% Text title : Muniproktam Rudramantrajapopadesham % File name : muniproktaMrudramantrajapopadesham.itx % Category : shiva, shivarahasya, mantra, upadesha, advice % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 12 | 1-44॥ % Latest update : July 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Muniproktam Rudramantrajapopadesham ..}## \itxtitle{.. मुनिप्रोक्तं रुद्रमन्त्रजपोपदेशम् ..}##\endtitles ## (शिवरहस्यान्तर्गते भीमाख्ये) मुनिरुवाच । श्रीरुद्रमन्त्रान्प्रजपन्नियतं भस्मधार्यपि । रुद्रमन्त्रान् जपन्विप्रो धयायेद्देवमुमापतिम् ॥ 1॥ वेदानां मध्यगं(गः) साक्षाद्यजुषां मध्यगं(गः) परम्(रः) | शतशाखातं(s)त्वेतद्रुद्रमन्त्रः शिवप्रियः ॥ 2॥ रुद्रप्रियकरं(रः) साक्षाद्रुद्रमन्त्रं(त्रः) श्रुतिःश्रुतम् । रुद्राध्यायार्थविज्ञानी पदार्थज्ञानवान्नरः ॥ 3॥ नमोऽन्तेन शिवं ध्यायन्सर्वपापैः प्रमुच्यते । नमोऽन्तेन च तद्रूपधारी शिवाय एव हि ॥ 4॥ ध्यायन्महेशं तद्रूपं पतीनां परमेश्वरम् (पतिमीश्वरम्) | सर्वेषामप्युमाकान्तं नितान्तं शान्तमव्ययम् ॥ 5॥ रुद्राध्यायगतैर्मन्त्रैर्नमोऽन्तैरुभयैरपि । एकद्वित्रिनमस्कारैर्ध्यायेद्देवं पिनाकिनम् ॥ 6॥ सर्वदेवाधिदेवेशं विश्वेशं रुद्रसूक्ततः । ध्यायन्मन्त्राञ्जपेद्रुद्रांस्तत्तदर्थावबोधतः ॥ 7॥ श्रीरुद्रमन्त्रं प्रजपेद्भस्मधारणपूर्वकम् । भस्मधार्यधिकारी च तथा रुद्राक्षधार्यपि ॥ 8॥ रुद्राध्यायजपे योग्यास्त एव भुवने द्विजाः । नान्यपुण्ड्रधराः सर्वे नाधिकारिण एव हि ॥ 9॥ प्रत्युतो रुद्रमन्त्रांश्च प्रजपन् पापभाग्भवेत् । (प्रत्युत प्रजपन्नुद्रमन्त्रांश्च पापभाग्भवेत्) | यस्तु रुद्राञ्जपेन्नित्यं ध्यायमानो महेश्वरम् ॥ 10॥ सर्वपापविशुद्धात्मा शिवत्वमुपगच्छति ॥ 11॥ स्तेयं कृत्वा ब्रह्महत्यां च कृत्वा मद्यं पीत्वा गुरुदारांश्च गत्वा । भस्मछन्नो भस्मशय्यां शयानो रुद्रध्यायी मुच्यते सर्वपापैः ॥ 12॥ एकवारं जपन् रुद्रं पापैर्मुक्तो भविष्यति । द्विवारं च प्रजप्यैव रुद्रं ध्यायन्महेश्वरम् ॥ 13॥ गाणपत्यमवाप्नोति शिवस्य परमात्मनः । तृतीयवारं प्रपञ्छिवे संलीयते सदा ॥ 14॥ एकादशानुवारं यो रुद्रमन्त्रं जपेद्बुधः (द्विजः) | शं च मे इत्यादि च जपन् क्रमादेकादशावृतम् ॥ 15॥ जपाल्लिङ्गेऽभिषेको(कात्) वै शम्भोः प्रियतमो मतः । वस्त्रपूतेन तोयेन अविच्छिन्नां प्रकल्पयेत् ॥ 16॥ धारां प्रीत्या प्रकल्पेत शिवलिङ्गे द्विजोत्तमः । जपादप्युत्तमः सेकः श्रीरुद्राध्यायपूर्वकः ॥ 17॥ जपाद्दशगुणः प्रोक्तो ह्यभिषेको महेशितुः । चन्दनैर्बिल्वपत्रैश्च पूजयेदिन्दुशेखरम् ॥ 18॥ रुद्रैः स्तुवीत देवेशं साम्बं संसारभेषजम् । स्तुत्वा रुद्रैर्महादेव सन्निधौ गणपो भवेत् ॥ 19॥ रुद्रैर्होमं प्रकुर्वीत चरुणामधुसर्पिषा । नामभिर्देवदेवस्य स्वाहान्तैश्च पृथक् पृथक् ॥ 20॥ ग्रहारिष्टे समुत्पन्ने उत्पाते क्ष्मादिकम्पने । देशोपसर्गे दुर्भुक्षे राजचोराद्युपद्रवे ॥ 21॥ प्रजापशुमृतौ चापि जपहोमार्चनं चरेत् । रुद्रैर्मन्त्रैरयुतशो ध्यायन्देवं पिनाकिनम् ॥ 