% Text title : Shri Nateshvarachintamanividya Stava % File name : naTeshvarachintAmaNividyAstavaH.itx % Category : shiva % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From shrInaTarAjastavamanjarI. chidambararahasya mantrakalpataH % Latest update : July 10, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Nateshvarachintamanividya Stava ..}## \itxtitle{.. श्रीनटेश्वरचिन्तामणिविद्यास्तवः ..}##\endtitles ## श्रीगणेशाय नमः । श्रीचित्सभेशाय नमः । सनत्कुमारः \- नन्दिकेश शिवानन्यभावनाभावितान्तर । शिलादतनय श्रीमन् चिदम्बरसभापतेः ॥ 1॥ चिन्तामणिमहाविद्यामन्त्रवर्णस्तवोत्तमम् । मननात्सर्वपापघ्नं नृत्तराजप्रियङ्करम् ॥ 2॥ पुरुषार्थप्रदं पुंसां मोक्षदं सर्वकामदम् । हरिणा ब्रह्मणा देव रुद्रेणापि सुरैरपि ॥ 3॥ सदा सङ्कीर्तितं प्रेम्णा वक्तुमर्हसि तत्स्तवम् । श्रीनन्दिकेश्वरः \- सनत्कुमार वक्ष्यामि ब्रह्ममानससम्भव ॥ 4॥ पुरा स्कन्दाय देवेन शम्भुना प्रोक्तमद्भुतम् । नृत्यति यो महादेवो दहराकाशमध्यमे ॥ 5॥ तदीयमन्त्रवर्णाद्यं स्तवराजं विशेषतः । ब्रह्मादयोऽपि यत्स्तोत्रजपादापुर्मुनीश्वर ॥ 6॥ इष्टार्थान् वाक्पतित्वादीन् सावधानमनाः शृणु । अहमेव ऋषिस्तस्य छन्दोऽनुष्टुप् सभापतिः ॥ 7॥ देवता प्रणवेनैव न्यासं कृत्वा पठेत्स्तवम् ॥ वन्देऽपस्मारदेहस्थितमतिधवलं श्रीतनुं नृत्तराजं वामेनाकुञ्चिताङ्घ्रिं डमरुकमभयं वह्निनृत्ताभिनीतिम् । दक्षे वामे दधानं द्विदशमथ जटाजान्हवीचन्द्रचूडं द्वीपीट्चर्माम्बराढ्यं भुजगवलयिनं श्रीजटाढ्यापराङ्गम् ॥ 8॥ वामे हस्ते च वह्निं नयुतमथ करे दक्षिणे शिवस्वरूपं नादब्रह्मैकनिष्ठं डमरुकमभयं यं वकारं च वामे । हस्ते श्रीदक्षिणेन स्वपदसरसिजेनात्ममोहं मधाम्ना त्वाक्रम्यावस्थितं त्वां भजति हि निटिले निग्रहानुग्रहाभ्याम् ॥ 9॥ ध्यायेत्कोटिरविप्रभं त्रिणयनं शीतांशुगङ्गाधरं दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् । वह्निं डोलकराभयं डमरुकं वामे शिवां श्यामलां कल्हारं दधतीं प्रलम्बितकरां देवीं सभेशं सदा ॥ 10॥ वह्निं पाशं च लम्बं धनुरपि मधुरं वामहस्तैश्चतुर्भिः बिभ्राणं चान्यहस्तैर्डमरुमपि सृणिं चाभयं पुष्पबाणान् । वामार्धाङ्गं पुमांसं परिचिनु हृदये स्वर्णसंसद्भ्रकुंसं सेवा हेवाक देवाधिपमकुटतटी लोलुठत्पादपीठम् ॥ 11॥ ओङ्कारमन्त्रसंवेद्यं ओतप्रोतजगत्त्रयम् । चिन्तयामि महादेवं चिदम्बर सभानटम् ॥ 12॥ ह्रीङ्कारिणीं प्रशंसन्ति यन्मायामूर्तिमास्तिकाः । चित्त चिन्तय तं देवं चिदम्बरसभानटम् ॥ 13॥ पश्यल्ललाटं प्रवहच्छेखरं विश्वसृट्स्रजम् । शिवमालोकयाम्यन्तः चिदम्बरसभानटम् ॥ 14॥ रम्भोर्वशीमुखादेव्यो यद्वामाङ्गपदानुगाः । तमेकं दैवतं वन्दे चिदम्बरसभानटम् ॥ 15॥ ज्योतिः प्रकटितानङ्ग गर्वनिर्वापणालिकम् । प्रणमामि प्रभुं शम्भुं चिदम्बरसभानटम् ॥ 16॥ तिसृभिश्शक्तिभिर्विश्वं व्यश्नुवानमनादिमम् । कलयामि कलातीतं चिदम्बरसभानटम् ॥ 17॥ हङ्कारदुस्सहव्याधेरगदङ्कारमादिमम् । अहं प्रभुं व्रजाम्याद्यं चिदम्बरसभानटम् ॥ 18॥ सदाशिवं सदाराध्यं सदाधारं सदोदितम् । चिरन्तनं सदा नौमि चिदम्बर सभानटम् ॥ 19॥ हन्त्रीं पुरत्रयस्याहुः यस्य शक्तिं त्रयीगिरः । तं नौमि स्थिरधन्वानं चिदम्बरसभानटम् ॥ 20॥ सर्वोत्तीर्णपदं यस्य न जानन्ति दिवौकसः । तमाश्रयेऽहं नृत्तेशं चिदम्बरसभानटम् ॥ 21॥ व्योमेति नाद इत्यात्मेत्यन्तरात्मेति यं विदुः । त्र्यम्बकं तं प्रत्येमि चिदम्बरसभानटम् ॥ 22॥ महीहृदयमध्यस्थं महानादविजृम्भितम् । चित्ते भजामि चिन्मात्रं चिदम्बरसभानटम् ॥ 23॥ व्योमकेशं व्योमपादं व्योमाख्यं व्योमविग्रहम् । व्योमातीतं भजे देवं चिदम्बरसभानटम् ॥ 24॥ महेश्वरं महानन्दं महानादं महोदयम् । मम नाथं प्रपद्येऽहं चिदम्बरसभानटम् ॥ 25॥ व्योम्नः शब्दो गुणो यस्य सप्रवृत्तिचतुष्टयः (1) | तमात्मानमवाप्तोऽस्मि चिदम्बरसभानटम् ॥ 26॥ म्नाधातुर्यस्य माहात्म्ये पर्यवस्यति भूयसा (2) | तं नत्वा कृतकृत्योऽस्मि चिदम्बरसभानटम् ॥ 27॥ शरायितरमाकान्तं धन्वायितधराधरम् । श्रये गुणायिताहीन्द्रं चिदम्बरसभानटम् ॥ 28॥ कति(3)वर्णद्वयं श्लिष्टं यन्मन्त्रान्तरसङ्गतम् । श्रीकण्ठं तं श्रयाम्येनं चिदम्बरसभानटम् ॥ 29॥ शिरोहृदयमूलेषु सुधातपशिखात्मना । भासमानं तमुद्वीक्षे चिदम्बरसभानटम् ॥ 30॥ वन्दारुसुरकोटीर नीराजितपदाम्बुजम् । उमासखमुपासेऽहं चिदम्बरसभानटम् ॥ 31॥ ज्योत्स्नाकमलिनीकान्त वामदक्षिणलोचनम् । परामृशामि परमं चिदम्बरसभानटम् ॥ 