% Text title : Mallari Stavaraja Stotram % File name : mallAristavarAjaH.itx % Category : shiva, stavarAja % Location : doc\_shiva % Transliterated by : NA % Proofread by : NA % Latest update : February 10, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mallari Stavaraja StotraM ..}## \itxtitle{.. shrImallAristavarAjastotraM ..}##\endtitles ## श्रीगणेशायनमः ॥ OM अस्य श्री मल्लारिस्तवराजस्तोत्रमन्त्रस्य स्कन्दऋषिः । श्रीमार्त्तण्डभैरवो देवता । अनुष्टुप्छन्दः । ममसकलमनोरथसिध्यर्थं जपे विनियोगः । नित्यं नमामि भवसागरतारणाय मल्लारिपादयुगुलं परमार्थरूपम् । इन्द्रादि वन्दितमशेषसुखप्रदेयं चिन्तामणिं सकलमङ्गलकामधेनूम् ॥ 1॥ साधूनां वीरमल्लारिमूर्तिध्यानं सुदुर्लभम् । रूपं वक्त्रसमाख्यातं कथितं मुनिसत्तम ॥ 2॥ ममवाक्यविशेषस्तु नास्तीति वचनं तथा । अथवावेदशास्त्रेण सूचितः परमेश्वरः ॥ 3॥ भक्त्या कालेषु भक्तानां गोचरः परमेश्वरः । स्तुत्याभ्यासेनभिस्तुत्यं मूर्तिनिस्थापितं शिवम् ॥ 4॥ मणीरत्नगिरौवासि लिङ्गरूपेण संस्थितम् । कपालडमरुखड्गं त्रिशूलपात्रमुत्तमम् ॥ 5॥ रतिनेत्रत्रयं नापि शिवरूपेण गद्यते । दृश्यते शास्त्रशालायां मुक्तिक्षेत्रं शिवालयम् ॥ 6॥ मल्लारेर्विश्वरूपत्वं प्रेमं दर्शनं कलौ । भुक्तिमुक्तिप्रदं देवं मल्लारिसकलोत्तमम् ॥ 7॥ स्थितं व्रतं क्रियाहीनं सेवया मृगयाङ्कितम् । अहो भाग्यमहोभाग्यं जीवितं न सुजीवितम् ॥ 8॥ मल्लारिपदपद्मेषु यन्मनो भ्रमराय ते । इत्येषसहितो भावस्ततस्तस्य हिताप्तलाम् ॥ 9॥ ददाति देवमल्लारिस्त्रैलोक्यं विजयं शिवम् । माता चैव पिता चैव भ्राता चैव गुरुस्तथा ॥ 10॥ बन्धुश्चैव सखाचैव भक्तानां परमेश्वरः । लोके मल्लारिदेवेश भूतप्रेतादि बन्धनात् ॥ 11॥ राजचोरादि बाधाच दूरादेव पलायते । अज्ञानाद्देवदेवेश कथं पापात्प्रमुच्यते ॥ 12॥ अस्मिन्लोके विनादेवं तमश्रान्तिर्विलीयते । हृदिस्थं देव संज्ञात्वा तीर्थयात्रा करोति च ॥ 13॥ अज्ञात्वा प्राङ्गणेऽप्यर्थं वने मृगयतेमधू । यत्कारुण्यकटाक्षेयं पात्र भूतायदा जनाः ॥ 14॥ तदा सकललोकेषु बलादि विक्रमान्वितम् । न्यासं मधुरमल्लारे भक्तप्राणसुरेश्वरः ॥ 15॥ विश्ववन्दे महाकायं पतितं भवसागरे । त्राहि त्राहि जगन्न्नाथ पार्वतिप्राणवल्लभः ॥ 16॥ अनाथरूपणं दिनं सर्वव्याधिनिपीडितम् । ब्रूहि मे परमं ज्ञानं भक्तानां भेषजं परम् ॥ 17॥ नमो मल्लारिदेवाय भक्तानां कामधेनवे । सत्यानृत्याय देवाय लीलाविक्रमधारिणे ॥ 18॥ नमस्ते वीरमल्लारे मकरध्वजमर्द्दने । सर्वयज्ञमयो देवः सर्वतीर्थ्फलं तथा ॥ 19॥ गङ्गाधरनमस्तेऽस्तु नीलकण्ठः नमोऽस्तु ते । सर्वज्ञपार्वतिकान्तः पिनाकी त्रिपुरान्तकः ॥ 20॥ स्कन्द उवाच । देहिकं च सुखं देहि ऋणव्याधिविवर्जितम् । सर्वरोगप्रशमनं सर्वपापप्रणाशनम् ॥ 21॥ देहित्वमचलां भक्तिं तव पादार्चने रतिम् । कामक्रोधादिरहितं भुकिमुतिं प्रयच्छ मे ॥ 22॥ ईश्वर उवाच । स्तोत्रेणानेन तुष्टोमि नित्यं श्रद्धा समाहितः । धृवं तस्मै मया दत्तं वीतमत्रं न संशयः ॥ 23॥ इदं यः पठते भक्तया मल्लारिस्तोत्रमुत्तमम् । न तस्य घोरपीडाश्च ग्रहपीडाश्च दारुणः ॥ 24॥ दुःस्वप्ना न प्रथच्छन्ति बालानां शान्तिकारकम् । सन्देहो नात्र कर्तव्यो मल्लारेर्वचनं धृवम् ॥ 25॥ इति स्कन्दपुराणे अवन्तिकाण्डे मल्लारिस्तवराजस्तोत्रं सम्पूर्णमस्तु । श्रीरेणुकेऽर्पणमस्तु । श्रीरस्तु । ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}