% Text title : Pranava Vidhanam % File name : praNavavidhAnam.itx % Category : shiva, deities\_misc, sahasranAmAvalI, nAmAvalI % Location : doc\_shiva % Proofread by : Aruna Narayanan % Description/comments : From Atmanatha Stuti Manjari, Ed. S. V. Radhakrishna Sastri % Latest update : August 6, 2023 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Pranava Vidhanam ..}## \itxtitle{.. praNavavidhAnam ..}##\endtitles ## (भगवान् आत्मनाथो भगवती योगनायिका च गुरुस्वरूपौ, प्रणवस्वरूपौ, दक्षिणामूर्तिस्वरूपौ च श्रीमाणिक्यवाचक\- भाग्यपरिपाकेन जनैः कृतां सपर्यां स्वीकुरुतः । तयोः स्वरूपं इदमीदृक् इति नावगन्तुं पार्यते । दक्षिणामूर्तिरेव तथा आत्मानं दर्शयामासेति वृद्धाः । बाह्यपूजायां लब्धावकाशा एता नामावल्यः । ध्यानयोगेन प्रणवात्मना परात्मना भावनं योगिमात्रसुकरम् । स ध्यानयोगश्च क्रोडपत्रोपलब्धः इह प्रकाश्यते । गुरुवृद्धसम्पदायानुसार्येष गुरुमुखा देवावगन्तव्यः । पत्रलब्धं न नष्टं भवेदिति धिया अत्र सङ्गृह्यते । प्रणवजपभावनाक्रमः अस्य श्रीप्रणवमहामन्त्रस्य, प्रजापतिः ऋषिः । देवीगायत्री छन्दः । परमात्मा देवता । अं बीजं, उं शक्तिः । अं OM AM हृदयाय नमः । इं OM IM शिरसे स्वाहा । उं OM UM शिखायै वषट् । एं OM ऐं कवचाय हुम् । ओं OM औं नेत्रत्रयाय वौषट् । अं OM अः अस्त्राय फट् । (अथवा) OM भूः हृदयाय नमः । OM भुवः शिरसे स्वाहा । OM सुवः शिखायै वषट् । OM महः कवचाय हुम् । OM जनः नेत्रत्रयाय वौषट् । OM तपः अस्त्राय फट् । 1\. अं OM नमः ब्रह्माणं भावयामि । (नाभौ) उं OM नमः विष्णुं भावयामि । (हृदये) मं OM नमः रुद्रं भावयामि । (भ्रूमध्ये) | OM OM नमः ईश्वरं भावयामि । (मूर्धनि) | 2\. पृथक् पृथक् एषां लमित्यादिमानसपूजा । तेजोरूपान् विभाव्य, प्रणवोच्चारणेन तानेकीकृत्य षोडशान्तस्थामृतेन योजयेत् । पुनरेवं अं नमः इति प्रणवप्रणवावयवेन ब्रह्माणं चतुर्षु स्थानेषु पूर्ववत्सम्पूज्य प्रणवेन तेजोरूपं कृत्वा अमृतेन योजयेत् । एवं उं नमः, मं नमः इति द्वाभ्यां विष्णुरुद्रौ तथैवामृतेन योजयेत् । 3\. पुनः एवमेव प्रणवावयवैः त्रिभिरपि ब्रह्मविष्णु रुद्रान् नाभेर्दक्षिणतो वामतो नाभौ च, हृदयस्य दक्षिणतो वामतो मध्ये च भ्रूमध्यस्य दक्षिणतो वामतो मध्यतश्च यथायोगं भावयित्वा सम्पूज्य तेजोरूपान् षोडशान्तामृतेन योजयेत् । पुनः प्रणवेन एवमेव चतुर्षु स्थानेषु भावयित्वा सम्पूज्य तेजोरूपं ईश्वरं अमृतेन योजयेत् । 4\. मातृकास्थानेषु न्यासस्त्वेवम्\- अं अं नमः \- शिरसि उं AM नमः \- मुखवृत्ते मं इं नमः \- दक्षनेत्रे अं IM नमः \- वामनेत्रे उं उं नमः \- दक्षकर्णे मं UM नमः \- वामकर्णे अं ऋं नमः \- दक्षनासायां उं ॠं नमः \- वामनासायां मं लृं नमः \- दक्षकपोले अं लॄं नमः \- वामकपोले उं एं नमः \-ऊर्ध्वोष्ठे मं ऐं नमः \-अधरोष्ठे अं ओं नमः \-ऊर्ध्वदन्तेषु उं औं नमः \- अधोदन्तेषु मं अं नमः \- जिह्वाग्रे अं अः नमः \- कण्ठे उं कं नमः \- दक्षबाहुमूले मं खं नमः \- दक्षकूर्परे अं गं नमः \- दक्षमणिबन्धे उं घं नमः \- दक्षकराङ्गुलिमूले मं ङं नमः \- दक्षकराङ्गुल्यग्रे अं चं नमः \- वामबाहुमूले उं छं नमः \- वामकूर्परे मं जं नमः \- वाममणिवन्धे अं झं नमः \- वामकराङ्गुलिमूले उं ञं नमः \- वामकराङ्गुल्यग्रे मं टं नमः \- दक्षोरुमूले अं ठं नमः \- दक्षजानुनि उं डं नमः \- दक्षगुल्फे मं ढं नमः \- दक्षपादाङ्गुलिमूले अं णं नमः \- दक्षपादाङ्गुल्यग्रे उं तं नमः \- वामोरुमूले मं थं नमः \- वामजानुनि अं दं नमः \- वामगुल्फे उं धं नमः \- वामपादाङ्गुलिमूले मं नं नमः \- वामपादाङ्गुल्यग्रे अं पं नमः \- दक्षपार्श्वे उं फं नमः \- वामपृष्ठे मं बं नमः \- वामपार्श्वे अं भं नमः \- नाभौ उं मं नमः \- जठरे मं यं नमः \- हृदये अं रं नमः \- दक्षकक्षे उं लं नमः \- गलपृष्ठे मं वं नमः \- वामकक्षे अं शं नमः \- हृदयादि दक्षकराङ्गुल्यन्तं उं षं नमः \- हृदयादिवामकराङ्गुल्यन्तं मं सं नमः \- हृदयादि दक्षपादाङ्गुल्यन्तं अं हं नमः \- हृदयादि वामपादाङ्गुल्यन्तं उं ळं नमः \- कट्यादि दक्षिणपादाङ्गुल्यन्तं मं क्षं नमः \- कट्यादिवामपादाङ्गुल्यन्तं 5\. पुनः OM अं OM नमः । OM AM OM नमः इत्येवं प्रणवपुटितवर्णान् मातृकास्थानेषु न्यसेत् । 6\. पुनः OM अं ब्रह्मणे नमः । OM AM विष्णवे । इं रुद्राय । IM ओङ्काराय । उं प्रणवाय । UM सर्वव्यापिने । ऋं अनन्ताय । ॠं ताराय । लृं सूक्ष्माय । लॄं शुक्लाय । एं वैद्युताय । ऐं पराय । OM ब्रह्मणे । औं एकाय । अं एकरुद्राय । अः ईशानाय । कं भगवते । खं महेश्वराय । गं महादेवाय । घं सदाशिवाय । ङं सर्वरक्षित्रे । चं सर्वगताय । छं सर्वप्रियतमाय । जं नित्यतृप्ताय । झं सर्वापगमाय । ञं सर्वकान्ताय । टं सर्वप्रतिष्ठाय । ठं सर्वश्रोत्रे । डं सर्वस्वामिने । ढं सर्वसमृद्धाय । णं सर्वचक्राय । तं सर्वक्रियाय । थं सर्वेच्छाय । दं सर्वदीप्ताय । धं सर्वावाप्ताय । नं सर्वालिङ्गिताय । पं सर्वहिंसकाय । फं सर्वदाहकाय । बं सर्वभावाय । भं सर्ववृद्धाय । मं गुणबीजाय । यं स्रुवाय । रं वेदादये । लं आदये । वं मध्यमाय । शं पराय । षं त्रिमात्राय । सं योनये । हं सर्वदेहाश्रयाय । ळं संवादकाय । क्षं सर्वात्मने । इति प्रणवादीन् नमोऽन्तान्मातृकाक्षरस्थानेषु न्यसेत् । ध्यानक्रमः\- षट्कुक्षिं पीठसंस्थं तदुपरि विलसत्सोमसूत्रं सबिन्दुं तन्मध्ये नादसंज्ञं प्रणवमभिवृतं बिन्दुनादौ पुनश्च । इत्थं सञ्चिन्त्य योगी विविधमनुदिनं तारगं व्योमसंस्थं सर्वाधारं महेशं सकृदपि मनसा संस्मरेद्यः स मुक्तः ॥ इति प्रणवविधानं सम्पूर्णम् । ## Proofread by Aruna Narayanan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}