32॥ तिर्यक्कुञ्चितवामाङ्घ्रिं तदेकाग्रोल्लसत्करम् । पश्याम्यभयदं पुंसां चिदम्बरसभानटम् ॥ 33॥ रामणीयकसर्वस्वं यस्य वामाङ्गमिष्यते । तं नौमि शक्तिचक्रेशं चिदम्बरसभानटम् ॥ 34॥ नन्दामि वीक्ष्य वीक्ष्येशं नवं नारायणार्चितम् । जैमिनीयतपोराशिं चिदम्बरसभानटम् ॥ 35॥ दयातरङ्गितापाङ्ग दयितार्धकलेवरम् । प्राज्ञैर्नुतं प्रशंसामि चिदम्बरसभानटम् ॥ 36॥ (4)नृगादिपूर्वराजेन्द्रैः पुण्यश्लोकैरभिष्टुतम् । निवेशयामि हृदये चिदम्बरसभानटम् ॥ 37॥ (5)ततयोगार्णनिर्देश्यं षट्त्रिंशत्तत्त्वनायकम् । शेखरीकुरु चेतस्त्वं चिदम्बरसभानटम् ॥ 38॥ परात्परतरं तत्त्वं पारेमोहं प्रतिष्ठितम् । भजेऽहं भावनासिद्ध्यै चिदम्बरसभानटम् ॥ 39॥ रजस्सत्वतमोरूपगुणत्रयनिगुम्भनम् । आराधयाम्यनौपम्यं चिदम्बरसभानटम् ॥ 40॥ प्रकृतिप्रत्ययात्मानं प्रकाशं परमेश्वरम् । सेवे शेखरितार्धेन्दुं चिदम्बरसभानटम् ॥ 41॥ कालारिं कालयोक्तारं कामदं कामनाशकम् । विमृशामि विधीशानं चिदम्बरसभानटम् ॥ 42॥ शाणोल्लीढेन्दुमणिवद्द्योतन्ते यस्य किङ्कराः । तमेव स्थापयाम्यन्तः चिदम्बरसभानटम् ॥ 43॥ नन्दनारण्यलीला मे न कदाचन रोचते । यमीक्ष्य यमिनां गम्यं चिदम्बरसभानटम् ॥ 44॥ दर्शं दर्शं प्रनृत्यामि मोहद्रुमदवानलम् । चिन्तितार्थप्रदातारं चिदम्बरसभानटम् ॥ 45॥ नादपञ्चक(6)लातीतव्युष्टसौधविहारिणम् । नाथं नाहं विमुञ्चामि चिदम्बरसभानटम् ॥ 46॥ (7)थस्थितानन्दसम्मेलसम्भूतगणनायकम् । सभाजयामि सर्वेशं चिदम्बरसभानटम् ॥ 47॥ (8)रसाम्बुतेजःपवन व्योमार्केन्द्वात्म विग्रहम् । दिगम्बरेशं ध्यायामि चिदम्बरसभानटम् ॥ 48॥ कत(9)योरैक्यमुद्भाति यस्य मन्त्राक्षरान्तरे । स्मरामि मन्त्रदेहं तं चिदम्बरसभानटम् ॥ 49॥ पाशच्छेत्तारमाप्तानां प्रौढकृत्येषु पञ्चसु । पतिं प्रकाशयाम्यन्तः चिदम्बरसभानटम् ॥ 50॥ दुरितध्वान्तमार्ताण्डं दुर्मोहार्णवतारकम् । अर्चाम्याम्नायजीवातुं चिदम्बरसभानटम् ॥ 51॥ काम्भोजकर्णिकापीठकमनीयसुखासनम् । आलोकये हृदादर्शे चिदम्बरसभानटम् ॥ 52॥ पूर्णैर्मनोरथैर्युक्ताः पूजया यस्य देहिनः । चित्तभित्तौ लिखाम्येनं चिदम्बरसभानटम् ॥ 53॥ जडाजडविभेदेन जगद्यस्माद्विजृम्भते । प्रपन्नोऽस्मि तमात्मानं चिदम्बरसभानटम् ॥ 54॥ यातुधानाः प्रणश्यन्ति याश्चान्याः क्षुद्रदेवताः । यद्ध्यानात्तमहं प्रेक्षे चिदम्बरसभानटम् ॥ 55॥ मिथ्यासत्यपरिच्छेत्ता द्रष्टा वक्ता प्रमातृता(कः) | हन्ता च तं समेतोऽस्मि चिदम्बरसभानटम् ॥ 56॥ ह्रीमामनन्ति छन्दांसि या माया सेत्यभिष्टुताम् । तयाऽनन्यं वरं याचे चिदम्बरसभानटम् ॥ 57॥ शिवकामेश्वरी यस्य शृङ्गारकुलदेवता । शिवकामं तमिच्छामि चिदम्बरसभानटम् ॥ 58॥ वासना विश्वशक्तीनां वामाङ्गे यस्य दृश्यते । अध्यक्षयाम्यधीशं तं चिदम्बरसभानटम् ॥ 59॥ यैका मन्त्रमयी यस्य स्फुरत्ता या वियन्मयी । तमात्मीकुरुते चित्तं चिदम्बरसभानटम् ॥ 60॥ नतिर्यस्य प्रसूते द्राक् सम्पत्तन्त्राणि देहिनाम् । नतोऽस्मि हृदयाब्जस्थं चिदम्बरसभानटम् ॥ 61॥ मस्तकेऽब्जे सहस्रारे यः शक्त्या सह नृत्यति । पश्यामि तमहं भावात् चिदम्बरसभानटम् ॥ 62॥ इत्येवं श्रीमदानन्दनटेशस्य महामनोः । वर्णाद्यस्तवराजोऽयं चिन्तामणिसमाह्वयः (10)॥ 63॥ चिन्तामणिवदिष्टार्थदायी नृत्तेश्वरप्रियः । प्रभातकाले पठतां मातृकावर्णसिद्विदः ॥ 64॥ नित्यंसङ्कीर्तयेद्धीमान् त्रिकालं च विशेषतः । चित्ते नृत्यति तस्येशः चिदम्बरसभानटः ॥ 65॥ दुःस्वप्नदुःशकुनदुर्गमदुर्मनस्क\- दुष्कृत्यदुष्टतरदुःखनिकराश्च बाधाः । यत्कीर्तनादतितरां प्रशमनं प्रयान्ति श्रीनृत्तराजपदमेत्यपुनर्भवं च ॥ 66॥ इति चिदम्बररहस्ये मन्त्रकल्पतः श्रीनटेश्वरचिन्तामणिविद्यास्तवः सम्पूर्णः । 1\. शब्दस्य प्रवृत्तयः \- परापश्यन्तीमध्यमावइस्वर्यः । 2\. म्ना\-अभ्यासे\-(इति धातुः) | अभ्यासः \- पारम्पर्येण वृत्तिः । 3\. क्तीतिसंयुक्ताक्षरपरः गुरुमुखैकवेद्यः । 4\. षोडशसु राजस्वन्यतमः इक्ष्वाकुवंश्यः । 5\. ततयोगार्णः संयुक्ततकास्प्तेत्याकारकः । 6\. नादादिपञ्चकलातीतं\-ब्रह्मरन्ध्रस्थानं तत्रव्युष्टं प्रभातं सौधं \- सभा तस्मिन् विहारिणं विहरण शीलम् । 7\. \ldq{}थ\rdq{}\-पर्वतः । 8\. रसा भूमिः । आत्मा यजमानः इति अष्टमूर्तिः । 9\. कतयोरेकवर्णाकारकं ऐक्यङ्क्तेति. 10\. OM ह्रीं परञ्ज्योतिः हंस हंस व्योम व्योम व्योम्ना शक्ति शिवज्योतिरानन्द नृत्तपरप्रकाशानन्दनाय रक्तपादुकां पूजयामि ह्रीं शिवाय नमः इति मनुः । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}