निग्रहाष्टकम्

निग्रहाष्टकम्

श्रीमदप्पय्यदीक्षितविरचितम् । मार्गे सहायं भगवन्तमेव विश्वस्य विश्वाधिक निर्गतोऽस्मि । शास्त्रं प्रमाणं यदि सा विपत्स्या- त्तस्यैव मन्दो मयि यां चिकीर्षेत् ॥ १॥ कान्तारे प्रान्तरे वा मदकुशलकृतौ सान्तरं सान्तरङ्गं मह्यं द्रुह्यन्तमन्तं गमयतु भगवानन्तकस्यान्तकारी । क्षिप्रं विप्राधमस्य क्षिपतु तदुदरस्येव मायाविवर्ता नार्तान्बन्धूनबन्धूनिव मम शिशिराभ्यन्तरान्सन्तनोतु ॥ २॥ सहस्रं वर्तन्तां पथिपथि परे साहसकृतं प्रवर्तन्तां बाधं मयि विविधमप्यारचयितुम् । न लक्षीकुर्वेऽहं नलिनजलिपि प्राप्तमपि तन- मम स्वामी चामीकरशिखरचापोऽस्ति पुरतः ॥ ३॥ सङ्कल्प्य स्थाणुशास्त्रप्रचरणविहतिः स्वेन कार्या भुवीति श्मश्रूणि स्वैरमश्रूण्यपि खलु महतां स्पर्धया वर्धयन्तम् । क्षुद्रं विद्रावयेयुर्झटिति वृषपतिक्रोधनिःश्वासलेशाः शास्त्रं शैलादिभृत्यास्तनुयुरखिलभूमण्डलव्याप्तमेतत् ॥ ४॥ क्वचिदवयवे दग्धुं कश्चिद्बलादनुचिन्तयन् निरसनमितो देशात्कर्तुं महेश्वरमाश्रितान् । प्रमथपरिषद्रोशैर्दग्धाऽखिलावयवः स्वयं निरसनमितो लोकादेव क्षणेन समश्नुताम् ॥ ५॥ कालप्रतीक्षा नहि तस्य कार्या पुलस्त्यपुत्राऽऽदिवदन्तकारे । त्वदाश्रितद्रोहकृतोद्यमानां सद्यः पतेदेव हि मूर्ध्नि दण्डः ॥ ६॥ कण्ठे रुद्राक्षमालां भसितमतिसितं भालदेशे च पश्यन् नश्यन्नेव क्रुधं यस्तदपहृतमतिः सत्सु कुर्वीत गुर्वीम् । तत्फालात्तूर्णमायुर्लिखितमसुगणं चापि तत्कण्ठदेशात् क्रुद्धास्ते ह्युद्धरेयुर्निजपदकमलाङ्गुष्ठलीलाविलासात् ॥ ७॥ सकलभुवनकर्ता साम्बमूर्तिः शिवश्चेत् सकलमपि पुराणं सागमं चेत्प्रमाणम् । यदि भवति महत्वं भस्मरुद्राक्षभाजां किमिति न मृतिरस्मद्रोहिणः स्यादकाण्डे ॥ ८॥ इति श्रीभारद्वाजकुलजलधिकौस्तुभश्रीमदद्वैतविद्याचार्य श्रीमदप्पय्यदीक्षितकृतं चक्राङ्कितनिग्रहाष्टकं सम्पूर्णम् ॥ श्रीरस्तु । शुभमस्तु । Proofread by Sunder Hattangadi
% Text title            : nigrahAShTakam
% File name             : nigrahAShTakam.itx
% itxtitle              : nigrahAShTakam (appayyadIkShitavirachitam)
% engtitle              : nigrahAShTakam
% Category              : aShTaka, shiva, appayya-dIkShita
% Location              : doc_shiva
% Sublocation           : shiva
% Subcategory
% Author                : Appayya Dikshit  (16th cent. A.D.)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : Appayaa Dikshit's prayer to Shiva for protection
% Source                : Savivaran sriraamayanbharatsaar DLI 5990010894333
% Indexextra            : (Scan)
% Latest update         : September 25, 2015
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org