% Text title : Yajnavalkyaproktam Pradoshapujadarshanaphalavarnnam % File name : pradoShapUjAdarshanaphalavarNanam.itx % Category : shiva, shivarahasya, pUjA % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 4 | 14-33 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yajnavalkyaproktam Pradoshapujadarshanaphalavarnnam ..}## \itxtitle{.. याज्ञवल्क्यप्रोक्तं प्रदोषपूजादर्शनफलवर्णनम् ..}##\endtitles ## सायङ्काले त्वया दृष्टं शिवलिङ्गं समर्चितम् । तेन पुण्यप्रभावेन ज्ञानमेवमभूत् तव ॥ 14॥ तदिदं पुण्यमुत्कृष्टं तत्प्रभावात्तवेदृशी । मतिर्युक्ता न सन्देहः तत्पुण्यं तादृशं यतः ॥ 15॥ शङ्करानुग्रहेणैव तत्पुण्यमभवत् तव । अन्यथा तादृशं पुण्यं देवानामपि दुर्लभम् ॥ 16॥ शिवलिङ्गार्चनं दृष्ट्वा सायङ्काले विशेषतः । स्वयं नृत्यति सन्तुष्टो दिव्यदेवगणैः सह ॥ 17॥ प्रदोषसमये दृष्टं शिवलिङ्गं समर्चितम् । सर्वकामदमित्याहुः तत्सत्यमभवत् खलु ॥ 18॥ सन्दिहानः शिवाचारे पापिष्ठो न प्रवर्तते । एतादृशं महाभाग्यमधुना दृष्टमद्भुतम् ॥ 19॥ तव स्वरूपं विज्ञातं त्वयापि न शिवार्चनम् । कृतं पापेन नीतानि दिनानि खलु सर्वदा ॥ 20॥ दुष्प्रतिग्रहलोलस्त्वं दुराचाररतः सदा । न स्नानकर्मनिरतो वैदिकं ज्ञायतेऽपि वा ॥ 21॥ नीचान्नभक्षणेनैव वयो नीतं त्वया खलु । मद्यपाङ्गनया साकं बहुकालमवस्थितम् ॥ 22॥ तस्मादुत्पादिताः पुत्राः कन्यकाश्च दुरात्मना । त्रिपुण्ड्रधारणं तावन्न कृतं श्रुतिचोदितम् ॥ 23॥ रुद्राक्षाणां च धरणं कदाचिन्न कृतं त्वया । बिल्वपत्रं न निक्षिप्तं जलं वा लिङ्गमस्तके ॥ 24॥ न दीपवर्तिका दत्ता त्वया शङ्करमन्दिरे । दीपप्रदानवार्ता तु दूरतस्तव सर्वथा ॥ 25॥ न सोमवासरे भुक्तं नियमान्निशि सादरम् । शाम्भवैः सह संलापो न त्वया कृत एव हि ॥ 26॥ पुण्याः शिवकथालापाः सर्वथा न श्रुतास्त्वया । रुद्राध्यायो न जप्तो हि मन्त्ररत्नसमाश्रयः ॥ 27॥ एतादृशेन दुष्टेन प्रदोषे दैवयोगतः । शिवलिङ्गं त्वया दृष्टं कृतकृत्योऽसि तावता ॥ 28॥ शिवलिङ्गं न दृष्टं चेत् सायङ्काले त्वया तदा । आकल्पं नरकात् घोरात् प्रच्यवस्ते कथं भवेत् ॥ 29॥ शिवाचारविहीनानां नरकात् निर्गमाकथम् । पुत्रादिभिः सहावासो नरकेष्वेव कोटिशः ॥ 30॥ जन्मोत्तरं वा सततं शिवमर्चय सादरम् । जातिस्मरत्वं सम्प्राप्य तेन पुण्येन सत्वरम् ॥ 31॥ तत्वज्ञानस्य धर्माणां यागानामपि यत्फलम् । तत्फलं केवलं मन्ये श्रीमहादेवपूजनम् ॥ 32॥ शिवार्चनेन सर्वेषां कामानां सिद्धिरित्यतः । प्रयत्नैर्बहुभिर्नित्यं कुरु शङ्करपूजनम् ॥ 33॥ ॥ इति शिवरहस्यान्तर्गते याज्ञवल्क्यप्रोक्तं प्रदोषपूजादर्शनफलवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 4 \- प्रदोषपूजादर्शनफलवर्णनम् । 14\-33॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 4 - प्रदोषपूजादर्शनफलवर्णनम् . 14-33.. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}