% Text title : Shri Ramalingeshvara Stavaraja % File name : rAmalingeshvarastavarAjaH.itx % Category : shiva, stavarAja % Location : doc\_shiva % Transliterated by : Sivakumar Thyagarajan shivakumar24 at gmail % Proofread by : Sivakumar Thyagarajan, PSA Easwaran % Latest update : March 17, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Ramalingeshvara StavarajaH ..}## \itxtitle{.. shrIrAmali~NgeshvarastavarAjaH ..}##\endtitles ## विद्वत्कविसार्वभौमपुल्यौमामहेश्वरशास्त्रिविरचितः । श्रीमहावागीश्वर्यै नमः । श्रीमहागणाधिपतये नमः । श्लो । अद्वैतमर्धदेहेन द्वैतं पृथगवस्थितेः । दर्शयन्पार्वतीनाथो रामलिङ्गेश्वरोऽवतात् ॥ 1॥ क्षीरारामक्षेत्रे स्वयमुदितं जगदनुग्रहेच्छया शम्भुम् । शिरसि जटामकुटधरं स्फाटिकलिङ्गाकृतिं भजे हृदये ॥ 2॥ इन्द्रादयोऽपि दिविजा विविधा मुनीन्द्राः सायं भवत्सुभगरूपदिदृक्षयेश । आयान्ति हि प्रतिदिनं विममालयं ते स्वार्थेप्सवोभजनतोभवतस्त्वरात्ताः ॥ 3॥ तद्भक्तलोकसमनुग्रहणायशम्भो! योगंविहायनिजलिङ्गतनोःकृपावान् । उत्थायदिव्यवपुषासुभगेनहर्षत् नृत्यत्यलंसहगणैःपरितस्समाजे ॥ 4॥ आनन्दताण्डववपुस्तवतन्निरीक्ष्य तौर्यत्रिकेणबहुधानुतिभिश्चधन्याः । आनन्दवाष्पकलितास्सकलाभवन्तं सामाजिकाउपचरन्तिसदामहेश! ॥ 5॥ नृत्यत्पदद्वयरवानुकृतार्यगीत\- वाद्यान्विताङ्गचलनैरुदितोमहान्यः । आनन्दात्मसुसमाजगतेषुनाद\- तत्त्वानुसन्धिगमितस्सकदाममस्यात्? ॥ 6॥ व्याघ्राजिनेनकटिगेनगजाजिनेन बाहुद्वयोर्ध्वचलतागलगाहिनाच । नृत्यत्फणेनचजटामकुटस्थगङ्गा\- नृत्याजेकस्यतवताण्डवरूपमीडे ॥ 7॥ नृत्यानेहसितेसुरूपकलनंलभ्यंसुराणामपि श्रीयोगेशघटेतनाऽन्यसमयेयोगार्हलिङ्गानुगे । त्वय्यस्मात्किलनृत्यकालमदिशस्त्वद्रूपसन्दशने सर्वेषामपिसर्वसुन्दरवपुस्तत्तेशिवायास्तुनः ॥ 8॥ येसायंसमयेशिवङ्करहृदः पश्यन्तिमर्त्याश्शिवं लिङ्गात्मानमिहामृताशिनिवहाराध्यात्मनृत्योध्यतम् । मर्त्यादृश्यमनोहराकृतिजुषम्पश्येयुरेनेशिवं धन्याअन्यजनावितिस्ममुनयःप्राहुमहान्तोध्रुवम् ॥ 9॥ यद्रूपन्तवताण्डवेषुमुनिभिर्दृष्टंयथावर्णितं तत्तेमादृशमानवाद्यसुलभालोकम्मुनीडयम्मुहुः । आलम्ब्यात्मनिकिञ्चिदीडितुमशक्तोपिप्रवर्तेशिव! श्रेयःकेननकाङ्क्ष्यतेसकलसच्छ्रेयःप्रदेकिंस्तवे ॥ 10॥ मृढोऽहंविषयावलीढहृदयःकामाद्यरीणांवशो विद्यावाप्यविवेकगन्धरहितस्संसारसेवापरः । तन्निर्वाहकृतेऽर्थकामचयनेनक्तन्दिवंव्यापृतो नानाक्लेशसहिष्णुरप्यहह! तेसेवान्नचैवाचरः ॥ 11॥ एवंसंसरतस्सदाबहुविधक्लेशार्जकस्याधुना विद्युत्स्फूर्तिरिवात्मनीषदमिषच्छम्भोस्वविद्याद्युतिः । 'मृढ! त्वंश्रयसर्वदम्परशिवंसर्वज्ञसर्वेश्वरं संसाराम्बुधितारिणङ्किमपरैस्सत्वांसमुत्तारयेत्\rdq{}|| 12|| इत्यन्तस्स्फुरणेनकेनचिदहोसर्वज्ञसर्वेश्वरःक क्व क्वाऽहञ्जडधीस्तदाश्रयणमप्याराद्घटेतक्ववा । केनस्याद्विधिनेतिचेतसिविकल्प्येहस्तुतौतेयते बालालापवदीशमामकगिरस्तेसन्तुमोदावहाः ॥ 13॥ श्रीवाणीधरणीविभूतिविलसत्सद्वर्णसङ्घोल्लसत् क्षीरारामपुरीकृताधिवसतिश्श्रीरामलिङ्गेश्वरः । पार्वत्यासहितोनिजार्धवपुषासूर्यादिभिस्स्वैःपरी\- वारैर्देवगणैर्धृतेतरनिजाभिख्यस्स्वयन्नोऽवतात् ॥ 14॥ शैवक्षेत्रवरेषुपञ्चसुपवित्रारामसंज्ञेषुय\- न्मूर्धन्यङ्कथितंशिवस्स्वयमवातारीज्जटाजूटधृत् । लिङ्गाकारतयासितेनवपुषास्वीयेनसाक्षाज्जग\- द्रक्षायैनिजपार्वतीदयितयागोदाऽऽख्यगङ्गान्तिके ॥ 15॥ पार्श्वेयस्यचदक्षिणेगणपतिस्स्वीयालयेसंस्थितो गोकर्णेश्वरात्मनोऽमलतनुस्तदक्षिणेऽवातरत् । स्कन्दस्तूत्तरभागगोऽस्तितनयोयस्यालयेस्वेततो लक्ष्मीश्चापिजनार्दनोनिवसतोयस्यालयेसुन्दरौ ॥ 16॥ सालग्रामशिलामयोनिवसतिश्रीनन्दिकेशोदिशि प्राच्यान्द्वारयुगन्त्ववन्नभिमुखंस्वसेवमानस्सदा । यस्याज्ञामनुपेत्यकोपिसदनान्तस्थंशिवंवीक्षितुं नोशक्नोतिसुरेश्वरोऽपिमनुजोवाऽन्योपिकुत्रापिवा ॥ 17 प्राग्द्वारात्तवदक्षिणेनिजकरैस्सम्भासयन्नालयं सूर्यःपातिततस्तुदक्षिणतलेविश्वेश्वरोऽसिप्रभो । तत्पार्श्वेतवपार्वतीप्रियतमासर्वाङ्गसौन्दर्यभाङ्\- मातालोकततेस्तवेशहृदयंयाचूचुरद्योगिनः ॥ 18॥ यस्यादृष्टिनिपातनानिकरुणापीयूषवर्षीण्यलं भक्तेभ्योऽखिलकामदानिसततन्निर्यान्तिनेत्रद्वयात् । फुल्लाम्भोरुहभासुराननसमालोकेनदीनात्मना\- माधिव्याधिमुखव्यधाविलयनादानन्दलीलोदयः ॥ 19॥ तत्पार्श्वेनगरेश्वराख्यतनुभृत्त्वन्दक्षिणेसंस्थितः क्षीराराममहापुरीमवसिभोः! प्रेम्णाखिलैश्वर्यदः । तत्स्थायैनिजभक्तलोकततयेकौबेरसख्यम्भृशं शंसन्स्वंसहवीरभद्रतनयेनात्मीयपार्श्वेविभो! ॥ 20॥ पश्वाद्दक्षिणदिक्तटेतवविभोयामातृकास्सप्तता लोकान्पान्त्यनिशङ्कृपार्द्रहृदयस्त्वस्थापयोरक्षितुम् । आधिव्याधिविपन्नदीनमनसोमर्त्यान्विपद्ध्वंसिनी\- रापन्नार्तिनिवारणेतवकृपाऽनन्यादृशीशङ्कर! ॥ 21॥ पश्चाद्दुर्गमदुःखनाशनधृतात्मीयव्रतानारतं दुर्गाश्रीकनकात्मिकानिवसतिश्रीरामलिङ्गेश्वर! निर्देशात्तवभक्तरक्षणकृतेब्रह्माततोभारती पश्चात्त्वद्भजनायशङ्करकुमारोऽथात्मजस्त्वाम्भजन् ॥ 22॥ यादुर्गाऽखिलदुर्गतिप्रशमनीलोकस्यभक्तावलि\- त्राणायावततारदुष्टमहिषाभिख्यासुरंसिंहगा । हन्तुन्देवगणैरजय्यमभयन्दत्तेऽखिलाभीष्टदा साचाष्टादशबाहुभिश्शिवसुतात्पश्चादिहास्तेपरा ॥ 