% Text title : Parameshvaradevasamagamavarnanam from Shrikanthacharita % File name : parameshvaradevasamAgamavarNanam.itx % Category : shiva % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : श्रीमण्खककविकृतं श्रीकण्ठचरितम् । सप्तदशः सर्गः ॥ % Latest update : Ocober 7, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ParameshvaradevasamagamavarNanam from Shrikanthacharitam ..}## \itxtitle{.. श्रीकण्ठचरिते परमेश्वरदेवसमागमवर्णनम् ..}##\endtitles ## गल्वर्कक्षितितलबिम्बतार्कबिम्बप्रत्युप्तप्रतिनवरत्नपादपीठाम् । चूडेन्दुप्रविसृमराच्छरश्मिजालैरुनन्मीलसद्धवलवितानपौनरुक्त्याम् ॥ 1॥ आस्थानीमचरमसान्ध्यकर्मसिद्धेः सासूयं गिरिसुतया विलोक्यमानः । देवोऽथ त्रिपुरपुरन्ध्रिलोकलीलावाह्लीकस्तवकमलिम्लुचो विवेश ॥ 2॥ नैर्मल्यप्रविशदहस्करांशुकाण्डैरुच्चण्डद्विगुणितहेमवेत्रदण्डाम् । बंहिष्ठैरपिहितबन्दिवृन्दनादामुद्गर्जन्मुकुटसरित्तरङ्घोषैः ॥ 3॥ भ्रश्यद्भिर्नमदमरेन्द्रमौलीरत्नौर्निर्यत्नप्रकटितनूतनोपकाराम् । वेल्लद्भिर्गुहशिखिनः शिखण्डखण्दडैरारब्धप्रवितततालवृन्तवृत्ताम् ॥ 4॥ बिभ्राणो वपुरहिमालि लुप्ततापं प्रत्युप्तामखिलगणैर्दिवादिसाराम् । आश्चर्यं चरितमुदञ्चयन्नपूर्वां शर्वाणीदयिततमः सभामवापत् ॥ 5॥ सस्फारस्फटिकविरङ्ककुट्टिमान्तःसङ्क्रान्ताखिलतनुभिर्गणानाम् । पातालस्थटलधिरुह्य मूर्ध्नि भक्तेरुत्सेकात्सततमिवोह्यमानपादः ॥ 6॥ नेत्राग्निज्वलनविरीयमानचूडाखण्डेन्दुस्रवदमृतोपजातजीवान् । भूयोऽपि प्रमुपितसम्पदो नृमुण्डन्कुर्वाणः श्वसितविषेण कङ्कणाहेः ॥ 7॥ चिन्वानो दृढतरमह्युपोढभारं पादाब्जद्वितयमिवोच्चजूटबन्धम् । ग्रीवाया वलयमिवान्वहं दधानो दोर्दण्डं श्रितविषमांसलस्वरूपम् ॥ 8॥ व्यग्राणां चटुघटनासु वीक्षमाणो नेत्रान्तैर्वदनममर्त्यमागधानाम् । नाथोऽथ प्रमथसभां प्रपद्य तस्थावासीनः शिरसि विलासविष्टरस्य ॥ 9॥ मारारैर्मरकतविष्टरप्रभाणामभ्यङ्गादनुसृतनीलिमोद्गमानि । सर्वाङ्गाण्यभिनवभूतिमूषणान्यप्यासेदुः सहचरतां गलस्थलस्य ॥ 10॥ मिथ्यैव व्यधिषत तस्य पादपीठं सोत्कण्ठाः परिचरितुं पुरो भुजिष्याः । नम्राणां चिकुरभरा हि निर्जराणां तत्कृत्यग्रहणमनुक्रमेण चक्रुः ॥ 11॥ सावेगं कथमपि तस्य नोपशल्ये किङ्कर्यो विदुधुवुरग्रचामराणि । चूडेन्दुग्लनकृतो विशाङ्क्य पात्रं लालाटज्वलनमकाण्डताण्डवस्य ॥ 12॥ हेरम्बो निजपितुराप्य जूटकूदेणाङ्कं विनिदधदन्यदन्तधाम्नि । अभ्यङ्गादथ पृथुतत्करच्छटानां त्रुट्यन्तं प्रकृतमपि व्यधत्त दन्तम् ॥ 13॥ प्राविक्षन्नथ शनकैरकैतवेन व्यञ्जन्तो विनयाविनम्रतां शिरोभिः । सर्वेऽपि त्रिदिवसदो निवेद्ययमानाः सावज्ञं किमपि शिलादनन्दनेन ॥ 14॥ दूरात्ते तदनु सुधान्धसो विवब्रुः संहत्य प्रणतिमयुग्मलोचनाय । तत्पादौ विरचयतां हि मौलिभूमौ स्वान्मौलीञ्जगदपि पादुकीकरोति ॥ 16॥ चण्डांशुज्वलनतुषारधाममय्योऽप्यव्याजं पुररिपुणा विकीर्यमाणाः । दृग्लेखा बत वपुषोऽखिलामराणां सन्तापं जडिमपरिग्रहं च जह्रुः ॥ 16॥ औचित्यान्निजनिनमासनं भजन्तस्ते पृष्टाः कुशलमथेन्दुशेखरेण । इत्यूचुर्नमुचिभिदादयः सुधायाः सम्बन्धादिव मधुरोद्गमैर्वचोभिः ॥ 17॥ विश्वेषां पुरि पुरि यत्सदैव शेषे विद्वद्भिः पुरूष इति प्रतीयसे तत् । किं धामत्रितयमयानपायदृष्टेस्तस्मात्ते जगति परोक्षमस्ति वस्तु ॥ 18॥ नन्वेवं किमपि विनिर्मलं प्रकृत्या त्वद्रूपं सुरसरिदम्बुवत्पुनीते । स्रोतोभिस्त्रिभिरथ कारणात्मभिस्तद्विश्वात्मन्कृतकमपि व्यनक्ति भेदम् ॥ 19॥ धिङ्मूढा वितथमुदासनस्वभावं भाषन्ते पुरुष तव त्रिलोकभर्तुः । कर्त्री चेत्प्रकृतिरियं करोतु किङ्चित्कैवल्यं भवदधिरोहमन्तरेण ॥ 20॥ किं मिथ्या हर महदादिषु प्रयुङ्क्ते लोकोऽयं विकृतिमयेषु तत्त्वशब्दम् । एकस्त्वं निरुपधिरूपभृद्धि तथ्यं तत्तत्त्वं पुरुष बिभर्षि पञ्चविंशः ॥ 21॥ किं कर्तुं तव पुरतोऽथ किं नु वक्तुं शक्ष्यामः क्षितिधरराजमूर्धशायिन् । त्वं खण्डं क्वचिदपि नो पदं व्यनक्षि त्रैलोक्यं ध्वनिवपुषश्च ते विवर्तः ॥ 22॥ कुत्रापि प्रतिहतिमेति नान्तारिक्षं शब्दस्तद्गुणपदवीं न चातिशेते । तन्मूर्तिस्त्वमसि च तद्विभो जगन्ति व्याप्नोषीत्यमुपपत्तिसम्प्रदायः ॥ 23॥ नो किञ्चिद्बहिरूपपत्तिमेति वस्तु ज्ञानात्तत्प्रसरति किं तु चित्रवृत्ति । ज्ञानात्मा प्रभुरिति विश्वकर्तृभावो नो बौद्धैरपि भवतो बत व्यपास्तः ॥ 24॥ शून्यं तैरकथि न तुच्छमेव रूपं मादृक्षानधिगमनीयवृत्ति किं तु । तादृक्षं तव च वपुस्तथा च बौद्धास्त्वामेव क्व न परमार्थतो गृणन्ति ॥ 25॥ बोधात्मन्यनवधितां त्वयीह जानन्त्यन्यानि त्रिनयन सन्तु दर्शनानि । आत्मा त्वं तव च वपुस्त्रयोऽपिलोकास्तन्मानं त्वमिति च नार्हतोऽस्ति गर्हा ॥ 26॥ त्रैलोक्यं विभजति यो विचित्रतन्त्रं यस्माच्च प्रसरति सर्वजीवलोकः । चार्वाकास्तमिह वदन्ति यत्स्वभावं तर्भङ्ग्या त्वमसि शिवोररीकृतस्तैः ॥ 27॥ यं माया क्वचिदनिरुद्ध्यमानरूपा न स्प्रष्टुं प्रभवति नेति नेति सन्तः । यस्मिंश्च व्यवहृतिमाचरन्ति तं त्वां तात्पर्यदुपनिषदो विभो गृणन्ति ॥ 28॥ एकस्त्वं त्रिनयन दृश्यसेऽधिकर्तुं ज्ञातुं च त्रिमुवनमीश्वरः प्रकाशः । तादात्म्यं विवृतवती विमर्शशक्तिर्द्वैधेऽपि प्रथयति ते न भेददोषम् ॥ 