श्रीनटेशसहस्रनामस्तोत्रम्

श्रीनटेशसहस्रनामस्तोत्रम्

पूर्वपीठिका यस्मात्सर्वं समुत्पन्नं चराचरमिदं जगत् । इदं नमो नटेशाय तस्मै कारुण्यमूर्तये ॥ ॐ कैलासशिखरे रम्ये रत्नसिंहासने स्थितम् । शङ्करं करुणामूर्तिं प्रणम्य परया मुदा ॥ १॥ विनयावनता भूत्वा पप्रच्छ परमेश्वरी । भगवन् भव सर्वज्ञ भवतापहराव्यय ॥ २॥ त्वत्तः श्रुतं मया देव सर्वं नामसहस्रकम् । नटेशस्य तु नामानि न श्रुतानि मया प्रभो ॥ ३॥ असंकृत्प्रार्थितोऽपि त्वं न तत्कथितवानसि । इदानीं कृपया शम्भो वद वाञ्छाभिपूर्तये ॥ ४॥ श्री शिव उवाच साधु साधु महादेवि पृष्टं सर्वजगद्धितम् । पुरा नारायणः श्रीमान् लोकरक्षापरायणः ॥ ५॥ क्षीराब्धौ सुचिरं कालं साम्बमूर्तिधरं शिवम् । मामेकाग्रेण चित्तेन ध्यायन् न्यवसदच्युतः ॥ ६॥ तपसा तस्य सन्तुष्टः प्रसन्नोऽहं कृपावशात् । ध्यानात्समुत्थितो विष्णुर्लक्ष्म्या मां पर्यपूजयत् ॥ ७॥ तुष्टाव विविधैस्स्तोत्रैर्वेदवेदान्तसम्मितैः । वरं वरय हे वत्स यदिष्टं मनसि स्थितम् ॥ ८॥ तत्ते दास्यामि न चिरादित्युक्तः कमलेक्षणः । प्राह मां परया भक्त्या वरं दास्यसि चेत्प्रभो ॥ ९॥ रक्षार्थं सर्वजगतामसुराणां क्षयाय च । सार्वात्म्ययोगसिद्ध्यर्थं मन्त्रमेकं ममादिश ॥ १०॥ इति सम्प्रार्थितस्तेन माधवेनाहमम्बिके । सञ्चिन्त्यानुत्तमं स्तोत्रं सर्वेषां सर्वसिद्धिदम् ॥ ११॥ नटेशनामसाहस्रमुक्तवानस्मि विष्णवे । तेन जित्वाऽसुरान् सर्वान् ररक्ष सकलं जगत् ॥ १२॥ सार्वात्म्ययोगसिद्धिं च प्राप्तवानम्बुजेक्षणः । तदेव प्रार्थयस्यद्य नामसाहस्रमम्बिके ॥ १३॥ पठनान्मननात्तस्य नृत्तं दर्शयति प्रभुः । सर्वपापहरं पुण्यं सर्वरक्षाकरं नृणाम् ॥ १४॥ सर्वैश्वर्यप्रदं सर्वसिद्धिदं मुक्तिदं परम् । वक्ष्यामि श‍ृणु हे देवि नामसाहस्रमुत्तमम् ॥ १५॥ अथ श्रीनटेशसहस्रनामस्तोत्रम् । ॐ अस्य श्रीनटेशसहस्रनामस्तोत्रमालामहामन्त्रस्य सदाशिव ऋषिः, महाविराट् छन्दः श्रीमन्नटेशो देवता । बीजं, शक्तिः, कीलकं, अङ्गन्यासकरन्यासौ च चिन्तामणिमन्त्रवत् । ध्यानम् ध्यायेत्कोटिरविप्रभं त्रिनयनं शीतांशुगङ्गाधरं दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् । वह्निं डोलकराभयं डमरुकं वामे शिवां (स्थितां) श्यामलां कल्हारं जपसृक्षुकं (दधतीं प्रलम्बितकरा) कटिकरां देवीं सभेशं भजे ॥ लं पृथिव्यात्मकम् इत्यादिना पञ्चपूजा । श्रीशिव उवाच श्रीशिवः श्रीशिवानाथः श्रीमान् श्रीपतिपूजितः । शिवङ्करः शिवतरश्शिष्टहृष्टश्शिवागमः ॥ १॥ अखण्डानन्दचिद्रूपः परमानन्दताण्डवः । अपस्मृतिन्यस्तपादः कृत्तिवासाः कृपाकरः ॥ २॥ कालीवादप्रियः कालः कालातीतः कलाधरः । कालनेता कालहन्ता कालचक्रप्रवर्तकः ॥ ३॥ कालज्ञः कामदः कान्तः कामारिः कामपालकः । कल्याणमूर्तिः कल्याणीरमणः कमलेक्षणः ॥ ४॥ कालकण्ठः कालकालः कालकूटविषाशनः । कृतज्ञः कृतिसारज्ञः कृशानुः कृष्णपिङ्गलः ॥ ५॥ करिचर्माम्बरधरः कपाली कलुषापहः । कपालमालाभरणः कङ्कालः कलिनाशनः ॥ ६॥ कैलासवासी कामेशः कविः कपटवर्जितः । कमनीयः कलानाथशेखरः कम्बुकन्धरः ॥ ७॥ कन्दर्पकोटिसदृशः कपर्दी कमलाननः । कराब्जधृतकालाग्निः कदम्बकुसुमारुणः ॥ ८॥ कमनीयनिजानन्दमुद्राञ्चितकराम्बुजः । स्फुरड्डमरुनिध्वाननिर्जिताम्भोधिनिस्वनः ॥ ९॥ उद्दण्डताण्डवश्चण्ड ऊर्ध्वताण्डवपण्डितः । सव्यताण्डवसम्पन्नो महाताण्डववैभवः ॥ १०॥ ब्रह्माण्डकाण्डविस्फोटमहाप्रलयताण्डवः । महोग्रताण्डवाभिज्ञः परिभ्रमणताण्डवः ॥ ११॥ नन्दिनाट्यप्रियो नन्दी नटेशो नटवेषभृत् । कालिकानाट्यरसिको निशानटननिश्चलः ॥ १२॥ भृङ्गिनाट्यप्रमाणज्ञो भ्रमरायितनाट्यकृत् । वियदादिजगत्स्रष्टा विविधानन्ददायकः ॥ १३॥ विकाररहितो विष्णुर्विराडीशो विराण्मयः । विराढृदयपद्मस्थो विधिर्विश्वाधिको विभुः ॥ १४॥ वीरभद्रो विशालाक्षो विष्णुबाणो विशाम्पतिः । विद्यानिधिर्विरूपाक्षो विश्वयोनिर्वृषध्वजः ॥ १५॥ विरूपो विश्वदिग्व्यापी वीतशोको विरोचनः । व्योमकेशो व्योममूर्तिर्व्योमाकारोऽव्ययाकृतिः ॥ १६॥ व्याघ्रपादप्रियो व्याघ्रचर्मधृद्व्याधिनाशनः । व्याकृतो व्यापृतो व्यापी व्याप्यसाक्षी विशारदः ॥ १७॥ व्यामोहनाशनो व्यासो व्याख्यामुद्रालसत्करः । वरदो वामनो वन्द्यो वरिष्ठो वज्रवर्मभृत् ॥ १८॥ वेदवेद्यो वेदरूपो वेदवेदान्तवित्तमः । वेदार्थविद्वेदयोनिः वेदाङ्गो वेदसंस्तुतः ॥ १९॥ वैकुण्ठवल्लभोऽवर्ष्यो वैश्वानरविलोचनः । समस्तभुवनव्यापी समृद्धस्सततोदितः ॥ २०॥ सूक्ष्मात्सूक्ष्मतरः सूर्यः सूक्ष्मस्थूलत्ववर्जितः । जह्नुकन्याधरो जन्मजरामृत्युनिवारकः ॥ २१॥ शूरसेनः शुभाकारः शुभ्रमूर्तिः शुचिस्मितः । अनर्घरत्नखचितकिरीटो निकटे स्थितः ॥ २२॥ सुधारूपः सुराध्यक्षः सुभ्रूः सुखघनः सुधीः । भद्रो भद्रप्रदो भद्रवाहनो भक्तवत्सलः ॥ २३॥ भगनेत्रहरो भर्गो भवघ्नो भक्तिमन्निधिः । अरुणः शरणः शर्वः शरण्यः शर्मदः शिवः ॥ २४॥ पवित्रः परमोदारः परमापन्निवारकः । सनातनस्समः सत्यः सत्यवादी समृद्धिदः ॥ २५॥ धन्वी धनाधिपो धन्यो धर्मगोप्ता धराधिपः । तरुणस्तारकस्ताम्रस्तरिष्णुस्तत्त्वबोधकः ॥ २६॥ राजराजेश्वरो रम्यो रात्रिञ्चरविनाशनः । गह्वरेष्ठो गणाधीशो गणेशो गतिवर्जितः ॥ २७॥ पतञ्जलिप्राणनाथः परापरविवर्जितः । परमात्मा परज्योतिः परमेष्ठी परात्परः ॥ २८॥ नारसिंहो नगाध्यक्षो नादान्तो नादवर्जितः । नमदानन्ददो नम्यो नगराजनिकेतनः ॥ २९॥ दैव्यो भिषक्प्रमाणज्ञो ब्रह्मण्यो ब्राह्मणात्मकः । कृताकृतः कृशः कृष्णः शान्तिदश्शरभाकृतिः ॥ ३०॥ ब्रह्मविद्याप्रदो ब्रह्मा बृहद्गर्भो बृहस्पतिः । सद्यो जातस्सदाराध्यः सामगस्सामसंस्तुतः ॥ ३१॥ अघोरोऽद्भुतचारित्र आनन्दवपुरग्रणीः । सर्वविद्यानामीशान ईश्वराणामधीश्वरः ॥ ३२॥ सर्वार्थः सर्वदा तुष्टः सर्वशास्त्रार्थसम्मतः । सर्वज्ञः सर्वदः स्थाणुः सर्वेशस्समरप्रियः ॥ ३३॥ जनार्दनो जगत्स्वामी जन्मकर्मनिवारकः । मोचको मोहविच्छेत्ता मोदनीयो महाप्रभुः ॥ ३४॥ व्पुप्तकेशो विविशदो विष्वक्सेनो विशोधकः । सहस्राक्षः सहस्राङ्घ्रिः सहस्रवदनाम्बुजः ॥ ३५॥ सहस्राक्षार्चितः सम्राट् सन्धाता सम्पदालयः । बभ्रुर्बहुविधाकारो बलप्रमथनो बली ॥ ३६॥ मनोभर्ता मनोगम्यो मननैकपरायणः । उदासीन उपद्रष्टा मौनगम्यो मुनीश्वरः ॥ ३७॥ अमानी मदनोऽमन्युरमानो मानदो मनुः । यशस्वी यजमानात्मा यज्ञभुग्यजनप्रियः ॥ ३८॥ मीढुष्टमो मृगधरो मृकण्डुतनयप्रियः । पुरुहूतः पुरद्वेषी पुरत्रयविहारवान् ॥ ३९॥ पुण्यः पुमान्पुरिशयः पूषा पूर्णः पुरातनः । शयनश्शन्तमः शान्त शासकश्श्यामलाप्रियः ॥ ४०॥ भावज्ञो बन्धविच्छेत्ता भावातीतोऽभयङ्करः । मनीषी मनुजाधीशो मिथ्याप्रत्ययनाशनः ॥ ४१॥ निरञ्जनो नित्यशुद्धो नित्यबुद्धो निराश्रयः । निर्विकल्पो निरालम्बो निर्विकारो निरामयः ॥ ४२॥ निरङ्कुशो निराधारो निरपायो निरत्ययः । गुहाशयो गुणातीतो गुरुमूर्तिर्गुहप्रियः ॥ ४३॥ प्रमाणं प्रणवः प्राज्ञः प्राणदः प्राणनायकः । सूत्रात्मा सुलभस्स्वच्छः सूदरस्सुन्दराननः ॥ ४४॥ कपालमालालङ्कारः कालान्तकवपुर्धरः । दुराराध्यो दुराधर्षो दुष्टदूरो दुरासदः ॥ ४५॥ दुर्विज्ञेयो दुराचारनाशनो दुर्मदान्तकः । सर्वेश्वरः सर्वसाक्षी सर्वात्मा साक्षिवर्जितः ॥ ४६॥ सर्वद्वन्द्वक्षयकरः सर्वापद्विनिवारकः । सर्वप्रियतमस्सर्वदारिद्यक्लेशनाशनः ॥ ४७॥ द्रष्टा दर्शयिता दान्तो दक्षिणामूर्तिरूपभृत् । दक्षाध्वरहरो दक्षो दहरस्थो दयानिधिः ॥ ४८॥ समदृष्टिस्सत्यकामः सनकादिमुनिस्तुतः । पतिः पञ्चत्वनिर्मुक्तः पञ्चकृत्यपरायणः ॥ पञ्चयज्ञप्रियः पञ्चप्राणाधिपतिरव्ययः । पञ्चभूतप्रभुः पञ्चपूजासन्तुष्टमानसः ॥ ५०॥ विघ्नेश्वरो विघ्नहन्ता शक्तिपाणिश्शरोद्भवः । गूढो गुह्यतमो गोप्यो गोरक्षी गणसेवितः ॥ ५१॥ सुव्रतस्सत्यसङ्कल्पः स्वसंवेद्यस्सुखावहः । योगगम्यो योगनिष्ठो योगानन्दो युधिष्ठिरः ॥ ५२॥ तत्त्वावबोधस्तत्वेशः तत्त्वभावस्तपोनिधिः । अक्षरस्त्र्यक्षरस्त्रयक्षः पक्षपातविवर्जितः ॥ ५३॥ माणिभद्रार्चितो मान्यो मायावी मान्त्रिको महान् । कुठारभृत्कुलाद्रीशः कुञ्चितैकपदाम्बुजः ॥ ५४॥ यक्षराड्यज्ञफलदो यज्ञमूर्तिर्यशस्करः । सिद्धेशस्सिद्धिजनकः सिद्धान्तस्सिद्धवैभवः ॥ ५५॥ रविमण्डलमध्यस्थो रजोगुणविवर्जितः । वह्निमण्डलमध्यस्थो वर्षीयान् वरुणेश्वरः ॥ ५६॥ सोममण्डलमध्यस्थः सोमस्सौम्यस्सुहृद्वरः । दक्षिणाग्निर्गार्हपत्यो दमनो दमनान्तकः (दानवान्तकः) ॥ ५७॥ चतुर्वक्त्रश्चक्रधरः पञ्चवक्त्रः परं तपः । विश्वस्यायतनो वर्यो वन्दारुजनवत्सलः ॥ ५८॥ गायत्रीवल्लभो गार्ग्यो गायकानुग्रहोन्मुखः । अनन्तरूप एकात्मा स्वस्तरुर्व्याहृतिस्स्वधा ॥ ५९॥ स्वाहारूपो वसुमनाः वटुकः क्षेत्रपालकः । श्राव्यश्शत्रुहरश्शूली श्रुतिस्मृतिविधायकः ॥ ६०॥ अप्रमेयोऽप्रतिरथः प्रद्युम्नः प्रमथेश्वरः । अनुत्तमो ह्युदासीनो मुक्तिदो मुदिताननः ॥ ६१॥ ऊर्ध्वरेता ऊर्ध्वपादः प्रौढनर्तनलम्पटः । महामायो महायासो महावीर्यो महाभुजः ॥ ६२॥ महानन्दो महास्कन्दो महेन्द्रो महसान्निधिः । भ्राजिष्णुर्भावनागम्यः भ्रान्तिज्ञानविनाशनः ॥ ६३॥ महर्धिर्महिमाधारो महासेनगुरुर्महः । सर्वदृग्सर्वभूत्सर्गः सर्वहृत्कोशसंस्थितः ॥ ६४॥ दीर्घपिङ्गजटाजूटो दीर्घबाहुर्दिगम्बरः । संयद्वामस्सङ्यमीन्द्रः संशयच्छित्सहस्रदृक् ॥ ६५॥ हेतुदृष्टान्तनिर्मुक्तो हेतुर्हेरम्बजन्मभूः । हेलाविनिर्मितजगद्धेमश्मश्रुर्हिरण्मयः ॥ ६६॥ सकृद्विभातस्संवेत्ता सदसत्को टिवर्जितः । स्वात्मस्थस्स्वायुधः स्वामी स्वानन्यस्स्वांशिताखिलः ॥ ६७॥ रातिर्दातिश्चतुष्पादः स्वात्मरुणहरस्स्वभूः । वशी वरेण्यो विततो वज्रभृद्वरुणात्मजः ॥ ६८॥ चैतन्यश्चिच्छिदद्वैतः चिन्मात्रश्चित्सभाधिपः । भूमा भूतपतिर्भव्यो भृर्भुवो व्याहृतिप्रियः ॥ ६९॥ वाच्यवाचकनिर्मुक्तो वागीशो वागगोचरः । वेदान्तकृत्तुर्यपादो वैद्युतस्सुकृतोद्भवः ॥ ७०॥ अशुभक्षयकृज्ज्योतिः अनाकाशो ह्यलेपकः । आप्तकामोऽनुमन्ताऽऽत्म कामोऽभिन्नोऽनणुर्हरः ॥ ७१॥ अस्नेहस्सङ्गनिर्मुक्तोऽह्रस्वोऽदीर्घोऽविशेषकः । स्वच्छन्दस्स्वच्छसंवित्तिरन्वेष्टव्योऽश्रुतोऽमृतः ॥ ७२॥ अपरोक्षोऽव्रणोऽलिङ्गोऽविद्वेष्टा प्रेमसागरः । ज्ञानलिङ्गो गतिर्ज्ञानी ज्ञानगम्योऽवभासकः ॥ ७३॥ शुद्धस्फटिकसङ्काशः श्रुतिप्रस्तुतवैभवः । हिरण्यबाहुस्सेनानी हरिकेशो दिशां पतिः ॥ ७४॥ सस्पिञ्जरः पशुपतिः त्विषीमानध्वनां पतिः । बभ्लुशो भगवान्भव्यो विव्याधी विगतज्वरः ॥ ७५॥ अन्नानां पतिरत्युग्रो हरिकेशोऽद्वयाकृतिः । पुष्टानां पतिरव्यग्रो भवहेतुर्जगत्पतिः ॥ ७६॥ आततावी महारुद्रः क्षेत्राणामधिपोऽक्षयः । सूतस्सदस्पतिस्सूरिरहन्त्यो वनपो वरः ॥ ७७॥ रोहितस्स्थपतिर्वृक्षपतिर्मन्त्री च वाणिजः । कक्षपश्च भुवन्तिश्च भवाख्यो वारिवस्कृतः ॥ ७८॥ ओषधीशस्सतामीशः उच्चैर्घोषो विभीषणः । पत्तीनामधिपः कृत्स्नवीतो धावन्स सत्वपः ॥ ७९॥ सहमानस्सत्यधर्मा निव्याधी नियमो यमः । आव्याधिपतिरादित्यः ककुभः कालकोविदः ॥ ८०॥ निषङ्गीषुधिमानिन्द्रः तस्कराणामधीश्वरः । निचेरुकः परिचरोऽरण्यानां पतिरद्भुतः ॥ ८१॥ सृकावी मुष्णातां नाथः पञ्चाशद्वर्णरूपभृत् । नक्तञ्चरः प्रकृन्तानां पतिर्गिरिचरो यः ॥ ८२॥ कुलुञ्चानां पतिः कूप्यो धन्वावी धनदाधिपः । आतन्वानश्शतानन्दः गृत्सो गृत्सपतिस्सुरः ॥ ८३॥ व्रातो व्रातपतिर्विप्रो वरीयान् क्षुल्लकः क्षमी । बिल्मी वरूथी दुन्दुभ्य आहनन्यः प्रमर्शकः ॥ ८४॥ धृष्णुर्दूतस्तीक्ष्णदंष्ट्रः सुधन्वा सुलभस्सुखी । स्रुत्यः पथ्यः स्वतन्त्रस्थः काट्यो नीप्यः करोटिभृत् ॥ ८५॥ सूद्यस्सरस्यो वैशन्तो नाद्योऽवट्यः प्रवर्षकः । विद्युत्यो विशदो मेध्यो रेष्मियो वास्तुपो वसुः ॥ ८६॥ अग्रेवधोऽग्रे सम्पूज्यो हन्ता तारो मयोभवः । मयस्करो महातीर्थ्यः कूल्यः पार्यः पदात्मकः ॥ ८७॥ शङ्गः प्रतरणोऽवार्यः फेन्यः शष्प्यः प्रवाहजः । मुनिरातार्य आलाद्य सिकत्यश्चाथ किंशिलः ॥ ८८॥ पुलस्त्यः क्षयणो गृध्यो गोष्ठ्यो गोपरिपालकः । शुष्क्यो हरित्यो लोप्यश्च सूर्म्यः पर्ण्योऽणिमादिभूः ॥ ८९॥ पर्णशद्यः प्रत्यगात्मा प्रसन्नः परमोन्नतः । शीघ्रियश्शीभ्य आनन्द क्षयद्वीरः क्षराऽक्षरः ॥ ९०॥ पाशी पातकसंहर्ता तीक्ष्णेषुस्तिमिरापहः । वराभयप्रदो ब्रह्मपुच्छो ब्रह्मविदां वरः ॥ ९१॥ ब्रह्मविद्यागुरुर्गुह्यो गुह्यकैस्समभिष्टुतः । कृतान्तकृत्क्रियाधारः कृती कृपणरक्षकः ॥ ९२॥ नैष्कर्म्यदो नवरसः त्रिस्थस्त्रिपुरभैरवः । त्रिमात्रकस्त्रिवृदूपः तृतीयस्त्रिगुणातिगः ॥ ९३॥ त्रिधामा त्रिजगद्धेतुः त्रिकर्ता तिर्यगूर्ध्वगः । प्रपञ्चोपशमो नामरूपद्वयविवर्जितः ॥ ९४॥ प्रकृतीशः प्रतिष्ठाता प्रभवः प्रमथः प्रथी । सुनिश्चितार्थो राद्धान्तः तत्त्वमर्थस्तपोमयः । हितः प्रमाता प्राग्वर्ती सर्वोपनिषदाश्रयः । विश‍ृङ्खलो वियद्धेतुः विषमो विद्रुमप्रभः ॥ ९६॥ अखण्डबोधोऽखण्डात्मा घण्टामण्डलमण्डितः । अनन्तशक्तिराचार्यः पुष्कलस्सर्वपूरणः ॥ ९७॥ पुरजित्पूर्वजः पुष्पहासः पुण्यफलप्रदः । ध्यानगम्यो ध्यातृरूपो ध्येयो धर्मविदां वरः ॥ ९८॥ अवशः स्ववशः स्थाणुरन्तर्यामी शतक्रतुः । कूटस्थः कूर्मपीठस्थः कूष्माण्डग्रहमोचकः ॥ ९९॥ कूलङ्कषः कृपासिन्धुः कुशली कुङ्कुमेश्वरः । गदाधरो गणस्वामी गरिष्ठस्तोमरायुधः ॥ १००॥ जवनो जगदाधारो जमदग्निर्जराहरः । जटाधरोऽमृताधारोऽमृतांशुरमृतोद्भवः ॥ १०१॥ विद्वत्तमो विदूरस्थो विश्रमो वेदनामयः । चतुर्भुजश्शततनुः शमिताखिलकौतुकः ॥ १०२॥ वौषट्कारो वषट्कारो हुङ्कारः फट्करः पटुः । ब्रह्मिष्ठो ब्रह्मसूत्रार्थो ब्रह्मज्ञो ब्रह्मचेतनः ॥ १०३॥ गायको गरुडारूढो गजासुरविमर्दनः । गर्वितो गगनावासो ग्रन्थित्रयविभेदनः ॥ १०४॥ भूतमुक्तावलीतन्तुः भूतपूर्वो भुजङ्गभृत् । अतर्क्यस्सुकरः सूरः सत्तामात्रस्सदाशिवः ॥ १०५॥ शक्तिपातकरश्शक्तः शाश्वतश्श्रेयसा निधिः । अजीर्णस्सुकुमारोऽन्यः पारदर्शी पुरन्दरः ॥ १०६॥ अनावरणविज्ञानो निर्विभागो विभावसुः । विज्ञानमात्रो विरजाः विरामो विबुधाश्रयः ॥ १०७॥ विदग्दमुग्धवेषाढ्यो विश्वातीतो विशोकदः । मायानाट्यविनोदज्ञो मायानटनशिक्षकः ॥ १०८॥ मायानाटककृन्मायी मायायन्त्रविमोचकः । वृद्धिक्षयविनिर्मुक्तो विद्योतो विश्वञ्चकः ॥ १०९॥ कालात्मा कालिकानाथः कार्कोटकविभूषणः । षडूर्मिरहितः स्तव्यः षड्गुणैश्वर्यदायकः ॥ ११०॥ षडाधारगतः साङ्ख्यः षडक्षरसमाश्रयः । अनिर्देश्योऽनिलोऽगम्योऽविक्रियोऽमोघवैभवः ॥ १११॥ हेयादेयविनिर्मुक्तो हेलाकलितताण्डवः । अपर्यन्तीऽपरिच्छेद्योऽगोचरो रुग्विमोचकः ॥ ११२॥ निरंशो निगमानन्दो निरानन्दो निदानभूः । आदिभूतो महाभूतः स्वेच्छाकलितविग्रहः ॥ निस्पन्दः प्रत्यगानन्दो निर्निमेषो निरन्तरः । प्रबुद्धः परमोदारः परमानन्दसागरः ॥ ११४॥ संवत्सरः कलापूर्णः सुरासुरनमस्कृतः । निर्वाणदो निर्वृतिस्थो निर्वैरो निरुपाधिकः ॥ आभास्वरः परं तत्त्वमादिमः पेशलः पविः । संशान्तसर्वसङ्कल्पः संसदीशस्सदोदितः ॥ ११६॥ भावाभावविनिर्मुक्तो भारूपो भावितो भरः । सर्वातीतस्सारतरः साम्बस्सारस्वतप्रदः ॥ ११७॥ सर्वकृत्सर्वभृत्सर्वमयस्सत्वावलम्बकः । केवलः केशवः केलीकर केवलनायकः ॥ ११८॥ इच्छानिच्छाविरहितो विहारी वीर्यवर्धनः । विजिघत्सो विगतभीः विपिपासो विभावनः ॥ ११९॥ विश्रान्तिभूर्विवसनो विघ्नहर्ता विशोधकः । वीरप्रियो वीतभयो विन्ध्यदर्पविनाशनः ॥ १२०॥ वेतालनटनप्रीतो वेतण्डत्वक्कृताम्बरः । वेलातिलङ्घिकरुणो विलासी विक्रमोन्नतः ॥ १२१॥ वैराग्यशेवधिर्विश्वभोक्ता सर्वोर्ध्वसंस्थितः । महाकर्ता महाभोक्ता महासंविन्मयो मधुः ॥ १२२॥ मनोवचोभिरग्राह्यो महाबिलकृतालयः । अनहङ्कृतिरच्छेद्यः स्वानन्दैकघनाकृतिः ॥ १२३॥ संवर्ताग्न्युदरस्सर्वान्तरस्थस्सर्वदुर्ग्रहः । सम्पन्नस्सङ्क्रमस्सत्री सन्धाता सकलोर्जितः ॥ १२४॥ सम्पन्नस्सन्निकृष्टः संविमृष्टस्समयदृक् । संयमस्थः संहृतिस्थः सम्प्रविष्टस्समुत्सुकः ॥ १२५॥ सम्प्रहृष्टस्सन्निविष्टः संस्पृष्टस्सम्प्रमर्दनः । सूत्रभूतस्स्वप्रकाशः समशीलस्सदादयः ॥ १२६॥ सत्वसंस्थस्सुषुप्तिस्थः सुतल्पस्सत्स्वरूपगः । सङ्कल्पोल्लासनिर्मुक्तः समनीरागचेतनः ॥ १२७॥ आदित्यवर्णस्सञ्ज्योतिः सम्यग्दर्शनतत्परः । महातात्पर्यनिलयः प्रत्ग्ब्रह्यैक्यनिश्चयः ॥ १२८॥ प्रपञ्चोल्लासनिर्मुक्तः प्रत्यक्षः प्रतिभात्मकः । प्रवेगः प्रमदार्धाङ्गः प्रनर्तनपरायणः ॥ १२९॥ योगयोनिर्यथाभूतो यक्षगन्धर्ववन्दितः । जटिलश्चटुलापाङ्गो महानटनलम्पटः ॥ १३०॥ पाटलाशुः पटुतरः पारिजातद्रु मूलगः । पापाटवीबृहद्भानुः भानुमत्कोटिकोटिभः ॥ १३१॥ कोटिकन्दर्पसौभाग्यसुन्दरो मधुरस्मितः । लास्यामृताब्धिलहरीपूर्णेन्दुः पुण्यगोचरः ॥ १३२॥ रुद्राक्षस्रङ्मयाकल्पः कह्लारकिरणद्युतिः । अमूल्यमणिसम्भास्वत्फणीन्द्रकरकङ्कणः ॥ १३३॥ चिच्छक्तिलोचनानन्दकन्दलः कुन्दपाण्डुरः । अगम्यमहिमाम्भोधिरनौपम्ययशोनिधिः ॥ १३४॥ चिदानन्दनटाधीशः चित्केवलवपुर्धरः । चिदेकरससम्पूर्णः श्रीशिव श्रीमहेश्वरः ॥ १३५॥ ॥ इति श्रीनटेशसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Proforead by DPD The sahasranAmastotram is to be followed by uttarapIThikA given separately.
% Text title            : naTeshasahasranAmastotram
% File name             : naTeshasahasranAmastotra.itx
% itxtitle              : naTeshasahasranAmastotram athavA chidambara naTarAja sahasranAmastotram
% engtitle              : naTeshasahasranAmastotram
% Category              : sahasranAma, shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : DPD
% Indexextra            : (uttarapIThikA, Audio)
% Latest update         : July 19, 2015
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org