पृथुः । कृशानुरेता दैत्यारिस्तीर्थरूपो कुलाचलः ॥ 122॥ देशकालापरिच्छेद्यो विश्वग्रासविलासकृत् । जठरो विश्वसंहर्ता विश्वादिगणनायकः ॥ 123॥ श्रुतिज्ञो ब्रह्मजिज्ञासुराहारपरिणामकृत् । आत्मज्ञानपरः स्वान्तोऽव्यक्तोऽव्यक्तविभागवान् ॥ 124॥ समाधिगुरुरव्यक्तोभक्ताज्ञाननिवारणः । कृतवर्णसमाचारः परिव्राडधिपो गृही ॥ 125॥ महाकालः खगपतिवर्णावर्णविभागकृत् । कृतान्तः कीलितेन्द्रारिः क्षणकाष्ठादिरूपवान् ॥ 126॥ विश्वजित्तत्त्वजिज्ञासुर्ब्राह्मणो ब्रह्मचर्यवान् । सर्ववर्णाश्रमपरो वर्णाश्रमबहिस्थितिः ॥ 127॥ दैत्यारिर्ब्रह्मजिज्ञासुर्वर्णाश्रमनिषेवितः । ब्रह्माण्डोदरभृत्क्षेत्रं स्वरवर्णस्वरूपकः ॥ 128॥ वेदान्तवचनातीतो वर्णाश्रमपरायणः । दृग्दृश्योभयरूपैकोमेनापतिसमर्चितः ॥ 129॥ सत्त्वस्थः सकलद्रष्टा कृतवर्णाश्रमस्थितः । वर्णाश्रमपरित्राता सखा शूद्रादिवर्णवान् ॥ 130॥ वसुधोद्धारकरणः कालोपाधिः सदागतिः । दैतेयसूदनोतीतस्मृतिज्ञो वडवानलः ॥ 131॥ समुद्रमथनाचार्यो वनस्थोयज्ञदैवतम् । दृष्टादृष्टक्रियातीतो हेमाद्रिर्हरिचन्दनः ॥ 132॥ निषिद्धनास्तिकमतिर्यज्ञभुक्पारिजातकः । सहस्रभुजहाशान्तः पापारिक्षीरसागरः ॥ 133॥ राजाधिराजसन्तानः कल्पवृक्षस्तनूनपात् । धन्वन्तरिर्वेदवक्ता चिताभस्माङ्गरागवान् ॥ 134॥ काशीश्वरः श्रोणिभद्रो बाणासुरवरप्रदः । रजस्थः खण्ढिताधर्म आभिचारनिवारणः ॥ 135॥ मन्दरो यागफलदस्तमस्थो दमवान्शमी । वर्णाश्रमाः नन्दपरो दृष्टादृष्टफलप्रदः ॥ 136॥ कपिलस्त्रिगुणानन्दः सहस्रफणसेवितः । कुबेरो हिमवाञ्छत्रं त्रयीधर्मप्रवर्तकः । आदितेयो यज्ञफलं शक्तित्रयपरायणः । दुर्वासाः पितृलोकेशोवीरसिंहपुराणवित् ॥ 138॥ अग्निमीळेस्फुरन्मूर्तिः सान्तर्ज्योतिः स्वरूपकः । सकलोपनिषत्कर्ता खांबरो ऋणमोचकः ॥ 139॥ तत्त्वज्योतिः सहस्रांशुरिषेत्वोर्जलसत्तनुः । योगज्ञानमहाराजः सर्ववेदान्तकारणम् ॥ 140॥ योगज्ञानसदानन्दः अग्नायाहिरूपवान् । ज्योतिरिन्द्रियसंवेद्यः स्वाधिष्ठानविजृम्भकः ॥ 141॥ अखण्डब्रह्मखण्डश्रीः शन्नोदेवीस्वरूपवान् । योगज्ञानमहाबोधो रहस्यं क्षेत्रगोपकः ॥ 142॥ भ्रूमध्यवेक्ष्यो गरली योगज्ञान सदाशिवः । चण्डाचण्डबृहद्भानुनर्यनस्त्वरितापतिः ॥ 143॥ ज्ञानमहायोगी तत्त्वज्योतिः सुधारकः । फणिबद्धजटाजूटो बिन्दुनादकलात्मकः ॥ 144॥ योगज्ञानमहासेनो लम्बिकोर्म्यभिषिञ्चितः । अन्तर्ज्योतिर्मूलदेवोऽनाहतः सुषुमाश्रयः ॥ 145॥ भूतान्तविद्ब्रह्मभूतिर्योगज्ञानमहेश्वरः । शुक्लज्योतिः स्वरूपः श्रीयोगज्ञानमहार्णवः ॥ 146॥ पूर्णविज्ञानभरितः सत्त्वविद्यावबोधकः । योगज्ञानमहादेवश्चन्द्रिकाद्रवसुद्रवः ॥ 