% Text title : Pradoshapuja Mahimavarnanam % File name : pradoShapUjAmahimavarNanam.itx % Category : shiva, pUjA, shivarahasya % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 48| 69-84 ॥ % Latest update : May 6, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Pradoshapuja Mahimavarnanam ..}## \itxtitle{.. pradoShapUjAmahimavarNanam ..}##\endtitles ## \- ब्रह्मा शिवार्चनविधिं विधिभिर्विदित्वा भक्त्या प्रदोषसमये शिवपूजनेन । पूज्यो भवत्यनुदिनं प्रणवान्वितानि पञ्चाक्षराणि शिवनाममनोहराणि ॥ (पूतो जपत्यनुदिनं) वाणी च वाग्भिरमिताभिरभङ्गुरार्थैः प्रस्तौति शङ्करपदाम्बुजपूजनं च । कृत्वा प्रदोषसमयेष्वमराङ्गनाभिः साकं प्रनृत्यति विभूतिपवित्रगात्रा ॥ \- देवास्तावदुमासहायचरणाम्भोजं प्रदोषे मुहु\- र्बिल्वाद्यैः कुसुमैश्च चन्दनवरैः सम्पूज्य जातोत्सवाः । तत्पूजाविरताः कदाऽपि न भवन्त्येवामृतास्वादने को वा स्याद्विरतः प्रमोदविरतः को वा जगन्मण्डले ॥ 1॥ कः प्राणी गणनाथनाथचरणाम्भोजार्चनानादरः सायङ्कालमवाप्य दुर्लभतरं ब्राह्मण्यमासाद्य च । त्यक्त्वा केवलमन्त्यजानपि महापापाश्रयान दुर्मुखान् दुर्वीर्यान् दुरदृष्टकोटिघटितान जारोपजारोद्भवान् ॥ 2॥ मन्येऽमुं पुरुषाधमं नरखरं दुर्वीर्यपातोद्भवं पापिष्ठातिवरिष्ठमयपकुलस्त्रीयोनिगन्धोन्मुखम् । यः सायं शिवलिङ्गसङ्गरहितः कार्यान्तरव्यापृतः शङ्गाराधनसाधनादिविमुखो भूभाररूपः परम् ॥ 3॥ तद्वंशः प्रलयं प्रयाति सहसा तन्नाशकैस्तैर्विना ब्रह्माण्डप्रलयैः प्रदोषसमये यः शङ्करानर्चकः । तच्चित्तं खलु पित्तपीतमनिशं तातोऽपि तस्याधमः तन्माता व्यभिचारिणी शुनकजा जाताऽपि सा रासभैः ॥ 4॥ ब्रह्माण्डानि पुनाति शङ्करपरः सायं शिवाराधकः तत्तातः सुकृती सती च जननी तत्सोदरो ब्राह्मणः । तत्सन्तानसमृद्धिरप्यनुदिनं तस्याभिवृद्धिः सदा सन्तोषैर्धनधान्यदारविभवाद्यभ्युच्चयः सन्ततम् ॥ 5॥ तत्पादाब्जरजः परं शिरसि मे तस्मै नमः सर्वदा यः सायं शिवलिङ्गपूजनतः श्रान्तः प्रणामैर्मुहुः । नृत्योत्साहकरः कराद्यभिनयः अत्यादरादादर\- व्याहरैर्हर शङ्कर स्मरहर त्राहीत्यमन्दोत्सवः ॥ 6॥ सङ्गस्तेन ममास्तु सन्ततमुमाकान्तं प्रदोषेषु यः क्षीराद्यैरभिषिच्य लिङ्गविलयं श्रीचन्दनालेपनैः । बिल्वैरप्यमलैरमन्दविलसद्गन्धैर्मरन्दान्वितैः कुन्दैरर्चयति प्रकृष्टविभवैः कर्पूरदीपादिभिः ॥ 7॥ सत्सङ्गैदिनयापनं भवतु मे यः सायमीशार्चनं ध्यात्वाऽऽनन्दघनो विभूतिकवचो रुद्राक्षभूषोत्सवः । जिह्वा शङ्करनामरूपसुसुधापूरादरास्वादन\- व्यासक्ता शिवलिङ्गपूजनमहोत्साहस्य सायं मुहुः ॥ 8॥ वासः स्यान्मम तस्य मन्दिरवरे यः सायमीशार्चना\- नन्दापारतरङ्गसङ्गततनुर्भूतिप्रभाभूषितः । रुद्राक्षाभरणः प्रतिक्षणमपि श्रीमन्विरूपाक्ष मां रक्ष्यं प्रेक्ष्य परीक्ष्य मामकधिया रक्षेति यः संवसेत् ॥ 9॥ पातालेऽप्युरगेश्वरप्रभृतयः श्रीहाटकेशार्चनं सायं सन्ततमेव शान्तहृदयाः सायं वधूसंयुताः । धूपैर्दीपगणैश्च चन्दनवरैः पुष्पैरमन्दैरपि प्राज्याज्यान्नवरैरपारमधुरैर्नाट्यादिभिश्चान्वहम् ॥ 10॥ सायङ्कालशिवार्चनस्य महिमा केनापि न ज्ञायते तस्मादेव विमोहमेत्य बहवः त्यक्त्वा शिवाराधनम् । कुम्भीपाकमुपेत्य गर्भजनितक्लेशं च सम्प्राप्य ते संसारार्णवमज्जनैरनुदिनं तिष्ठन्ति बम्बारवैः ॥ 11॥ लोके शाङ्करसङ्गतिः खलु सदा सायं शिवाराधन\- ध्यानाय प्रभवत्यवश्यमसकृत् तत्सङ्गतेस्तत् फलम् । सा यस्यास्ति स एव भाग्यनिवहाधारः सुराराधितः तत्पादाम्बुजपूजनेन भगवान् भालेक्षणस्तुष्यति ॥ 12॥ आकल्पं यदि धर्मकोटिभिरहोरात्रं च यो नीयतां किं तैः सायमुमासहायचरणाम्भोजार्चनं चेद्भवेत् । पातिव्रत्यसमं खलु व्रतमिदं त्यागेऽस्य किं दुर्भगो न स्यादेव ततः कदापि न परित्याज्यं शिवाराधनम् ॥ 13॥ सायङ्कालशिवार्चनेन भगवान् तुष्टो यथा शङ्करः तद्वन्नान्यविशेषकारनियमाचारैः स तुष्यत्यपि । तस्मात्सायमुमासहायभजनं कृत्वा विमुक्तो भवेत् पापापारमहाम्बुराशिभिरपि प्राप्नोति भाग्यान्यपि ॥ 14॥ ॥ इति शिवरहस्यान्तर्गते प्रदोषपूजामहिमवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः 48| 69\-84 ॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . पूर्वार्धम् . अध्यायः 48. 69-84 .. Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}