23॥ तस्याउत्तरदिक्तटेऽत्रवसतित्वन्मूर्तियुग्मंविभो श्रीमत्सुन्दरताण्डवेश्वरपदख्यातम्मनोहृन्नृणाम् । यद्वीक्षाव्यथितात्मनोऽप्यतितरामानन्दवीचीभ्रम\- द्धंसत्वम्मनसोविधायतनुतेभक्तिंस्थिरान्त्वय्यलम् ॥ 24॥ यस्याऽत्युग्रतपोविशेषदृढसद्भक्तिप्रतुष्टात्मना यद्दौवारिकताऽद्भुतापुरमुखशम्भोत्वयास्वीकृता । सोऽयन्त्वद्भजनायबाणदितिजोभक्ताग्रणीस्सन्ततं श्रीमत्ताण्डवमूर्तितोऽथवसतिश्रीरामलिङ्गेश्वर ॥ 25॥ दत्तात्रेयवपुर्धरोऽसि भगवन्विज्ञानसिद्धिप्रद\- स्तस्मात्प्राग्दिशि कालभैरवयुतस्स्कन्दस्ततः प्राग्विभो । पापघ्नेश्वरनामतोऽसि भगवन्नन्वर्थनामा ततो द्रष्टॄणां शिव पापभञ्जक इह श्रीरामलिङ्गेश्वर ॥ 26॥ एवं स्वैःपरिवारकैस्सह वृतान्योपाधिनामव्रजइ\- र्नानारूपधरस्वमूर्तिभिरिह श्रीरामलिङ्गेश्वर । पार्वत्या सहितस्स्वभक्तविततित्राणाय सर्वेश्वर क्षीरारामपुरेऽतिपूतवसतौ व्यक्तस्स्वयं पासि नॄन् ॥ 27॥ गोः कर्णात्क्वचिदीश कुक्कुटतनोः कुत्रापि वाराङ्गना\- चूडातः क्वचिदीश हिंस्रकमहाव्याघ्रात्क्वचित्ते जनिः । चित्रा भक्तजनावनाय बहुधा सर्वात्मतादर्शिनी श्रीमद्भक्तमनोनिवासभगवन् श्रीरामलिङ्गेश्वर ॥ 28॥ देवास्सन्तु सहस्रशो दिवि नृणामिष्टार्थदास्सेवना\- त्सव्यासव्यविधिक्रमोपकलितात्क्षिप्रं प्रसाद्याश्चिरम् । तोष्याश्च त्वमुमापते क्षणमुहूर्ताद्यल्पकालानुस\- न्धानप्राप्यकृपार्द्रहृच्छ्रितविपद्ध्वंस्याशुतोषी स्मृतः ॥ 29॥ धातृश्रीपतिवासवादिदिविजाः पुंरूपिणोऽभीष्टदा दीर्घेणेन्द्रियशोषिकृछ्रतपसाऽसाध्येन यागादिना । त्वं त्वेकाग्रहदा मुहूर्तमितसत्कालेन निध्यायिनां भक्तानामखिलार्थदोऽखिलविपद्व्रातात्समुत्तारयन् ॥ 30॥ आत्मानं किमितीश लिङ्गवपुषा सञ्छादयाम्यञ्जसा नाऽन्ये ब्रह्ममुखास्सुरा इह परं साङ्गैः स्थिता विग्रहैः । मन्येऽहं परमात्मतामुपनिषद्बोध्यां विशुद्धां स्थिरां स्थाणुत्वेन च सूचयस्यतितरामाद्यन्तहीनामिति ॥ 31॥ ज्ञानानन्दमयं स्वमन्तरनिशं लिङ्गे स्थितो वीक्षसे धिक्कृत्याऽखिलजागतं नु विकृतव्रातं सदा शङ्कर । बाह्यं प्राकृतमेतदीश मलिनं योगापकर्षक्षमं नैर्गुण्यं स्वगतं व्यनक्षि जगतो लिङ्गात्मना संस्थितः ॥ 32॥ नैर्गुण्यं गुणनिर्गतेस्तु भवतो नात्यन्तिकाभावत\- स्तत्तद्वैकृतलेपमात्ररहितत्वाशंसकं मन्महे । सागुण्यं गुणवैकृताश्रयतया मूर्तेष्वमूर्तेष्वपि ख्यातं जागतवस्तुषु स्फुटतमं नैतद्विरुद्धं विभो ॥ 33॥ 