% Text title : Rajakrita Shankara Stuti % File name : rAjAkRRitAshankarastutiH.itx % Category : shiva, shivarahasya, stuti % Location : doc\_shiva % Proofread by : Ruma Dewan % Description/comments : श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 21| 283-300॥ % Latest update : June 16, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Rajakrita Shankara Stuti ..}## \itxtitle{.. rAjAkR^itA sha~NkarastutiH ..}##\endtitles ## (शिवरहस्यान्तर्गते उग्राख्ये) राजोवाच कृतार्थोऽस्मि महादेव कृतार्थोऽस्मि महेश्वर । कृतार्थोऽस्मि हरानन्त कृतार्थोऽस्मि शिवापते ॥ 283॥ नमस्ते देवदेवाय नमस्ते शङ्करप्रभो । नमस्ते पार्वतीनाथ नमस्ते करुणाकर ॥ 284॥ नमस्ते मुक्तिमन्दार नमस्ते भक्तवत्सल । नमस्ते शर्व सर्वेश नमस्ते पुरसूदन ॥ 285॥ नमस्ते नीलकण्ठाय नमस्ते नीललोहित । नमस्ते भगवञ्छम्भो नमस्ते वृषभध्वज ॥ 286॥ नमस्ते निर्गुणामेय नमस्ते सगुण प्रभो । नमस्ते निष्कल श्रीमन् नमस्ते शशिशेखर ॥ 287॥ नमस्ते चन्द्रचूडाय नमस्ते भूतिभूषण । नमस्ते सर्पभूषाय नमस्ते शूलपाणये ॥ 288॥ नमस्ते विश्वरूपाय नमस्ते विश्वचक्षुषे । नमस्ते विश्वगर्भाय नमस्ते विश्वबाहवे ॥ 289॥ नमोऽनन्तगुणाधार नमो विश्वम्भराय ते । नमःखट्वाङ्गहस्ताय नमस्ते परमात्मने ॥ 290॥ नमस्ते भूरिरूपाय नमस्ते भूरितेजसे । नमो विष्ण्वादिवन्द्याय नमस्ते सुरपूजित ॥ 291॥ नमस्ते देवदेवेश नमस्ते सुरसत्तम । नमस्ते अस्तु भगवन्नमो विश्वेश्वराय ते ॥ 292॥ महादेव नमस्तेऽस्तु त्रियम्बक नमोऽस्तु ते । नमस्त्रिकाग्निकालाय नमस्ते त्रिपुरान्तक ॥ 293॥ नमः कालाग्निरुद्राय महारुद्राय ते नमः । नमस्ते कालरुद्राय नमः सर्वेश्वराय ते ॥ 294॥ नमः परमरूपाय सदाशिव नमोनमः । नमः श्रीविश्वनाथाय विष्णुनेत्रार्चिताय ते ॥ 295॥ नमो वन्द्याय विश्वाय शाश्वताय नमोनमः । नमो वेदान्तवेद्याय निर्मलायामितात्मने ॥ 296॥ नमस्त्रिशूलहस्ताय कन्दर्पदलनाय ते । नमो डमरुहस्ताय विराड्रूपाय ते नमः ॥ 297॥ विदारितनृसिह्माय सन्दग्धमदनाय ते । हृतब्रह्मोत्तमाङ्गाय शम्भवे प्रभवे नमः ॥ 298॥ विश्वाकाराय विश्वाय नमस्ते विश्वतस्त्विषे । विश्वभर्त्रे नमस्तुभ्यं नमस्ते विश्वमूर्तये ॥ 299॥ अनन्तविभव श्रीमन् अप्रमेयगुणार्णव । अपराधान्क्षमस्वेश करुणासागर प्रभो ॥ 300॥ ॥ इति शिवरहस्यान्तर्गते राजाकृता शङ्करस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः 21| 283\-300॥ ## - .. श्रीशिवरहस्यम् . उग्राख्यः सप्तमांशः . अध्यायः 21 . 283-300.. ## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}