29॥ इच्छद्भिः शशिमुकुट क्रियैकरूपं वैवश्याप्रणयविधायिनं वियोगम् । निर्व्यूढश्रुतिकविकृत्य विश्वकर्ता त्वं ह हर्ताभ्युपगत एव वेदविद्भिः ॥ 30॥ यच्छायाष्टषदभिषेकतोऽपि सर्वे तात्पर्यादवसितजाड्यतां भजन्ते । तस्यात्मंस्तव जडतामुदीरयन्तः काणादा बत न कथञ्चन त्रपन्ते ॥ 31॥ क्वावत्स्यत्कथमजनिष्यत प्रकाशं प्राणिष्यत्कथमथवैष जीवलोकः । आ सर्गादखिलजगद्गरिष्ठ नो चेत्कारुण्यात्प्रभुरभविष्यदष्टमूर्तिः ॥ 32॥ वक्त्रेऽभूत्तव मुरजित्प्रतिग्रहीता त्वं ग्रीवां सरसिजजन्मनो व्यलावीः । इत्थं ते हिमकरशेखर प्रसादः कोपो वा क्वचिदजनिष्ट नो महत्सु ॥ 33॥ इत्यादिस्तुतिमुखरेषु निर्जरेषु प्रत्यग्रप्रसृतकृपारसाततिरेकः । तानित्थं कथयितुमिन्दुखण्डनचूडः प्रारेभे रभसवशंवदैर्वचोभिः ॥ 34॥ प्राप्तानां मम सविधं विधूतधैर्या चर्यासौ विपुलमुप्लवं व्यनक्ति । विश्लिष्यन्निजमहसां मुखानि यद्वः प्रातस्त्यं रजनिपतिं विडम्बयन्ति ॥ 35॥ विश्वापद्गदभिषजोऽपि किं भवन्तो वैक्लव्यव्यसनविसंस्थुलाननाः स्थ । प्रत्यर्थिप्रधनरसा विलङ्घ्य दैन्यं तेजो वस्तुलयति वाडवं हि धाम ॥ 36॥ ध्यानेन स्तिमिततमत्वमब्जयोनेरासीद्यत्प्रणिहितदीक्षमीक्षणेषु । चिन्तायाः परिचयने तदेव सद्यः साधिक्यक्रममपि नाधिकं धिनोति ॥ 37॥ सावेगं युधि वलतां द्विषां शिरोभिर्यस्याग्रे समजनि मृत्युभाण्डभङ्गिः । तच्चक्रं क्रशिमवशंवदाग्रिमार्चिःसञ्चारं किमिति मुरद्विषोऽधिशेते ॥ 38॥ यत्र श्रीरनिशविनिद्रदृक्सहस्रे विश्रम्य सरति न पङ्कजाकरस्य । सोऽकाण्डे किमिति बिडौजसोऽस्य देहः सन्देहं मुहुरिव कस्य न व्यनक्ति ॥ 39॥ चित्रोद्यत्क्रशिमविरोषववद्भिरङ्गैर्वैक्लव्यं विवृतवतां समीरणानाम् । किं त्वेषां पुनरपि जायते महद्भिर्निःश्वासैरनलसमांसलत्वयोगः ॥ 40॥ पाण्डिम्ना परिचितमुज्झितप्रतापप्रावारं किमिति तथा वपुः खरांशोः । शुभ्रांशुभ्रमघटनाद्विना त्रियामामातङ्कं सृजति यथा रथाङ्गनाम्नाम् ॥ 41॥ निःशेषत्रिभुवनघस्मरश्रितत्वात्तद्वह्नेः सहजमपह्नुतं क्व तेजः । युष्माकं सपदि विलोक्यतेऽस्य हा धिक् शोकोष्णश्वसिततरङ्गमात्रशेषः ॥ 42॥ क्रान्ताभिः प्रतिदिवसास्तशैलसीदच्चण्डांशुद्युतिभिरिवेश्वरः प्रतीच्याः । यस्तेजो दुरभिभवं बभार सद्यः स्वां शक्ति दृशि विधृताम्भसि व्यनक्ति ॥ 43॥ अन्येषां सवनलिहामपि प्रयातः स प्राच्यः क्व नु निजतेजसोऽतिरेकः । नीरन्ध्रप्रविसृमराननानिलौघैः किं लीढः कथमपि दीपवच्छमेन ॥ 44॥ ईदृग्भिः स्मरमकरैकमान्त्रिकस्य व्याहारैरपहृतकल्पचित्तपीडाः । निर्वेदादभिमुखलोचनं कथञ्चित्प्रोत्क्षिप्य क्षणमवतस्थिरे मुखानि ॥ 45॥ देवोऽथ श्रुतिकविता पयोदनादप्रत्यर्थिस्वनरचनाञ्चितैर्वचोभिः । हंसानां रथपथवर्तिनां मुहूर्तं तन्वानो भयमिति सादर जगाद ॥ 46॥ सन्तापं किमपि विवृण्वते न केपां ये पादा इव दिविषन्मनोज्वरस्य । सन्त्यत्र त्रिनयन दुःसहप्रमेया दैतेयास्त्रिभुवनशत्रवस्त्रयस्ते ॥ 47॥ प्रागुद्यद्यमानियमादिमांसलाभिश्चेष्टाभिस्त्रिदिवमुनीन्विलङ्घयन्तः । संहत्य स्थिरतरनिश्चयेन ते मामाराद्धुं निरवधि तेपिरे तपांसि ॥ 48॥ त्रैलोक्यं तपसि विशङ्कमेव तेषां कल्पान्तज्वलननयेन बाधमाने । निर्व्याजक्रममथ दर्शनं पुरस्तात्तेभ्योऽहं व्यतरमनुत्तरातनुरोधः ॥ 49॥ सन्तप्ते वपुषि तपोभरेण कुर्वन्निर्वाणं वहनपत्त्रिपत्त्रवातैः । सावेगं पटु घटिताञ्जलीन्पुरस्तात्तानाविष्कृतनिजमूर्तिरित्यवोचम् ॥ 50॥ सन्तुष्टं निशिततपोविशेषमय्या वास्या वः सकलमपीह गात्रतन्त्रम् । युष्मभ्यं वरमहमीप्सितं प्रदास्ये भो वत्सा खलु विरचय्य तद्व्रतानि ॥ 51॥ ईदृक्षप्रतततपःपणमयुक्त्या यं प्राप्तुं विवृतदुरोदरक्रियाः स्थ । अर्थं तं कथयत तत्र कापि मा भूदाशङ्का दितिकुलमौलिमण्डना वः ॥ 52॥ इत्यस्मद्गिरमधिरोप्य कर्णवीथीं नेदीयः प्रमदरसोक्षितेक्षणास्ते । मामेवं विनयमपाक्षरान्तरङ्गप्रोन्मीलत्पदमगदन्विनम्रकण्ठम् ॥ 53॥ अन्यैः किं वरद वरान्तरैरवाप्तैरप्राप्तैरथ च न कोऽपि यैर्विशेषः । त्वद्वक्त्रप्रसृतवचोमृतौघलाभादस्माकं भवतु विभो झगित्यमृत्युः ॥ 54॥ नैवेदं वितरितुमीश्वरोऽस्ति कश्चिन्निश्चित्य द्रुतमितरं वरं वृणीध्वम् । इत्यस्मद्वचनमथोच्चुलुम्प्य तेऽत्र श्रोत्राभ्यां पुनरिदमादरादवोचन् ॥ 59॥ नेवं चेत्प्रतिशृणुते भवानकस्मादस्मभ्यं दृढतपसापि निःसहेभ्यः । तह्येर्को युधि रिपुणा शरोऽर्प्यमाणः सर्वेषां भवतु सदैव मृत्यवे नः ॥ 56॥ मत्तस्तं वरमिति दीप्तमाप्तवन्तस्ते युक्त्या मतिमतिवर्तितुं यमस्य । त्रींल्लोकानथ च पृथक्पृथङ्निरोद्धुं सन्नद्धा व्यधिषत नूत्नयत्नसिद्धिम् ॥ 57॥ तत्त्वमान्तरमवेत्य ततः सुवर्णदुर्वर्णलोघटनाविकटैः प्रकारैः । तेभ्यः पृथक्त्रिषु जगत्सु पुरीरनल्पशिल्पाविकल्पसमयः स मयश्चकार ॥ 58॥ अरूणमणिगरीयोगो पुरप्रोज्जिहान\- द्युतिनिवहनवीनोट्टङ्किताग्नेयवप्रम् । पुरवरमथ हैमं दैत्यनारीकटाक्षैः कुवलयितगवाक्षं तारकाक्षोऽध्यरुक्षत् ॥ 59॥ धवलभवनयोगादाप्तपर्याप्तसाम्य\- श्रिणि नभसि हसन्त्यामुल्लसद्भिमयूखैः । पुरि परिकरमाधाद्राजतोल्लासबन्धौ स्वक इव कमलाक्षः प्रक्रमो विक्रमस्य ॥ 60॥ भरत्रुट्यत्क्षोणीतलविसृतपातालतिमिर\- स्थिरासङ्गेनेव स्फुरदसितनिःशेषवपुषम् । नृणां के कालायसमयमयात्नाज्जनपदं ततो विद्युन्मालीत्यसिसलिलधाराभिरसिचत् ॥ 61॥ ते प्राप्य त्रिपुरप्रथामथ पृथग्लोकान्रुजन्तः स्थिता दिव्यान्यब्दशतायुतान्युपनमद्विश्वापमृत्युश्रियः । यन्नाम्नाप्याधिरोहता श्रुतिपदं गीर्वाणवामभ्रुवां गाहन्ते तनवोऽतिवेलपवनोद्वेल्लल्लतासौहृदम् ॥ 62॥ तापं रुचिक्षतिमथो विविधाश्च पीडा विश्वस्य धातव इवोत्कुपितास्रयस्ते । आतन्वते सपदि दुःसहसन्निपाते तस्मिन्भिषक्तु यादे भर्ग भवत्प्रसादः ॥ 63॥ याः क्रीडद्विबुधावरोधनपरिष्कारार्ककान्तानल\- ज्वालातापलवावलेहमपि नो मध्येदिनं सेहिरे । ताः सन्तानकवीरुधो विधुनितास्तत्सैनिकैः साम्प्रतं दावाग्निर्यदि नाम रक्षति ततो नीचावमानज्वरात् ॥ 64॥ पाशैर्बद्धशिरोधराः फणिमयैरुत्खातनाकिद्रुम\- स्कन्धाछानतलेषु दानसलिलावग्राहिणो दिग्द्विपाः । नीतास्तैरजिरेषु यामगजतां स्रस्तेऽपि विश्वम्भरा\- भारे व्रीडनिपीडनेन दधते दूरावनम्र शिरः ॥ 65॥ किं वान्यत्ते तथाद्य त्रिनयन विनयातिक्रमाक्रान्तविश्वा निःश्वासौघेन दीर्घीकृतचमरमरुड्डम्बराः स्वर्वधूभिः । सर्वं निर्वीरमुर्वीतलमथ निलयं नाकिनां मन्यमानाः कर्तारो नूनमस्मत्परिकरमचिरान्नाममात्रावशेषम् ॥ 66॥ इत्थं प्रस्तावनायै विवृतवति वचः पद्मभूसूत्रधारे तूर्णं वक्त्रप्रसादप्रस्रजवनिकामग्रतोऽपास्य दूरम् । क्रोधाख्यः पर्षदानां विदधदधिमनोरङ्गपीठप्रवेशं शैलूषो दृष्टहस्ताद्यसमविकृतिभिः सङ्गमङ्गीचकार ॥ 67॥ ॥ इति श्रीमङ्खकस्य कृतौ श्रीकण्ठचरिते महाकाव्ये परमेश्वरदेवसमागमवर्णनम् ॥ ॥ श्रीमङ्खककविविरचितं श्रीकण्ठचरितम् । सप्तदशः सर्गः ॥ ## .. श्रीमन्खककविविरचितं श्रीकण्ठचरितम् . सप्तदशः सर्गः .. Notes: Śrīkaṇṭhacaritam ##shrIkaNThacharitam ## is a Saṃskṛta Mahākāvya ##saMskRRita mahAkAvya ## composed by Mahākavi Maṅkhaka ##mahAkavi ma~Nkhaka ## - a 12th century poet from Kashmir. The 25 sections of the Mahākāvya ##mahAkAvya ## describe the incidence of Tripuradāha ##tripuradAha ## and the annihilation of Tripurāsura ##tripurAsura ## by Śrīkaṇṭha ##shrIkaNTha ## (Śiva ##shiva##). Sarga 17 ##sarga 17 ## describes the meeting of the deva-s ##devAH ## with Śrīkaṇṭha ##shrIkaNTha ## (Śiva ##shiva##) at Kailāsa ##kailAsa##, wherebey they eulogise and apprise Him about the menace created by Tripurāsura ##tripurAsura##. Encoded and proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}