'जन्माद्यस्य यतोऽन्वयादितरत' श्चेत्याहपाराशरि\- र्भूतानामुदयं स्थितिं लयमपि त्वत्तश्श्रुतिर्भाषते । नैगुण्यं गुणशून्यता यदि घटेतान्योन्यविद्विष्टयो\- स्सामानाधिकरण्यमीश्वर कथं तद्धर्मयोर्मन्महे ॥ 34॥ धत्तेवार्यवकारिसारसदलं लिप्येत नेषत्तत\- स्सूर्यं भौमरजो न लिम्पति यथा नाकाशमग्न्यादिकम् । एवं त्वां प्रकृतिर्न लिम्पति जडा त्वत्सन्निधानाज्जग\- त्कार्यालिं विदधाति देहवदहो जीवात्मसान्निध्यतः ॥ 35॥ माया सात्वविकारिणी गुणमयी चिच्छक्तिरूपा त्वयि ज्योत्स्ना चन्द्रमसीव वारिणि यथा वीचिः प्रभापूषणि । इच्छाज्ञानकृतिस्वरूपकलिता जीवे सुषुप्तौ यथा कल्पे निश्चलतां गता त्वयि पुनस्सृष्टौ विचित्रक्रिया ॥ 36॥ भेदस्तत्र हि यत्पृथग्विषयतामापद्यतेऽन्यात्स्वयं यन्नैवं न ततस्तदन्यदिति संविज्ञायते विद्वरैः । शक्तेश्शक्तिमतो गुणस्य गुणिनो नैवापृथग्भानतो मायायास्त्रिगुणात्मनस्तव भिदा शक्तेर्न कापीश्वर ॥ 37॥ शक्तिं वाऽन्यगुणाविहाय भगवन्नात्मा न सन्दृश्यते नात्मानं च विहाय तेऽत्र सकलं द्रव्यं गुणैरन्वितम् । हित्वा द्रव्यमिह स्थितिगुणततेः कुत्रापि नालोक्यते तद्भेदः कृतिभेदजः कृतिकृदप्यात्मा त्वमेवेश्वर ॥ 38॥ देहे गेह इवानुविश्य करणैस्तैस्तैर्गुणैश्शक्तितो नानाकार्यततिं करोषि भगवंस्त्वं जागतीमिच्छया । सृष्ट्वा चित्रमिदं जगद्भहुविधं रक्षस्यपि स्वेच्छया सर्वं संहरसीह नर्तक इव स्वं नाटकं जागतम् ॥ 39॥ कर्तृत्वं प्रकृतेर्जडामपि च तामाहुः कथं वा लगे\- द्यत्रात्मा न वसेज्जडस्य उदितो भिन्नश्च यस्त्वान्मना । आत्मव्यापृतिमन्तरा न करणेष्वीक्ष्येत कापि क्रिया कर्तृत्वं तदधिष्ठितेस्तव विभो विद्मोऽखिलव्यापृतेः ॥ 40॥ मायोपाधिक! तेऽन्यजीवनिवहस्याविद्यकोपाधिक\- स्याद्वैतं प्रवदन्ति तात्त्विकबुधास्तत्साधु मन्यामहे । राज्ञो भृत्यगणस्य भेदवदिहोपाध्योः प्रभेदात्तथा शक्तीनां च विभेदतो हर भिदा दृश्येत नैवान्यतः ॥ 41॥ नैवोपाधिमृते महोऽपि भगवन्कुत्रापि सन्दृश्यते मायां शक्तिमयीमुपाधिमवलम्ब्याग्निर्यथा दाहिकाम् । शक्तिः सूक्ष्मतमामनुप्रविशसि स्थूलेषु सर्वेष्वहो! दार्वादिष्विव लिङ्गदेहमुपयन् जीवात्मरूपरिशवः ॥ 42॥ सृष्ट्यर्थे तव लिङ्गदेहधरणान्नानाक्रियानुष्ठिते\- स्त्वच्छक्तिप्रकृतौ क्रमादधिगतं मालिन्यमस्मादिमाम् । श्रीरामेश्वर मन्महेऽखिलबुधा आहुस्त्वविद्यामिति त्वां जीवञ्चतदाश्रितन्त्रिजगतीस्थूलात्मसंस्थं विभुम् ॥ 53॥ इच्छाज्ञानकृतिप्रभृत्यखिलसच्छक्त्यात्ममायामयो\- पाधिस्थस्य तवान्तरात्मविरहात्कापि क्रिया नो भवेत् । तद्राहिन्यमवैकृताय निभृतत्वायापि हेतुस्तव श्रीमन्निष्क्रिय निर्विकार भगवन्नित्यात्ममोद प्रभो! ॥ 