% Text title : Maudgalyamuniproktam Shivalingasvarupopadesham % File name : maudgalyamuniproktaMshivalingasvarUpopadesham.itx % Category : shiva, shivarahasya, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् । 487-544.1॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Maudgalyamuniproktam Shivalingasvarupopadesham ..}## \itxtitle{.. मौद्गल्यमुनिप्रोक्तं शिवलिङ्गस्वरूपोपदेशम् ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) मौद्गल्य उवाच लिङ्गरूपी महादेवः शिवलिङ्गे समर्चितः । ददाति महदैश्वर्यं मोक्षं चान्ते द्विजोत्तमाः ॥ 487॥ नानाविधानि लिङ्गानि तान्युच्यन्ते मयाधुना । गोमेदकाख्यमस्त्येकं लिङ्गं शङ्करसम्मतम् ॥ 488॥ वैद्रुमं लिङ्गमस्त्येकं पद्मरागमयं तथा । वज्रवैडूर्यलिङ्गानि तथा धातुमयानि च ॥ 489॥ काश्मीरलिङ्गमस्त्येकं स्फाटिकं लिङ्गमस्ति च । अन्नलिङ्गं धान्यलिङ्गं लिङ्गं गोमयनिर्मितम् ॥ 490॥ लावणं लिङ्गमस्त्येकं फलदारुमयं तथा । भस्मना रचितं लिङ्गं मृन्मयं लिङ्गमस्ति च ॥ 491॥ नर्मदाजलसम्भूतं लिङ्गमेकं मुनीश्वराः । शिलाजन्यं रसोत्पन्नं लिङ्गं जाबालचोदितम् ॥ 492॥ लिङ्गेष्वेतेषु सर्वेषु लिङ्गत्रयमनुत्तमम् । तत्र सम्पूजितः शम्भुः प्रसीदति न संशयः ॥ 493॥ मृद्बाणरसलिङ्गानि श्रेष्ठान्येतेषु वस्तुतः । त्रिष्वाद्याद्बाणमुत्कृष्टं रसलिङ्गं ततोऽधिकम् ॥ 494॥ विद्युद्गोमुखवत्कार्यं मृन्मयं लिङ्गमुत्तमम् । एवमन्यानि लिङ्गानि कर्तव्यानि मनीषिभिः ॥ 495॥ वक्षयेऽहं बाणलिङ्गस्य लक्षणं श्रुतिचोदितम् । बाणलिङ्ग श्रुतिप्रोक्तं तल्लक्षणमपि द्विजाः ॥ 496॥ त्रिपञ्चसप्तधा यत्तु तुलातुलितमास्तिकाः । न याति समतां तत्तु बाणलिङ्गमिति श्रुतम् ॥ 497॥ सपीठमस्त्वपीठं वा बाणलिङ्गं शिवात्मकम् । पूजनीयं प्रयत्नेन भुक्तिमुक्तिफलेप्सुभिः ॥ 498॥ न प्रतिष्ठाद्यपेक्षापि बाणलिङ्गस्य वस्तुतः । यतः कुतश्चिदानीय बाणलिङ्गं प्रपूजयेत् ॥ 499॥ नर्मदे नर्मदालिङ्गे निवसाम्यहमन्वहम् । सन्देहं मा कुरुष्वेति प्राह शम्भुर्यतः पुरा ॥ 500॥ शिवलिङ्ग सहस्राणां पूजया यत्फलं लभेत् (भवेत्) | ततः शतगुणं पुण्यं रत्नलिङ्गस्य पूजनं(नात्) ॥ 501॥ गोमेदकानि लिङ्गानि रत्नलिङ्गानि सुव्रताः । रत्नलिङ्गसहस्राणां पूजया यत्फलं लभेत् (भवेत्) ॥ 502॥ ततः शतगुणं पुण्यं धातुलिङ्गस्य पुजने । धातुलिङ्गेष्वपि श्रेष्ठं हेमलिङ्गं श्रुतिश्रुतम् ॥ 503॥ तत्र सम्पूजितः शम्भुः प्रसीदति न संशयः । धातुलिङ्ग सहस्राणां पूजया यत्फलं भवेत् ॥ 504॥ ततः शतगुणं पुण्यं मृत्तिकालिङ्ग पूजने । मृल्लिङ्गानां सहस्रस्य पूजया यत्फलं लभेत् (भवेत्) ॥ 505॥ ततः शतगुणं पुण्यं बाणलिङ्गस्य पूजने । अनन्तबाणलिङ्गानां पूजया यत्फलं भवेत् (लभेत्) ॥ 506॥ ततोऽनन्तगुणं पुण्यं रसलिङ्गस्य पूजणे । रसलिङ्गसमंलिङ्गं नास्ति न श्रूयतेऽपि च ॥ 507॥ रसलिङ्गे शिवः साक्षात्सच्चिदानन्दलक्षणः । रसलिङ्गस्य माहात्म्यं जानाति भगवाञ्छिवः ॥ 508॥ तदन्ये न विजानन्ति सत्यं सत्यं न संशयः । न बहवो मुनयः पूर्वं रसलिङ्गार्चनाद्द्विजाः ॥ 509॥ मोक्षं प्रापुरनायासाद्विना यागादिकर्मभिः । शिवास्वयमुमाकान्तं रसलिङ्गस्वरूपिणम् ॥ 510॥ पूजयामास तेनैव प्रसन्नोऽभून्महेश्वरः । रसः साक्षान्महादेवो \ldq{}रसो वै सः\rdq{} इति श्रुतः ॥ 511॥ अतोरसात्मकं लिङ्गं जाबाले बहुधा श्रुतम् । रसः सृष्टोमहेशेन भक्तानुग्रहकाङ्क्षया ॥ 512॥ तत्कृतं लिङ्गमुत्कृष्टं सर्वाभीष्टफलप्रदम् । यं यं कामयते कामं रसलिङ्स्य पूजया ॥ 513॥ तं तमाप्नोति विप्रेन्द्राः सत्यं सत्यं न संशयः । सर्वलिङ्गोत्तमं पुण्यं रसलिङ्गमनुत्तमम् ॥ 514॥ ततस्तत्पूजया शम्भुः साक्षात्सम्पूजितो भवेत् । रसलिङ्गार्चनं श्रेष्ठं सर्वलिङ्गार्चनादपि ॥ 515॥ ततस्तदेव यत्नेन पूजनीयं मनीषिभिः । रसलिङ्गं यदि भवेत्पूजनीयं तदन्वहम् ॥ 516॥ तदभावे पूजनीयं बाणलिङ्गं प्रयत्नतः । बाणलिङ्गं यदि गृहे न भविष्यति सर्वथा ॥ 517॥ पूजनीयं प्रयत्नेन मृत्तिकालिङ्गमास्तिकैः । तदभावे पूजनीयं धातुलिङ्गं प्रयत्नतः ॥ 518॥ काश्मीरलिङ्गमभ्यर्च्यं तदभावे प्रयत्नतः । तदभावे पूजनीयं शिलालिङ्गं प्रयत्नतः ॥ 519॥ तदभावे पूजनीयं दारुलिङ्गं प्रयत्नतः । तदभावे पूजनीयमन्नलिङ्गं प्रयत्नतः ॥ 520॥ तदभावे तु भूत्यादिलिङ्गान्यर्च्यानि यत्नतः । यादृशं तादृशं वाऽस्तु शिवलिङ्गं शिवात्मकम् ॥ 521॥ पूजनीयं प्रयत्नेन द्विशैर्वेदोक्तमार्गतः । शैवः पञ्चाक्षरो मन्त्रो यः सर्वश्रुति श्रुतः ॥ 522॥ तेनैव मन्त्रराजेन पूजनीयो महेश्वरः । श्रीमत्पञ्चाक्षरेणैव पूजितः श्रामहेश्वरः ॥ 523॥ ददाति परमामृद्धिं मोक्षं चान्ते न संशयः । श्रीमहादेवमाराध्य लिङ्गरूपिणमव्ययम् ॥ 524॥ पञ्चाक्षरेण सम्पूज्य मुक्ताः पूर्वमनन्तशः । श्रौतेत मनुनाकार्यं श्रौत लिङ्गार्चन द्विजाः ॥ 525॥ श्रौतोमनुर्मन्त्रराजः शैवः पञ्चाक्षरः स्मृतः । वैदिकैर्यत्नतः कार्यं वैदिकं लिङ्गपूजनम् ॥ 526॥ अन्यथा रौरवं याति यावदाचन्द्रतारकम् । लिङ्गपूजैव कर्तव्या वैदिकैर्वेदवादिभिः ॥ 527॥ शिवलिङ्गान्यपूजायां वैदिका नाधिकारिणः । द्विजाः कलौकरिष्यन्ति शिवलिङ्गान्यपूजनम् ॥ 528॥ ते रौरवं प्रयास्यन्ति सत्यं सत्यं न संशयः । यावन्न कलिरायाति तावद्यूयं प्रयत्नतः ॥ 529॥ शिवलिङ्गार्चनं कृत्वा लभध्वं मुक्तिमास्तिकाः । श्रौतं शिवार्चनं यस्मात्कर्तव्यं मुक्तिकाङ्क्षिभिः ॥ 530॥ श्रौतलिङ्गार्चनत्यागे पतन्ति नरके ध्रुवम । चरलिङ्गानि पूज्यानि स्थावरान्यपि यत्नतः ॥ 531॥ त्रिकालं स्थावरं लिङ्गं पूजनीयं प्रयत्नतः । कृत्वा स्थावरलिङ्गार्चां चरलिङ्गार्चनं विना ॥ 532॥ भोक्तव्यं स्थावरार्चां तु विना भुञ्जीत न द्विजाः । स्थावरं लिङ्गमभ्यर्च्य स्पृष्ट्वा च प्रत्यहं द्विजैः ॥ 533॥ भोक्तव्यमन्यथा याति नरकं सूतकं विना । न यत्र स्थावरंलिङ्गं यत्र स्थातव्यमेव च ॥ 534॥ यतः स्थावरलिङ्गस्य पूजा नित्यं द्विजन्मनाम् । सर्वथा स्थावरं लिङ्गं यदि न स्यात्तदा द्विजैः ॥ 535॥ चरलिङ्गमुपस्पृश्य जप्यो रुद्रोऽष्टधा द्विजैः । अथवा नार्मदं लिङ्गमनुलिप्तेऽवनीतले ॥ 536॥ स्थापयित्वा पूजनीयं शैवेन मनुना द्विजैः । पूजान्ते तत्पुनर्ग्राह्य नार्मदं लिङ्गमास्तिकैः ॥ 537॥ नीत्वान्यत्रापि संस्थाप्य पूजनीयं पुनः पुनः । यदि नार्मदलिङ्गस्याप्यभावः स्यात्तदा द्विजैः ॥ 538॥ सम्पूज्यं पार्थिव लिङ्गं स्थापयित्वाऽवनीतले । मृल्लिङ्गार्चनमात्रेण स्थावरं लिङ्गमर्चितम् ॥ 539॥ स्थावरत्वं च मृल्लिङ्गे स्थावरत्वस्य कल्पनात् । सद्योजातादिभिर्मन्त्रैः स्थापयित्वा स्थिरोभव ॥ 540॥ गृहाण पूजामिति च स्थावरत्वं च कल्पयेत् । नित्यं बिल्वदलैः कार्यं भस्मना च शिवार्चनम् ॥ 541॥ धूपदीपादिक सर्वं कल्पनीयं स्वशक्तितः । शिवलिङ्गार्चनं पुण्यं भुक्तिदं मुक्तिदं सदा ॥ 542॥ काशीप्राप्तिकरं चैतत्किं निर्वाणं न यच्छति । शिवलिङ्गार्चनाद्विप्राः काशीतत्वं च बुध्यते ॥ 543॥ तादृशं तद्भक्तिदं च मुक्तिदं च भविष्यति . 544\.1 ॥ इति शिवरहस्यान्तर्गते मौद्गल्यमुनिप्रोक्तं शिवलिङ्गस्वरूपोपदेशं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् । 487\-544\.1॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् . 487-544.1.. Notes: Maudgalya Muni ##maudgalya muni## delivers Upadeśa ##upadesha## about worshiping Śivaliṅga-s ##shivali~NgAni## made of various materials including Gomedakaliṅga ##गोमेदकलिङ्ग##, Vaidrumaliṅga ##वैद्रुमलिङ्ग##, Kāśmīraliṅga ##काश्मीरलिङ्ग##, Sphaṭikaliṅga ##स्फटिकलिङ्ग##, Annaliṅga ##अन्नलिङ्ग##, Dhānyaliṅga ##धान्यलिङ्ग##, Gomayaliṅga ##गोमयलिङ्ग##, Lāvaṇaliṅga ##लावणलिङ्ग##, Phaladārumayaliṅga ##फलदारुमयलिङ्ग##, Bhasmanāracitaliṅga ##भस्मनारचितलिङ्ग##, Mṛnmayaliṅga/Mṛlliṅga ##मृल्लिङ्ग/मृन्मयलिङ्ग##, Rasaliṅga ##रसलिङ्ग##, Nārmadaliṇga/Bāṇaliṅga ##नार्मदलिङ्ग/बाणलिङ्ग##. He also specifies regarding worship of Sthāvaraliṅga/Sthiraliṅga ##sthAvarali~Nga/sthirali~Nga## and Caraliṅga ##charali~Nga##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}