22॥ ब्राह्मणैः शाम्भवैरेव भस्मरुद्राक्षधारिभिः । कारयेद्विधिवद्राजा धनाढ्यो वापि कश्चन ॥ 23॥ गावो भूमिर्हिरण्याद्याः प्रदेयाः शक्तिसारतः । शाम्भवेभ्यः सदा रोगतापपापैः प्रमुच्यते ॥ 24॥ रुद्रमन्त्रजपे योग्याः शाम्भवा एव केवलम् । अतिरुद्रविधानं वा महारुद्रमथापि वा ॥ 25॥ कुर्यात्सर्वोपसर्गेभ्यो न भयं जायते क्वचित् । घृतधारां पातयेताविच्छिन्नां रुद्रमन्त्रतः ॥ 26॥ वह्नौ कुण्डे शिवं ध्यात्वा शाम्भवाष्टोत्तरैः शतैः । एकादशानुवृत्त्यैवं मण्डलं धनधान्यवान् ॥ 27॥ मुक्तः शिवमयो भूयादकामः कामवान् यदि । सर्वकामानवाप्नोति वत्सरान्ते न संशयः ॥ 28॥ गोष्ठे वापि नदीरीते रुद्रक्षेत्रे शतोत्तरम् । जप्यैव कर्म कृत्वापि फलं विन्देद्दशोत्तरम् ॥ 29॥ क्षीराभिषेकं लिङ्गे तु रुद्रमन्त्रैः समाचरेत् । न भूयस्स्तन्यपो मातुर्भविष्यति न संशयः ॥ 30॥ यो रुद्रे वा नमस्कारं प्रदक्षिणमथापि वा । कुर्याच्छिवालये शम्भोः सन्निधौ स तु मुक्तिभाक् ॥ 31॥ रुद्रमन्त्रैः शूलिनं यः स्तुवन्नर्तनमाचरेत् । स शम्भोर्गणपो भूयाद्वत्सरेण न संशयः ॥ 32॥ अविमुक्ते शिवक्षेत्रेष्वन्येष्वपि यथा बलम् । रुद्रं जपन्प्रमुच्येत पापेभ्यो नात्र संशयः ॥ 33॥ यो बिल्वमूले रुद्रांश्च जपेद्ध्यायन्महेश्वरम् । स कोटिरुद्रसाम्यस्य फलं लब्ध्वा विमुच्यते ॥ 34॥ जाबाला आमनन्त्येव महिमां रुद्रजापिनः । किं जप्येनामृतमिति रुद्रैरेवेति सा श्रुतिः ॥ 35॥ यतिश्च प्रजपेन्नित्यं वने वर्णी गृही तथा । यावन्नमोऽन्तं तु यतेरन्ये तु गृहमेधिनः ॥ 36॥ यत्र स्थितो रुद्रजापी तत्र शम्भुः स्थितः सदा । तस्मै दत्तं शाम्भवाय दत्तं तच्छम्भवे सदा ॥ 37॥ गां भूमिमथ वासो वा धनं धान्यं हिरण्यकम् । दत्वा शिवप्रसादस्य पात्रं श्रीरुद्रजापिने ॥ 38॥ एकवारं जपन्रुद्रं तद्ग्रामे शान्तिमृच्छति । ग्रामे अस्मिन्ननातुरमिति मन्त्रार्थपारगः ॥ 39॥ शतवारं तु नगरे पुरेऽयुतजपाद्भवेत् । तत्रस्थानां शुभं भूयाद्यत्र रुद्रजपो भवेत् ॥ 40॥ कुम्भं संस्पृश्य यो रुद्रं सोदकं प्रजपन् द्विजः । स्नापयेच्चापि रोगार्त्तं रोगी रोगैः प्रमुच्यते ॥ 41॥ वन्ध्या कुमारं सूते चातीव प्रेमास्पदं स्थिरम् । एवं रहस्यमनघं शतरुद्रमन्त्र\- जाप्याभिषेकनियमैः शिवपूजनेन । तस्मै प्रसीदति सदा शशिखण्डमौलि\- राखण्डलाजहरिवन्दितपादपीठः ॥ 43॥ रुद्राध्यायजपानुरक्तहृदया रुद्राक्षभस्मादरा जप्त्वा वाप्यषिच्य वा शशिमहाचूडोरुलिङ्गं सदा । मूढो वाप्यथपण्डितो यतिवरो भूयाच्छिवाग्रेसरो विष्णुब्रह्ममरुद्गणार्चितपदो नन्दीशतुल्यो गणः ॥ 44॥ ॥ इति शिवरहस्यान्तर्गते ऋषिकश्यपप्रोक्तं रुद्राक्षमहिमावर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । भीमाख्यः अष्टमांशः । अध्यायः 12 | 1\-44॥ ## - .. श्रीशिवरहस्यम् . भीमाख्यः अष्टमांशः . अध्यायः 12 . 1-44.. Notes: Muni ##muni## delivers Upadeśa ##upadesha## about the merits of Rudra Mantra Japa ##rudra mantra japa##, especially Rudrādhyāya Japa ##rudrAdhyAya japa##.## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}