44॥ जीवेऽन्तःकरणं गुणाश्च विषमाः कर्माणि नानाविधा\- न्यन्तश्शत्रुगणस्स्वभाव इति चाऽविद्यापि शम्भो सदा । तत्तद्भौतिकदेहवेशनमुखा नित्या विशिष्टा इमे श्रीरामेश परात्मरूपसहिते शुद्धस्य निष्कर्मणः ॥ 45॥ इच्छाशक्तिविजम्भणात्प्रथमतस्सृष्टौ निजज्ञानवि\- स्फूर्तस्त्रीपुरुषात्मभागकृतिशक्त्याप्तार्धनारीश्वर । शुद्धान्तःकरणादिराजितवशीभूतात्ममायाबला\- द्ब्रह्मादीनसृजस्ततोऽखिलजगत्सृष्टयादि सर्वेश्वर! ॥ 46॥ स्थूलोपाधय ईश तेऽतिविमलास्सर्वज्ञ सर्वेश्वर श्रीमायाऽखिलशक्तिमय्यपि वशा विश्वस्यसम्मोहिनी । नानाकर्मसु चोदनेन सततं हृत्पुण्डरीकस्थितो मायाशक्तिनटीयुतो नटयसि त्रेधा जगन्नाटकम् ॥ 47॥ आत्मानं प्रविभज्य कार्यभिदया धृत्वा तु मूर्तित्रयं स्वीयाभिस्सह शक्तिभिश्शिव नयस्यङ्कत्रयं जागतम् । सृष्टिं ब्रह्मवपुस्थितिं हरिवपू रुद्रात्मवांस्तल्लयं नानाऽत्यद्भुतकर्मतत्फलमुखैर्जीवव्रजे सन्ततम् ॥ 48॥ मायां स्वां प्रणिधाय सद्यवनिकां लोकालिरङ्गस्थले स्वस्वप्राक्तनकर्मलब्धविविधाकारान्निधायात्मनः । तत्तत्कर्मविशेषभोग्यफलसन्धानानुकूलक्रियाभेदै\- र्नर्तयसि त्वमीश बहुधा दुःखं सुखं भोजयन् ॥ 49॥ पुण्यम्पापमिति द्विधाऽत्र विभजन्कर्माखिलं पुण्यतः प्राप्तव्यं सुखमीप्सितं बहुविधं दुःखं तु पापात्पुनः । एवं वेदमुखात्प्रबोध्य भगवंस्त्वं कर्मसूत्रं दृढं संस्थाप्यानुगुणं फलं विदधसे प्राणिव्रजस्येश्वर ॥ 50॥ आत्माऽभीष्टसुखोपधायककृतिव्रातप्रबोधेऽपि ते मायामोहवशाः प्रजा विदधते पापानि घोराण्यपि । तत्र त्वं कुरुषे किमीश फलदः कर्मव्रजस्यात्मनां बद्धा कर्मफलव्यवस्थितिरियं नित्याविभिन्ना कथम् ॥ 51॥ अन्तर्यामितया महेश विविधोपाधिस्थितः कर्मसु त्वं जीवानिह चोदयन्द्विफलकेष्वामोह्य मायाबलात् । श्रीरामेश सुखं ददास्यपि पुनर्दुःखं च तेभ्योद्भुतं किन्न्वेतल्ललितं च कीदृगिति नो विद्मो वयं शङ्कर ! ॥ 52॥ उद्भिज्जादिजरायुजस्थितमृगान्तोपाधिकात्मव्रजे धर्माऽधर्मविधार्हताविरहिते प्रारब्धभोगास्पदे । हिंसाधुन्नतदोषकृत्यपि न वा शिक्षां विधत्से क्वचित् स्वस्वोच्चात्मगतिं ददासि मनुजांस्त्वं शिक्षसे दोषिणः ॥ 53॥ स्वातन्त्र्यं सदसत्क्रियाऽऽचरणगं दत्तं क्रिपा दर्शिता\- स्ता वेदैस्सफलास्तदौपयिकमप्यङ्गं महाज्ञानतः । स्वाभीष्टं सुखमर्जयेति गदितेऽप्येषोऽशुभे वर्तते चेच्छिक्षे तमितीरणं किमुचितं धीचोदिनस्ते शिव! ॥ 54॥ बुद्धीः कर्मसु सत्सु सर्वसुखदेष्वेवात्मनां चोदयेः किं नेतीश्वर कारणं तु न वयं विद्मो न चाहुः परे । दुष्कर्मव्रजचोदनं तदनुगानेकव्यधापादनं कि युक्तं शिवदोऽसि शङ्कर! सदा लोकस्य सर्वेश्वर ॥ 