% Text title : Nagnabhairava Stuti Bhrishundikrita % File name : nagnabhairavastutiHbhRRishuNDikRRitA.itx % Category : shiva, mudgalapurANa, stuti % Location : doc\_shiva % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : mudgalapurANaM ShaShTaH khaNDaH | adhyAyaH 28 | 6.28 35-48|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Nagnabhairava Stuti Bhrishundikrita ..}## \itxtitle{.. bhR^ishuNDikR^itA nagnabhairavastutiH ..}##\endtitles ## || shrIgaNeshAya namaH || bhR^ishuNDyuvAcha | sarvamAyAvihInAya sarvamAyAprachAlaka | sarvAntaryAmiNe nityaM nagnabhairava te namaH || 35|| mayUreshaparAyaiva mayUrapurapAlaka | dharmiShThAnAM supAlAya nagnabhairava te namaH || 36|| adharmaniratAMshchaiva bahiHkArAya devapa | sadA svAnandaniShThAya nagnabhairava te namaH || 37|| saMskArayuktabhAvena pApakarmaparAtmanAm | mayUre daNDakartre vai nagnabhairava te namaH || 38|| mahAbaladharAyaiva brahmAdInAM prachAlaka | ameyashaktaye deva nagnabhairava te namaH || 39|| bhuktimuktipradAtre cha dhanadhAnyavivardhana | gANeshAnAM prapAlAya nagnabhairava te namaH || 40|| pralaye shUlamudyamya brahmANDabhayakAraka | shUlaprotamahANDAya nagnabhairava te namaH || 41|| aTTahAsena devendrAMstathA santrAsya chAsurAn | nR^ityase gaNanAthAgre nagnabhairava te namaH || 42|| vishvaM tataM sarvamidaM tvayesha AdyantamadhyeShu mahAnubhAva | saMrakSha devesha mayUrasaMsthAnasmAn kuruShva tvamananyabhAvAn || 43|| shUlinnamaste.akhilakAraNAya tvadbhItibhAvena jagatpravR^ittiH | vyApArayuktaM vividheShu nityaM svasvaprakAryaM prakaroti chAtman || 44|| atastvadAdhAramayaM paresha surakSha te bhaktiyutaM kuruShva | gaNeshakShetraM tvadadhInagaM tuM gaNeshasaMsthaM kuru te namo vai || 45|| (phalashrutiH) idaM stotraM maheshAnA nagnabhairavakasya cha | yaH paThechChR^iNuyAdvA.api sa sarvaM pralabhechChubham || 46|| dhanadhAnyAdikaM sarvaM bhuktimuktisamanvitam | labhedanena deveshAstuvidhvaM nagnabhairavam || 47|| mayUrakShetratyAgashcha kadApi na bhavennR^iNAm | stotreNa stuvatAM nityaM na ki~nchid durlabhaM bhavet || 48|| iti bhR^ishuNDikR^itA nagnabhairavastutiH sampUrNA || \- || mudgalapurANaM ShaShTaH khaNDaH | adhyAyaH 28 | 6\.28 35\-48|| ## - .. mudgalapurANaM ShaShTaH khaNDaH . adhyAyaH 28 . 6.28 35-48.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}