श्रीनटराजस्तवः

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । श्रीनटराजस्तवः । ॐ नटराजाय विद्महे । नटानन्दाय धीमहि । तन्नः शिवः प्रचोदयात् ॥ नमः शिवाय रुद्राय उमापाय नमो नमः । आनन्दताण्डवानन्दनटराजाय ते नमः ॥ १॥ चिदम्बरप्रनृत्यकं चिदात्मबोधनर्तनम् । नदत्पदस्थझङ्कृतं सदात्मलीनताण्डवम् ॥ २॥ सुताललास्यलासकं सुवक्त्रगारसस्वरम् । सुकाव्यलासरासकं सभव्यनृत्यताण्डवम् ॥ ३॥ सुनादनन्दताण्डवं चिदग्निमण्डलावृतम् । प्रकृत्यनुप्रवेशनं प्रकाशमण्डलं भवम् ॥ ४॥ झणत्करस्थडामरं करान्यपावकज्वलम् । वराभयप्रदोत्करं करस्फुरत्सुकाञ्चनम् ॥ ५॥ पदोत्थितं सुताण्डवं मृगारिचर्ममध्यमम् । सुवर्णलासवासनं नटप्रडीनवासनम् ॥ ६॥ गलप्रलाससर्पकं सुकर्णलासकुण्डलम् । स्मितोष्ठरञ्जनं मृडं सुनेत्रदीप्तिनर्तनम् ॥ ७॥ ललाटनेत्रशिक्षकं अलीकभस्मलेपनम् । जटार्धचन्द्रशोभनं जटाहिमण्डलं हरम् ॥ ८॥ सुमौलिगङ्गिकानटं सुगङ्गिकाहिमप्रियम् । हिमाम्बुवर्षगङ्गिकं नटोल्लसत्सुगङ्गिकम् ॥ ९॥ नमामि तं नटप्रियं नमामि चित्सभेश्वरम् । नमामि सृष्टिमण्डलं नमाम्युमामहेश्वरम् ॥ १०॥ उमेश्वराय मङ्गलं नटोत्तमाय मङ्गलम् । सुताण्डवाय मङ्गलं चिदम्बराय मङ्गलम् ॥ ११॥ शिवस्य ताण्डवस्तवं गुरुप्रसादकीर्तितम् । विकासपुष्पवासनं भवापहं भगप्रदम् ॥ १२॥ शिवस्य सत्कृपालयं सुगालयं मनोलयम् । सदा पठेद् वरप्रदं सदा सुमङ्गलावहम् ॥ १३॥ मङ्गलं चित्सभेशाय शक्तिनाथाय मङ्गलम् । मङ्गलं नटराजाय त्यागराजाय मङ्गलम् ॥ १४॥ त्यागराजगुरुस्वामिशिष्यापुष्पाप्रकीर्तितम् । नटराजस्तवस्तोत्रं नटराजकृपावहम् ॥ १५॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतः श्रीनटराजस्तवः गुरौ समर्पितः । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : naTarAjastavaH
% File name             : naTarAjastavaH.itx
% itxtitle              : naTarAjastavaH (puShpA shrIvatsena virachitaH)
% engtitle              : naTarAjastavaH
% Category              : shiva, puShpAshrIvatsan
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Stotra Pushapavali 2017
% Indexextra            : (Video, Collection)
% Latest update         : September 25, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP