% Text title : Yamaproktam Pradoshakalelingapujamahimavarnanam % File name : pradoShakAlelingapUjAmahimavarNanam.itx % Category : shiva, shivarahasya, pUjA % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 3 | 50-75 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yamaproktam Pradoshakalelingapujamahimavarnanam ..}## \itxtitle{.. यमप्रोक्तं प्रदोषकालेलिङ्गपूजामहिमवर्णनम् ..}##\endtitles ## प्रदोषे लिङ्गपूजायां दृष्टायां पापसङ्क्षयः । अक्षया मोक्षलक्ष्मीश्च भविष्यत्यधमस्य च ॥ 50॥ जन्म तस्यैव सफलं येन सम्यक् समर्चितम् । सायं सुकृदयत्नेन आलस्याद्वा प्रयत्नतः ॥ 51॥ आयासमात्रफलकैः धर्माभासैः कुतः फलम् । स्मार्तैर्वा वैदिकैर्वाऽपि शिवलिङ्गार्चनं विना ॥ 52॥ स्मार्तवैदिकधर्माणां अनुष्ठानेऽपि कोटिशः । लिङ्गार्चनेन यत् प्राप्यं तत् प्राप्यं तैर्न सर्वथा ॥ 53॥ धर्मान्तराणां करणं धननाशाय केवलम् । शिवार्चनं परो धर्मः परमानन्दसाधनम् ॥ 54॥ पापराशिविनाशाय शिवलिङ्गावलोकनम् । कल्पितं गिरिशेनेति न जानात्येव नारकी ॥ 55॥ लोकोपकारकं सृष्टं शिवलिङ्गावलोकनम् । तन्न कुर्वन्ति पापिष्ठाः पतन्ति नरकेष्वहो ॥ 56॥ अनाथनाथं श्रीनाथनयनार्चितपादुकम् । न जानन्ति महादेवं नरकेषु पतन्त्यहो ॥ 57॥ श्रीमहादेवमहिमा दुर्ज्ञेयो दुर्जनैरतः । पतन्ति नरके घोरे पितृभिः सह सर्वथा ॥ 58॥ पितापितामहादीनां यः शम्भुर्यो भवः प्रभुः । तं न जानन्ति दुर्वृत्ताः पतन्ति नरकेष्वहो ॥ 59॥ शिवधर्मेष्वविश्वासादन्यधर्मरता नराः । पतन्ति नरके क्रूरा नराः शङ्करनिन्दकाः ॥ 60॥ तदर्थं नरकाः सृष्टाः सर्वथा दुःखहेतवः । यैर्महादेवलिङ्गार्चाफलं न ज्ञातमादरात् ॥ 61॥ न जानाति महादेवलिङ्गपूजाफलानि यः । स सूकरः खरो यद्वा शुनकः काक एव वा ॥ 62॥ दुर्भगा एव ते सर्वे भर्गार्चनपराङ्मुखाः । तन्मुखानि प्रदग्धानि शिवद्वेषाग्निकोटिभिः ॥ 63॥ सुलभं न विजानन्ति महादेवार्चनं जनाः । शुद्धदूर्वाङ्कुरेणापि लिङ्गपूजा विमुक्तिदा ॥ 64॥ क्षीरं वा नीरमुत्सृज्य भक्त्या लिङ्गे शिवात्मके । विधूतपातका एव प्रयान्ति शिवमव्ययम् ॥ 65॥ शुष्केण बिल्वपत्रेण तच्चूर्णेनापि यः शिवम् । पूजयिष्यति तस्यापि मुक्तिकान्ता न दुर्लभा ॥ 66॥ व्यासङ्गेनापि यः शाङ्गं लिङ्गं मङ्गलदायकम् । सायं पश्यति पुण्यात्मा नमस्तस्मै नमो नमः ॥ 67॥ अनाराध्य महादेवमनायासेन पापिनः । प्रयान्ति दुर्गमं घोरं नरकालयमन्वहम् ॥ 68॥ बने वनानि रम्याणि वनजान्यपि तैः शिवः । नाराध्यते दुर्भागेन नरकावासमिच्छता ॥ 69॥ अनिच्छयाप्युमाकान्तं लिङ्गं पश्यति यो नरः । सायं स दोषनिर्मुक्तो मुक्तो भवति नान्यथा ॥ 70॥ तृणैरपि शिवं मूर्खाः कथं नाराधयन्त्यहो । महादेवं महामोहो महानरकसाधनम् ॥ 71॥ शिवलिङ्गार्चकाङ्गानि दृष्ट्वाऽपि रजनीमुखे । प्रयान्ति ब्रह्मसदनं तल्लीलाऽत्यन्तमद्भुता ॥ 72॥ सुभगत्वेन विज्ञातं शाङ्गाङ्गस्य विलोकनम् । तदभाग्याग्निदग्धानां अतिदुर्लभमेव हि ॥ 73॥ लिङ्गार्चनेन किं पुण्यमित्युपेक्षापि चेत् क्षणम् । तद्वंशक्षय एव स्यात् पक्षपातेन नोच्यते ॥ 74॥ अहो महदिदं भाग्यं शिवलिङ्गार्चने मतिः । तदेव हि महद्भाग्यं महाभाग्यमिति श्रुतम् ॥ 75॥ लोके दुराचाररताः शिवार्चां विहाय तिष्ठन्त्यतिविष्ठया ते । लिप्ता भविष्यन्ति न संशयोऽत्र शिवापदाम्भोजयुगे शपामि ॥ 76॥ यः कर्मणा वा मनसाऽपि वाग्मी नित्यं त्रिभिर्वा त्रिपुरान्तकार्चाम् । करोति तत्पादरजःप्रसादं वाञ्छ्त्युपेन्द्रोऽपि चतुर्मुखोऽपि ॥ 77॥ किं वक्तव्यमुमासहायचरणाम्भोजार्चकाराधका\- पारैश्वर्यपरं हरिः प्रतिदिनं तत्सेवकाराधकः । श्रीवाणीरमणादयोऽपि मुनयः सिद्धाः सुमुग्धास्ततो गन्धर्वा अपि किन्नरा अपि तथा शेषादयः सेवकाः ॥ 78॥ शम्भुस्सर्वजगत्प्रभुर्विभुरिति ज्ञात्वा परं शाम्भवाः तत्पूजानिरताः परात् परतरं तेजः परं शाम्भवम् । प्राप्यान्ते परमोत्सवादृतनिजव्यापारपारङ्गताः पारावारविहारपूजितपदाम्भोजाः प्रसन्नाः सदा ॥ 79॥ कस्तूरीमृगराजराजसहितः कर्पूरगन्धो यथा न ज्ञातः शुनकैस्तथा शिवशिवाचारव्रतानादरैः । न ज्ञातं शिवलिङ्गपूजनफलं तत्कालकालार्चकैः ज्ञेयं केवलमित्यलौकिकमिदं ज्ञेयं कथं पामरैः ॥ 80॥ किमन्यद्वक्तव्यं स्मरहरकथासङ्गसरसो न विज्ञातो लोकरमितमहिमा तेन सहसा । न बुद्धिर्मन्दानां शिवचरणसेवानुकरणे क्षणं वा न क्षीणं यदि मरणकालेऽप्यघकुलम् ॥ 81॥ बलादेते लोकाः खलजनरता एव नितरां न जानन्त्येवालं बत बत न कालान्तकमतं अतोऽन्ते सन्तप्ताः प्रतिपदमहाघोरनरके\- ष्वसन्तोषे दोषप्रलयनविषादेति स विषम् ॥ 82॥ अहो मोहः कोवा जगति न महादेवभजने मतिर्भक्तिः श्रद्धा कथमपि न तत्पूजनरतिः । न तद्भक्तालापेप्यभिरुचिरतो यान्ति नरके\- ष्वघोरेषु भ्रष्टाः शिवरुचिरमार्गादिति शठाः ॥ 83॥ ललाटे किञ्चिद्वा सितभसितमालिप्य शिरसा मुहुर्नत्वा यद्वा सकृदपि सुरुद्राक्षवपुषा । शिवं दृष्ट्वा सायं जलमपि विनिक्षिप्य विमलं कलौ लिङ्गेश शिवपदसरोजे प्रविशति ॥ 84॥ ॥ इति शिवरहस्यान्तर्गते यमप्रोक्तं प्रदोषकालेलिङ्गपूजामहिमवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 3 \- यमसदस्यसंवादे प्रदोषकालदीपदर्शनपूजामहिमवर्णनम् । 50\-75॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 3 - यमसदस्यसंवादे प्रदोषकालदीपदर्शनपूजामहिमवर्णनम् . 50-75.. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}