% Text title : Pralayanalaprati Kurmaproktam Shivarchanamahimavarnanam % File name : pralayAnalapratikUrmaproktaMshivArchanamahimavarNanam.itx % Category : shiva, shivarahasya % Location : doc\_shiva % Transliterated by : Ruma Dewan % Proofread by : Ruma Dewan % Description/comments : shivarahasyam | हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 35 | 105-128 ॥ % Latest update : January 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Pralayanalaprati Kurmaproktam Shivarchanamahimavarnanam ..}## \itxtitle{.. प्रलयानलप्रति कूर्मप्रोक्तं शिवार्चनमहिमवर्णनम् ..}##\endtitles ## \- प्रलयानलकूर्मसंवादे \- कूर्मः \- ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः ॥ 105॥ एतादृशं महादेवं ज्ञात्वा यः पूजयेत् सदा । स तरत्येव संसारपातकं सागराकरम् ॥ 126॥ संसारप्रलयानलेन सहसा तप्ताः परं शङ्करं पुनः पुनर्जनिजरानाशान् प्रयान्त्येव ते । तेषां शाङ्करपूजने न रतिरित्यज्ञानगर्ते परं मना एव भवन्ति मग्नननसो भग्नाश्च संसारतः ॥ 107॥ अहो न जानाति महेशशक्तिं संसारबन्धमलयप्रवृत्ताम् । सा शक्तिरीशस्य परं समग्रा ज्ञातुं न शक्ता विषयेन वाचाम् ॥ 108॥ यथाकथञ्चित् गिरिशार्चनेन कालोऽपि नेयः खलु सावधानम् । विना न तेनारित च जीवनं च तदेव तावत्खलु जीवनं च ॥ 109॥ अस्माभिः शिवलिङ्गपूजनविधिः ज्ञातो न सर्वात्मना ब्रह्माद्यैरपि केवलं श्रुतिमता भूतिर्ललाटे परम् । काचिद्भात्यतिभाग्यतः ससलिलं बिल्वीदलं दीयते लिङ्गे मङ्गलदायके शिवशिवेत्युक्त्वा नमोन्तं मनुम् ॥ 110॥ अस्माभिर्मत एव तावदधुना लिङ्गे प्रदेयं मुदा तेनैवादरतो महेश्वरपदाम्भोजार्चनं सिद्ध्यति । सिद्ध्यन्त्येव फलानि तावदसकृत् रम्याण्यपाराण्यतः चित्तं स्वस्थमिदं भविष्यति परा मुक्तिर्भवित्री ततः ॥ 111॥ महेशलिङ्गार्चनरूपमेकं लब्धं निधानं निधयोऽपि तेन । नवापि तावत् प्रभवन्ति सत्यं ते किं पुनः सापि न तेन मुक्तिः ॥ 112॥ लिङ्गात्मकं साधनमेकमेव दृष्टं महेशेन विशेषतस्तु । तन्मुक्तिबीजं सुखबीजमेकं सर्वार्थसम्पत्करमेकमेव ॥ 113॥ किं किं पुरा पुण्यमपारमादौ कृतं शिवाराधनबुद्धिहेतुः । इदं परं जीवनमेव पुण्यं धन्यं शिवाराधनसाधनं मे ॥ 114॥ ते साधवस्ते कृतपुण्यरूपाः ते पुण्यमूलैस्तु परं प्रवृद्धाः । ते शाङ्गलिङ्गार्चनधूतपापाः पूताः प्रहृष्टाश्च तथापि तुष्टाः ॥ 115॥ लोके दुर्लभ एव साधुरिति मे बुद्धिः स साधुः परं शङ्गाराधनतत्परः सितलसद्भूतित्रिपुण्ड्राङ्कितः । तेनैवेन्दुकलावतंसभजनानन्दः प्रवृद्धो भवेत् प्रीतिर्बुद्धिमुपैति तेन सह मे सङ्गः सदा वाञ्छितः ॥ 116॥ शिवार्चकालोकनमेव लोके संसारदावानलजालरूपम् । मन्ये ततस्तेन सहास्तु सङ्गः स मङ्गलानायकलीलया स्यात् ॥ 117॥ अस्माभिरर्धेन्दुकलावतंसप्रभावविज्ञानविशेषशून्यैः । शाङ्गाङ्गसङ्गेन विनेय एव कालः कथञ्चित् कलिनाशहेतुः ॥ 118॥ अभूतपूर्व फलमेकमेव यच्छाङ्गलिङ्गार्चनलक्षणं मे । अनेन तावत्प्रभवन्ति लोकाः कीलालमात्रार्पणतोऽपि स स्यात् ॥ 119॥ कीलालेनापि येनापि कालकालः समर्चितः । ददाति भुक्तिं मुक्तिं च किं पुनः कुसुमार्चितः ॥ 120॥ जीवनेनार्चितो जीवान् जीवयत्येव शङ्करः । अतो जीवनमात्रेणाप्यर्चनीयः सदाशिवः ॥ 121॥ यदि स्याज्जीवनापेक्षा जीवानां जातु जीवनैः । पूजनीयः सकृद्वापि जीवने सति शङ्करः ॥ 122॥ करोति कौतुकं लोके स गौरीकामुकः खलु । छिन्नपत्रार्पणेनापि तुष्टो मुक्तिं प्रयच्छति ॥ 123॥ कैवल्यकान्तारमणं करोति करोति भूमण्डलनायकं च । सकृत् स्मृतो वा प्रणतोऽपि भक्त्या समर्चितो वा गिरिजासहायः ॥ 124॥ एतादृशोऽयं गिरिजासहायः कृपाम्बुराशिः सुकृतातिपुण्यैः । नित्यं समाराधित एव तेभ्यो ददाति भुक्तिं प्रददाति मुक्तिम् ॥ 125॥ अज्ञाः परं शङ्करपादपद्मप्रणामपूजानिरता न नूनम् । तेषां कृतान्तालयपूरणाय निर्माणमित्येव मतिर्ममाभूत् ॥ 126॥ लोके कोऽपि न शङ्करार्चनपरो दुःखालयो जायते संसारानभिभूत एव स परान् भुक्त्वापि भोगान् बहून् । मुक्तः शङ्करकिङ्करैः सह सदा कुर्वन् शिवाराधनं कैलासाचलमन्दिरान्तरमहोद्याने परं क्रीडति ॥ 127॥ उन्मादेन विना शिवार्चनपरो भूतित्रिपुण्ड्राङ्कितो रुद्राक्षाभरणो रमापतिलसन्नेत्रारविन्दार्चितम् । स्मृत्वा शङ्करपादपद्यमनिशं बिल्वीदलैरर्चयन् लिङ्गे शङ्करमिन्दुमौलिभजनासक्तः कृतार्थो भुवि ॥ 128॥ ॥ इति शिवरहस्यान्तर्गते प्रलयानलप्रति कूर्मप्रोक्तं शिवार्चनमहिमवर्णनं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः 35 \- प्रलयानल प्रति कूर्मेण शिवधर्मनिरूपणम् । 105\-128॥ ## - .. श्रीशिवरहस्यम् . हराख्यः तृतीयांशः . उत्तरार्धम् . अध्यायः 35 - प्रलयानल प्रति कूर्मेण शिवधर्मनिरूपणम् । 105-128॥ Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}