55॥ जीवत्वं परमेश्वरत्वमपि ते सोपाधिकं ब्रह्मण\- श्शुद्धस्यागतमीश! कुत्र समये मायापि सम्मोहिनी । प्राप्ता वेति न वेदयन्ति जगदप्येतच्छ्रुतिज्ञाः पर\- न्त्वाहुस्सर्वमनाद्युपाधिरहितं ब्रह्माऽस्ति तत्कुत्र वा ॥ 56॥ सर्वोपाधिषु सर्वलोकविततावन्तर्बहिर्व्योमव\- द्ब्रह्मास्ति स्वकसर्वशक्तिकलितं विज्ञानवेद्यं विभुः । शुद्धं प्राकृतवैकृतादिरहितं चैतन्यरूपं मह\- श्श्रीरामेश वदन्ति तात्त्विकबुधास्तत्त्वां तु मन्यामहे ॥ 57॥ तच्चैतन्यमनिन्द्रियालिविषयं वाचा न वाच्यं मनो\- .अनूह्यं निर्वचनाऽशकं श्रुतिगिरामीदृक्तयेदन्तया । को वेत्तुं प्रभवेन्महेश्वर दृढाऽविद्याऽऽवृतात्मा जन\- स्सर्वज्ञेह भवत्प्रसादमनवाप्याऽशेषलोकप्रभो ॥ 58॥ निर्वक्तुं यदिहार्हमीश भुवने केनापि वा तत्त्वत\- स्तद्ज्ञातुं प्रयतेत तस्य मुखतो जिज्ञासुलोकश्शिव! | यच्चानिर्वचनीयमेतदखिलैः ब्रह्माऽवगन्तुं तु तत् सर्वज्ञ त्वदनुग्रहेण तु विना शम्भो कथं शक्नुयात् ॥ 59॥ यच्चाणोरणु यन्महच्च महतश्शब्दाद्यवेद्यं च यत् सर्वत्रानुगतं जगत्यपि मनोवेद्यं च नेदृक्तया । विश्वस्येन्द्रियगोचरस्य यदधिष्ठानं परोक्षस्य च श्रीरामेश! विभो विना तव कृपां तद्ब्रह्म वेद्यं कथम् ॥ 60॥ वेदा एव न वेदयन्त्यविशयं शुद्धात्मतत्त्वञ्जग\- त्तत्त्वं चेश्वरतत्त्वमीर्दृगीदृगिति विस्पष्टं तु दिष्टैस्सह । सृष्टिं विष्टपसंहतेः स्थितिलयौ जीवात्मतत्त्वं च वा श्रीरामेश विना कृपां तव जडा विद्मः कथं न्वञ्जसा ॥ 61॥ ज्ञानेन त्वदुपाहितेन विमलेनात्मानमालोडय\- न्नज्ञानेन तिरोहितं शिव यथा सूक्ष्मानलं भस्मना । वेत्त्येकोऽत्र महामतिस्स्वहृदयान्तस्थं त्वपोह्याऽखिलं मालिन्यं निजरूपभागविरतानन्दी निवृत्तक्रियः ॥ 62॥ ब्रह्मात्मानुभवैकवेद्यमितरोपायैरवद्यं रसा आस्वादेन यथा फलाद्यनुगता अन्यानवेद्या इह । जायेतानुभवस्स तावककृपालब्धामलज्ञानतो नो तर्कैर्न च वागमादिपठनैर्मोहापनोदश्शिव ॥ 63॥ मोहोऽयं किल जागतो विषयगोऽनादिर्जगत्या सह प्राप्तो मायिक आत्मनः करणतो ब्रह्मादिकर्षी मुहुः । जीवस्येश वराकरूपिण महाभाष्यो भवेत्कीदृश\- स्यात्सर्वज्ञ भवत्कृपाधिगतविज्ञानैकनाश्यश्शिव ॥ 64॥ तत्त्वं ब्रह्मण ईश्वरस्य जगतो जीवस्य कीदृग्भवे\- दित्यालोडनमात्मनौपनिषदाद्युक्त्यन्वितेस्साह्यतः । मायामोहनिवर्तकं न भवति प्राझव्रजस्याप्यहो! श्रीरामेश भवत्कृपामृतरसासेकं विना मुक्तिदम् ॥ 65॥ प्रत्यक्षं जगदेतदीदृशमिति ज्ञातुं न शक्नोति यः सोऽप्रत्यक्षपरात्मतत्त्वमखिलं वेत्तुं कथं शक्नुयात् । स्वान्तस्थं त्वहमात्मना प्रतिकलं सम्यक्स्फुरन्तं मुहुः स्वात्मानं स्वयमीदृशोऽहमिति नो वेत्तीश्वरं त्वां कथम् ॥ 66॥ बीजौघं विविधं विचित्रविविधाकरोद्गमप्रापकं सृष्टं केन कथं, कथं परिणतं भिन्नात्मनाऽनेकधा । तत्तद्व्यक्तिविचित्ररूपकलनं वेत्तुं न शक्नाति यो लोकेऽत्यद्भुतसर्वशक्तिकलितं त्वां वेत्ति को वा परम् ॥ 67॥ ब्रह्माण्डानि बहूनि वक्ति किल स व्यासोऽद्भुतानि स्वयं चेतोवागतिगाकृतीनि परतो भूलोकतोऽस्माद्भृशम् । सौभाग्येन च सम्पदा च सुखतस्सृष्टानि सन्ति त्वये\- तीशावैमि कथं महामहिमवत्त्वत्कारुणीमन्तरा ॥ 68॥ एकस्यापि च वस्तुनो भुवि परीणामं विभिन्नात्मना सृष्टिं तस्य तथा न वेद य इह प्राज्ञात्ममानी नरः । वेत्तुं त्वां यतते समस्तजगतीस्रष्टारमीश त्वहो मोहात्त्वत्करुणां विना कथमयं त्वां वेदितुं शक्नुयात् ॥ 69॥ भक्त्या त्वत्पदपद्मचिन्तनपरः कृत्वा शरण्यं दृढं त्वामेवात्मनि चेतसा सुभजने सर्वेश्वरं सन्ततम् । तस्मिन्नाशु भवान्प्रमद्य दिशति ज्ञानं विमोहापहं सर्वज्ञत्वमुपेत्य मुक्त इह स स्यान्नान्यथेति ध्रुवम् ॥ 70॥ वेदा यन्मुखनिर्गताः प्रथमतो विश्वाढयविज्ञानदाः रूपैस्स्वैर्यमभिष्टुवन्ति सततं वेदा द्वयोः पार्श्वयोः । स्थित्वा वेत्ति च यस्त्रिकालगतमप्येष प्रभो विश्वसृट् स्वां शम्भो तनयामियेष हि वधूं व्यामुह्य मायाबलात् ॥ वेदान्व्यम्य पराशरस्य तनयः सर्वान्विदित्वा स्वयं वेदव्यास इति प्रपञ्चनिचये ख्यातिं गतो मौनराट् । सूत्रैर्योऽभिदधे तदोपनिषदं ब्रह्मात्मतत्त्वं स्फुटं पुत्रे मोहमवाप्तवानतितरां तिर्यग्युगावेक्षणात् ॥ 72॥ विश्वामित्रपगशरादिमुनयो वेद्योऽर्थसंवेदिनो युक्तात्मान उपात्तनीव्रापसो मोहं गता मायिकम् । एवं वैषयिकात्ममोहविवशा लोके महायोगिनोऽ पीश प्राकृतमोहबन्धभिदुरा त्वेकैव ते कारुणी ॥ 73॥ ब्रह्माऽनिर्वचनीयमेव शिव सा मायाप्यशक्या पुनः निर्वक्तुं जगदप्यनादिविविधाकारं विचित्रक्रियम् । जन्मोदीतिलयस्वभावकमिदं प्रावाहिकं नैत्यकं दृश्येतेश्वर तावकीनकरुणैवैका विमुक्तिप्रदा ॥ 74॥ मायामेव नटीं विधाय भगवंस्त्वं सूत्रधारत्वभा\- क्पात्राणीह विचित्रकर्मनिवहानास्थाप्य जीवव्रजान् । नानारूपधरान्विचित्रफलकव्यापारनिर्वाहिण\- श्शं शोकं कलयन्नहो! नटयसे चित्रं जगन्नाटकम् ॥ 75॥ सृभ्ट्यङ्के तु रजोगुणाश्रयमजं संस्थाप्य मर्गोचतां शक्तिं तत्सहकृत्वरीमपि विधायानङ्गमुख्यैर्नटैः । शृङ्गारं नटयन्त्विमोह्य च मिथस्त्रीपुंसरूपं प्रजो\- त्पादाद्यैस्त्रिजगत्सदाशिव सदा संसारयस्यद्भुतम् ॥ 