% Text title : naTeshanavaratnamAlikA % File name : naTeshanavaratnamAlikA.itx % Category : shiva, stotra, nava % Location : doc\_shiva % Transliterated by : N.Balasubramanian bbalu at satyam.net.in % Proofread by : N.Balasubramanian bbalu at satyam.net.in % Latest update : December 10, 2008 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. naTeshanavaratnamAlikA ..}## \itxtitle{.. shrInaTeshanavaratnamAlikA ..}##\endtitles ## .. श्रीः .. प्रपन्नजनसन्दोह\-प्रत्यह\-ध्वान्त\-भास्करम् . अमृतांशुकलाचूडं कुञ्जरास्यमुपास्महे .. 1.. आजानुबाहुमरविन्ददलायताक्ष\- मानीलदेहमसुरद्विषमब्जवक्त्रम् . अम्बोधिजाधिपवाङ्मनसावगम्यं गोविन्द्राजमनुचिन्तय चित्त नित्यम् .. 2.. यस्याहुर्महिमानमागमविदो वाङ्मानसाध्वातिगं प्रापुर्यन्नटनावलोकनवशान्मुक्तिं फणिशादयः . यडूढक्कानिनदारुणो हृदयगं प्रोन्मार्ष्टि नॄणां तपः स श्रीकन्त\-विधीन्द्र\-वन्द्य\-चरणो दद्यान्नटेशश्शिवम् .. 3.. नृत्यं त्वदीयमवलोक्य नटेश पूर्व\- मानन्दतुन्दिलहृदो मुनयो बभूवुः . तद्दर्शयाद्य मम मोदमुपैमि चाहं निष्पक्षपात भवतस्सम एव सर्वः .. 4.. नन्दादयोऽपि नटराज पुरालभन्त भक्त्या पदांबुजयुगे तव बन्धमोकम् . देयाद्य सा न किमु मे करुणांबुराशे को वा मया व्यरचि तं वद तेऽपराधः .. 5.. कस्मान्नटेश कुरुषे न कृपां मयि त्वं किं वा त्वया न विदितो मम दीनभावः . जानाति नो यदि भवान्मम दीनतां तत् श्रुत्युक्तमीश वितथं किमु सर्ववित्त्वम् .. 6.. संसृत्युदन्वति नटेश सदाऽप्यगाधे मग्नं न मां चिरमुदासितुमर्हसि त्वम् . यद्यप्यहं तव चकार बहून् हि मन्तून् शंभो तवाऽपि न हि तान् गणयान्तरङ्गे .. 7.. दुःखांबुदौ पतितमीश समुद्धरैनं नोचेच्छरण्य न हि मे क्षतिरस्ति कापि . भूयान्निमज्जनमकीर्तिपयोनिधौ ते सर्वेश्वरस्य भवतो न हि युक्तमेतत् .. 8. . पादांबुजातयुगलं तव यो भजेत हन्ताधिरोहति हि तस्य ललाटमग्निः . वक्षस्थलं विषधरो विषमुत्तमाङ्गं कण्ठञ्च पार्श्वभुजमस्य पिशाचवर्गाः .. 9.. त्वामामनन्ति नटनाथ पदाब्जभाजां सर्वार्थदायिनमहो निखिलाश्च वेदाः . त्वं चोरयस्यहह शोकमशेषमेषां अन्यादृशी विलसतीश वदान्यता ते .. 10.. सर्वेश्वरोऽपि नटराज दिगंबरस्त्वं वाहो वृषस्तव गिरौ शयनं पिशाचाः . मित्राणि भूषणमहो भुजगश्च भस्म भिक्षामटस्यपि च नृत्यसि नित्यमेव .. 11.. तातो भवान्मम तनूभव एष तेऽहं सर्वेश्वरोऽस्यहमपीश नितान्तदीनः . एतादृशं न किल मां परिरक्षसि त्वं प्रेमात्मजेष्वसदृशं भवतो विभासि .. 12.. श्रीमन्नटेश\-चरणाब्ज\-समर्प्यमाणं श्रीरामशर्म\-कलितां नवरत्नमालां . सन्तो विलोक्य परिहृत्य समस्त\-दोषान् गृह्णन्तु पूर्णकृपया गुणमल्पमेव .. 13.. .. श्रीनटेश नवरत्नमालिका समाप्ता .. ## Encoded and proofread by N.Balasubramanian bbalu@satyam.net.in \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}