% Text title : Punyanidhiproktam Kashikshetramahatmyam % File name : puNyanidhiproktaMkAshIkShetramAhAtmyam.itx % Category : shiva, shivarahasya, tIrthakShetra % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् । 554-577॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Punyanidhiproktam Kashikshetramahatmyam ..}## \itxtitle{.. पुण्यनिधिप्रोक्तं काशीक्षेत्रमाहात्म्यम् ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) पुण्यनिधिरुवाच काशीत्यस्ति महाक्षेत्रं (महत्स्थलं) श्रुतिशिरोरत्नस्यतत्वं मया न ज्ञात मुनिभिः सुरैरपि परिज्ञातं मुकुन्दादिभिः । न ज्ञात श्रुतिभिश्च नैव विदितं सिद्धैश्च वेदेश्वरः तत्त्वं तच्छिवतत्ववित्तदितरैर्ज्ञेयं कथं तद्भवेत् ॥ 554॥ या काशी हृदि यस्य दीपकलिकेवाभाति तस्यैव सा विज्ञेया भवति स्फुटं तदितरैर्नज्ञायते सर्वथा । सा भात्येवा तथा महेश हृदये या ज्ञायते सा तत\- स्तेनेशेन परात्परेण विभुना विश्वाधिकेन ध्रुवम् ॥ 555॥ यस्यामन्तकभीतिलेशरहिताः कार्तान्तवार्ता विना निःशङ्कं निवसन्ति सन्ततमुमाकान्तार्चकाः शाङ्कराः । सेयं पाशुपतस्थले मुनिवरैराराधिता संस्तुता वेदान्तैः शिवरूपिणीति सततं काशीति काशीति च ॥ 556॥ यस्यां देहविसर्जने सति महादेवः परं तारकं व्याचष्टे शिवतत्पराय विलुठत्संसार विच्छित्तये । तद्रूपं भगवान्नवेति भगवान्रुद्रस्तदन्यो न वा यो वै रुद्र इति श्रुतिस्तदितरन्नैवाभिवक्तिध्रुवम् ॥ 561॥ विश्वेशाभिधलिङ्गमेकममलं धृत्वा विमुक्तं सदा शैवांस्तारयितुं महाघ निचयात्संसारतोऽपीश्वरः । मायाजालविशोधनाय सततं साम्बोऽम्बया संस्थितः काशीतत्वविदुत्तमः शिवतमः सर्वोत्तमः शङ्करः ॥ 562॥ काशी नाम सुधानिधिः सुरगणैः संसेवितः सादरं जाबालादिसमस्तवेदनिकरैः सम्यक् श्रुतः सन्ततम् । नानातीर्थसमन्वितः श्रुतिमतैर्लिङ्गैरनेकैर्वृतः दृष्टो हन्ति समस्तपातकगणान्ध्यातस्तु निर्वाणदः ॥ 563॥ काशीत्येव महामनुः श्रुतिपथं प्राप्तोऽखिलांहोगु(ग)NA न्दूरीकृत्यनिराकरोति विमलां मुक्ति ददाति स्वतः । वेदान्तै रखिलैः स्तुतः स तु मनुः शैवस्ततस्तं मनुं वेदोवेद शिवोऽथवा तदितरो नो वेद सन्त्यं ध्रुवम ॥ 564॥ काशीवीथिषु सञ्चरन्प्रतिपदं यागायुतानां फलं सम्प्राप्नोति नराधमोऽपि किमुत स्वस्थः शिवाराधकः । ?? \.\.\. \.\.\. \.\.\. \.\.\. \.\.\. \.\.\. \.\.\. \.\.\. \.\.\. ##(words missing in source text)## तस्मादादरतोऽनिशं शिवपरैः सेव्यो मृडानीपतिः ॥ 565॥ सेव्यः सन्ततमन्तकान्तकमहादेवेति संवादिभिः संसाराद्भुतसागरेषु पतिताः क्लिश्यन्ति ये सन्ततम् । ते काशीं तनिमाशु शाम्भवकृपां सम्प्राप्य तीर्त्वैव तान् यातायातपरिश्रमैर्बहुतरैर्दुस्तार संसारजैः ॥ 565॥ निर्मुक्ताः शिवमेवसाम्बमनघं सम्प्राप्नुवन्ति ध्रुवं बद्धस्तावदनेकदुष्कृतचयैः संसार पाशैर्नरः । नानादुःखयुतैरनुक्षणमभेद्यापत्समूहैरपि यावन्नाप महेशसान्द्रकृपया काशीं महेशाश्रयाम् ॥ 566॥ काशीं प्राप्य तु मुच्यते दृढतरैः संसारपाशैर्नरः मर्त्यास्तावदिह भ्रमन्ति सततं संसारघोरह्रदे । पापावर्तसमन्विते दुरितभूरिस्वस्तरङ्गावृतै (जनिमृतिद्वन्द्वेतरङ्गाकुले) यावद्विश्वपतिप्रिया सुरनता काशीं न सम्प्राप्यते ॥ 567॥ (काशीम्प्राप्य तु नो भ्रमन्ति मनुजाः संसारघोरह्रदे .) तावद्भ्रान्तधियो भ्रमन्ति मनुजाः ससारघोरह्रदे ॥ ?? काशीं प्राप्य कुयोनिचक्रकुहरं न प्राप्नुवन्ति ध्रुवम् सत्यं सत्यमिहोच्यते भुजयुगं सम्यक्समुद्धृत्य च । वेदास्तत्र तु साक्षिणः श्रुतिशिरोवेद्योऽथसाक्षी शिवः विष्णुब्रह्मपुरोगमाः सुरगणा ये चात्र ते साक्षिणः ॥ 568॥ काशीमाशु समाश्रितः शिवमनाद्यन्तं भवेद्यः सदा सानन्दं च समस्तदुःखनिकरं संहत्यशुद्धः शिवम् । सम्प्राप्नोति न संशयः श्रुतिरियं काशी समाश्रीयताम् विश्वेशः समुपास्यतां इति यतो डिण्डीरवो वैदिकाः ॥ 569॥ घोरा यद्यपि शाम्भवैः श्रुतिमता काशीपुरी राधिता न त्याज्या त्रिपुरारिराजनगरी काशी यतो मुक्तिदा । त्यक्ता सा यदि मोहतः श्रुतिमता काशी तदा दुर्लभा मुक्तिः सत्यमिति श्रुतिः श्रुतिरियं मान्या सदा वैदिकैः ॥ 570॥ श्रीविश्वेश्वरमप्रमेयममलं वेदान्तवेद्यं प्रभुं लिङ्गाकारमुमाश्रितं श्रुतिमतं काश्यां सदा संस्थितम् । यः सन्त्यज्य दिगन्तरं प्रति नरो मोहात्समुक्त्यङ्गना\- पादाग्रेण हतः पतत्यनुदिनं संसार कूपेध्रुवम् ॥ 571॥ तं मन्ये पुरुषाधमं नरखरं संसारदुःखाश्रयं निर्भाग्यं रतिदानदुःखनिरतं पापौघमोहाश्रयम् । यः काशीं न निषेवते शिवमुमाकान्तं न संसेवते संसारार्णवतारकं प्रभुमनाद्यन्तं भवानीपतिम् ॥ 572॥ तं मन्ये पुरुषोत्तमं शिवमतं निर्मूलिताघद्रुमं वेदान्तार्थविचारपारगहितं सौभाग्यवन्तं सदा । यः काशीं समुपैति(त्य)तं शिवमनाद्यन्तं भजेत्सन्ततं भस्मोद्धूलित विग्रहः शिवमहादेवेति मन्त्रञ्जपन् ॥ 573॥ काश्येका जगतीतले श्रुतिमता मुक्तिप्रतिश्रुता गौरीशङ्कर सम्मता मुनिवरैर्वेदश्च नित्यं स्तुता । काशीतोऽधिकमन्यतीर्थमभितो वेदेषु न श्रूयते तीर्थानामधिदेवतेयमनघा काशी महेशप्रिया ॥ 574॥ काश्यां वर्णयिता शिवः परतं पञ्चाक्षरं तारकं तच्छैवं प्रणवान्वितं श्रुतिशिरो रत्नं तदित्यादरात् । दुर्वासादिसमस्तमौनिनिकरैः काशीसमाराधिता सेयं शम्भुसमाश्रिता शिवपुरी मुक्त्यङ्गनासंश्रया ॥ 575॥ काशी वीथिषु मुक्तिरूपवनिता विश्वेश्वरप्रेरिता सञ्चारं समुदङ्करोति परितः स वीक्ष्य शैवोत्तमान् । एते मामभियान्तु सत्वरमिह प्रध्वस्त दुःखाधयः श्रो विश्वेशकृपावशादिति सदा वेदान्तवाक्यस्तुता ॥ 576॥ एतद्वेदरहस्यमाहुरभितो वेदान्तवाक्यैर्यतः निश्चित्योक्तमनेकमेव हृदयं प्रागेवमेवोदितम् । देवीषण्मुखनन्दिभृङ्गिरिटिभिः संसेवितेनादरात् आराध्येन महेश्वरेण जगतामीशेन सत्यं ध्रुवम ॥ 577॥ ॥ इति शिवरहस्यान्तर्गते पुण्यनिधिप्रोक्तं काशीक्षेत्रमाहात्म्यं सम्पूर्णम् ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् । 554\-577॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 27 मध्यार्जुनमहिमानुवर्णनम् . 554-577.. ## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}