% Text title : Shri Parameshvara Stotram 2 % File name : parameshvarastotram2.itx % Category : shiva % Location : doc\_shiva % Proofread by : PSA Easwaran % Description/comments : Skanda Purana % Latest update : April 25, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Parameshvara Stotram 2 ..}## \itxtitle{.. shrIparameshvarastotram 2 ..}##\endtitles ## namaH kanakali~NgAya vedali~NgAya vai namaH | namaH parama li~NgAya vyomali~NgAya vai namaH || 1|| namassahasrali~NgAya vahnili~NgAya vai namaH | namaH purANali~NgAya shrutili~NgAya vai namaH || 2|| namaH pAtAlali~NgAya brahmali~NgAya vai namaH | namo rahasyali~NgAya saptadvIpordhvali~Ngine || 3|| namassarvAtmali~NgAya sarvalokA~Ngali~Ngine | namastvavyaktali~NgAya buddhili~NgAya vai namaH 4|| namo.aha~NkArali~NgAya bhUtali~NgAya vai namaH nama indriyali~NgAya namastanmAtrali~Ngine || 5|| namaH puruShali~NgAya bhAvali~NgAya vai namaH namo rajordhvali~NgAya sattvali~NgAya vai namaH || 6|| namaste bhavali~NgAya namastraiguNyali~Ngine | namo.anAgatali~NgAya tejoli~NgAya vai namaH || 7|| namo vAyvardhali~NgAya shrutili~NgAya vai namaH | namaste dharmali~NgAya sAmali~NgAya vai namaH || 8|| namo yaj~nA~Ngali~NgAya yaj~nali~NgAya vai namaH | namaste tattvali~NgAya devAnugatali~Ngine || 9|| disha naH paramaM yogamapatyaM matsamaM tathA | brahma chaivAkShayaM deva shamaM chaiva paraM vibho | akShayatvaM cha vaMshasya dharme cha matimakShayAm || 10|| agniH \- vasiShThena stutashshambhustuShTashshrIparvate purA | vasiShThAya varaM datvA tatraivAntaradhiyata || 11|| (skandapurANe pa~nchadashamo.adhyAyaH) iti shrIskAnde shrIvasiShThakR^itaM shrIparameshvarastotraM sampUrNam | ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}