147॥ स्वभावयन्त्रसञ्चारः सहस्रदलमध्यगः ॥ 148॥ ईश्वर उवाच । सहस्रनाममल्लारेरिदं दिव्यं प्रकाशितम् । लोकानां कृपया देविप्रीत्या तव वरानने ॥ 149॥ य इदं पठते नित्यं पाठयेच्छृणुयादपि । भक्तितो वा प्रसङ्गाद्वा सकलं भद्रमश्नुते ॥ 150॥ पुस्तकं लिखितं गेहे पूजितं यत्र तिष्ठति । तत्र सर्वसमृद्धीनामधिष्ठानं न संशयः ॥ 151॥ सुतार्थी धनदारार्थीविद्यार्थी व्याधिनाशकृत् । यशोर्थी विजयार्थीच त्रिवारं प्रत्यहं पठेत् ॥ 152॥ महापापोपपापानां प्रायश्चित्तार्थमादरात् । प्रातस्नायी पठेदेतत् षण्मासात् सिद्धिमाप्नुयात् ॥ 153॥ रहस्यानां च पापानां पठनादेव नाशनम् । सर्वारिष्टप्रशमनं दुःस्वप्नफलशान्तिदम् ॥ 154॥ सूतिकाबालसौख्यार्थी सूतिकायतने पठेत् । सुसूतिं लभते नित्यं गर्भिणी शृणुयादपि ॥ 155॥ याचनारीपतद्गर्भादृढगर्भाभवेत्ध्रुवम् । सुतासुतपरीवारमण्डिता मोदते चिरम् ॥ 156॥ आयुष्यसन्ततिं नूनं याभवेन्मृतवत्सका । वन्ध्यापि लभते भीष्टसन्ततिं नात्र संशयः ॥ 157॥ भर्तुः प्रियत्वमाप्नोति सौभाग्यं च सुरूपताम् । नसपत्नीमपिलभेद्वैधव्यं नाप्नुयात्क्वचित् ॥ 158॥ लभेत्प्रीतिमुदासीना पतिशुश्रूषणेरता । सर्वाधिकं वरं कन्याविरहं न कदाचन ॥ 159॥ जातिस्मरत्वमाप्नोति पठनाच्छ्रवणादपि । स्खलद्गीः सरलांवाणीं कवित्वं कविताप्रियः ॥ 160॥ प्रज्ञातिशयमाप्नोति पठतां ग्रन्थधारणे । निर्विघ्नं सिद्धिमाप्नोति यः पठेद्ब्रह्मचर्यवान् ॥ 161॥ सर्वरक्षाकरं श्रेष्ठं दुष्टग्रहनिवारणम् । सर्वोत्पातप्रशमनं बालग्रहविनाशनम् ॥ 162॥ कुष्ठापस्माररोगादिहरणं पुण्यवर्धनम् । आयुर्वृद्धिकरं चैव पुष्टिदं तोषवर्धनम् ॥ 163॥ विषमे पथि चोरादिसङ्घाते कलहागमे । रिपूणां सन्निधाने च संयमे न पठेदिदम् ॥ 164॥ मनः क्षोभविषादे च हर्षोत्कर्षे तथैवच । इष्टारम्भसमाप्तो च पठितव्य प्रयत्नतः ॥ 165॥ समुद्रतरणे पोतलङ्घने गिरिरोहणे । कर्षणे गजसिंहाद्यैः सावधाने पठेदिदम् ॥ 166॥ अवर्षणे महोत्पाते दुरत्ययभवेत्तथा । शतवारं पठेदेतत्सर्वदुष्टोपशान्तये ॥ 167॥ शनिवारेर्कवारे च षष्ठ्यां च नियतः पठेत् । मल्लारिं पूजयेद्विप्रान्भोजयेद्भक्तिपूर्वकम् ॥ 168॥ उपवासोथवा नक्तमेकभक्तमयाचितम् । यथाशक्ति प्रकुर्वीत जपेत्सम्पूजयेद्धुनेत् ॥ 169॥ अग्रवृद्ध्या पठेदेतद्धोमपूजा तथैव च । भोजयेदग्रवृद्धानांब्राह्मणाश्च सुवासिनीः ॥ 170॥ नानाजातिभवान्भक्तान्भोजयेदनिवारितम् । नानापरिमलैर्द्गव्यैः पल्लवैः कुसुमैरपि ॥ 171॥ दमनोशीरपाक्यादितत्तत्कालोद्भवैः शुभैः । नैशभाण्डारचूर्णेन नानारञ्जिततन्दुलैः ॥ 172॥ पूजयेन्म्हालसायुक्तं मल्लारिं देवभूषितम् । मल्लारिपूजनं होमः स्वभूषाभक्तपूजनम् ॥ 173॥ प्रीतिदानोपयाञ्चादि नैशचूर्णेन सिद्धिदम् । यथाश्रमं यथाकालं यथाकुलचिकीर्षितम् ॥ 174॥ नैवेद्यं पूजनं होमं कुर्यात्सर्वार्थसिद्धये । शुभं भाजनमादाय भक्त्या भोमण्डितः स्वयम् ॥ 175॥ यथावर्णकुलाचारं प्रसादं याचयेन्मुहुः । मल्लारिक्षेत्रमुद्दिश्य यात्रां क्वापि प्रकल्पयेत् ॥ 176॥ वित्तव्ययश्रमो नात्र मैरालस्तेन सिद्धिदः । मार्गशीर्षे विशेषेण प्रतिपत्षष्ठिकान्तरे ॥ 177॥ पूजाद्यनुष्ठितं शक्त्या तदक्षयमसंशयम् । यद्यत्पूजादिकं भक्त्या सर्वकालमनुष्ठितम् ॥ 178॥ अनन्तफलदं तत्स्यान्मार्गशीर्षे सकृत्कृतम् । धनधान्यादिधेन्वादि दासदासीगृहादिकम् ॥ 179॥ मल्लारिप्रीतये देयं विशेषान्मार्गशीर्षके । चम्पाषष्ठ्यां स्कन्दषष्ठ्यां तथा सर्वेषु पर्वसु ॥ 180॥ चैत्रश्रावणपौषेषु प्रीतो मल्लारिरर्चितः । यद्यत्प्रियतमं यस्य लोकस्य सुखकारणम् ॥ 181॥ वित्तशाठ्यं परित्यज्य मल्लारिप्रीतये पठेत् । प्रसङ्गाद्वापि बाल्याद्वा कापट्याद्दम्भतोऽपि वा ॥ 182॥ यः पठेच्छ्रुणुयाद्वापि सर्वान्कामानवाप्नुयात् । अतिवश्यो भवेद्राजा लभते कामिनीगणम् ॥ 183॥ यदसाध्यं भवेल्लोके तत्सर्वं वशमानयेत् । शस्त्राण्युत्पलसाराणि भवेद्वह्नि सुशीतलः ॥ 184॥ मित्रवद्वैरिवर्गः स्याद्विषं स्यात्पुष्टिवर्धनम् । अन्धोपिलभते दृष्टिं बधिरोऽपि श्रुती लभेत् ॥ 185॥ मूकोऽपि सरलां वाणीं पठन्वापाठयन्नपि । धर्ममर्थं च कामं च बहुधा कल्पितं मुदा ॥ 186॥ पठन्शृण्वन्नवाप्नोति पाठं यो मतिमानवः । ऐहिकं सकलं भुक्त्वा शेषे स्वर्गमवाप्नुयात् ॥ 187॥ मुमुक्षुर्लभते मोक्षं पठन्निदमनुत्तमम् । सर्वकर्तुः फलं तस्य सर्वतीर्थफलं तथा ॥ 188॥ सर्वदानफलं तस्य मल्लारिर्येन पूजितः । मल्लारिरिति नामैकं पुरुषार्थप्रदं ध्रुवम् ॥ 189॥ सहस्रनामविद्यायाः कः फलं वेत्तितत्त्वतः । वेदास्याध्ययने पुण्यं योगाभ्यासेऽपि यत्फलम् ॥ 190॥ सकलं समवाप्नोति मल्लारिभजनात्प्रिये । तव प्रीत्यै मयाख्यातं लोकोपकृतकारणात् ॥ 191॥ सहस्रनाममल्लारेः किमन्यच्छ्रोतुमिच्छसि । गुह्याद्गुह्यं परं पुण्यं न देयं भक्तिवर्जिते ॥ 192॥ इति श्रीपद्मपुराणे शिवोपाख्याने मल्लारिप्रस्तावे शिवपार्वतीसंवादे शिवप्रोक्तं मल्लारिसहस्रनामस्तोत्रं सम्पूर्णम् । श्रीसाम्बसदाशिवार्पणमस्तु ॥ ॥ शुभंभवतु ॥ मल्हारी सहस्त्रनामस्तोत्रम् ## The stotra is not found in the Padmapurana text. The colophon is retained as was found in the handwritten manuscript. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}