76॥ स्थित्यङ्के सकलान् रसानभिनयन् जीवैर्मनुष्यादिभिः पात्रैर्मोहमुदञ्चयन् प्रकृतिजं सांसारिकं भोगगम् । कमक्रोधमुखात्तवैकृतविधिव्रतिहृषीकाहितै\- श्चित्रैः कमभिरीश नटयसि भो सर्वं जगत्सर्वदा ॥ 77॥ विष्कम्भा बहवोऽत्र तु प्रतिरसं तत्तत्त्रिवर्गाश्रया श्चित्रानेकचरित्रदर्शनपराः केचिन्सुखान्ताः परे । दुःखान्तास्सुखदुःखमिश्रकृतयस्संसारमोहाश्रिता नानानायकनायिकालिकलिता दर्श्यन्त ईश त्वया ॥ 78॥ अन्योन्याकृतिमुग्धयो स्मरशरव्याघातसंरब्धयो\- स्संयोगत्वरमाणमानसगतिप्रक्रान्तबिब्वोकयोः । प्राप्तात्मीयरतान्तरायहतयोः पश्चाद्युजोः कामिनोः शृङ्गारं द्विविधं कथालिकथितं शम्भो क्वचिद्दर्शयेः ॥ 79॥ राष्ट्राक्रान्तिनिरीक्षिणोर्निजबलैर्दृप्तात्मनोः क्रुद्धयो\- रल्पेनाऽप्यपराधतो रणयुजोस्सैन्यावलीचोदिनोः । राज्ञोश्शस्त्रपरिभ्रमोद्गिरदहङ्कारोक्तिवारैर्मिथो वीरं रङ्गतलेषु दर्शयसि तत्सैन्यावलेश्चेश्वर! ॥ 80॥ आधिव्याधिविपद्व्रजप्रतिहतैर्दीनैर्नितान्तं जनै\- रार्तश्शङ्कर दीनरक्षक विभो दीनं भृशं पाहि माम् । यातस्त्वां शरणं त्वनन्यगतिकश्शम्भो इतिव्याहृतेः क्षिप्रैतत्परिरक्षणेषु करुणं शम्भो समादर्शयेः ॥ 81॥ चापं मेरुगिरिं शरं हरिमुरुं मौर्वीं च तं वासुकिं तूणीरं जलधिं विधाय रथमप्याधाय विश्वम्भराम् । चक्रे भानुविधृं हयांश्च निगमानक्षं तु धर्मं प्रभो! मायावित्रिपुरासुरालिहनने प्रादर्शयस्त्वद्भुतम् ॥ 82॥ गङ्गां मूर्ध्नि दधासि वल्लभतया त्वामर्धदेहेन किं भूतिं वाञ्छसि सर्वदा प्रकृतिजा सर्वस्य सा न प्रिये । दिव्यालङ्कृतिभूषितो हरिरहं त्वत्तो न किं भूषित\- स्त्वेवं नर्मवचस्सुहास्यमुमया सन्दर्शयस्यात्मना ॥ 83॥ वैयाघ्रं परिधाय हास्तिनमुपर्याधाय चर्मप्रभो! फालाग्निं ज्वलयन् रुषा फणिवरैर्हालाहलोद्गारिभिः । भस्मच्छन्नवपुस्त्रिशूलमुपयन्नुग्रं करे वेगत\- स्त्वायान्हन्तुमरीन्भयानकरसं शम्भो क्षिपस्याजिषु ॥ 84॥ तत्तच्छस्त्रनिकृत्तबाहुशिरसश्छिन्नोरुजानूदरा\- न्निर्यद्रक्तझरीवसादिपिशितच्छेदौघहपङ्कस्थितान् । शत्रून्वीक्ष्य रणाजिरेषु चतुरङ्गानीकभग्नाङ्गकैः बीभत्सं रसमाप्नुयान्न पुरुषः को वाऽऽत्मना ते शिव ॥ 85॥ रक्षोऽसुक्षपणार्थतीक्ष्णहृदयक्षोभोत्थरोषानलो\- त्क्षेपोद्रिक्ततृतीयवीक्षणशिखाश्रेण्या दहन्कांश्चन । हुङ्कारैश्च परांस्त्रिशूलनिशितक्षेपैःपिनाकेषुभि\- श्चान्यान् घ्नन् लयनेषु दर्शयसि भो रुद्र त्वदीयं रसम् ॥ 86॥ भक्तानामभयप्रदानविपदुत्तारात्मरक्षास्वहो देयादेयविमर्शवर्जमखिलाभीष्टार्थदानेष्वपि । वात्सल्यं शिव साध्वसाधुसमतां सन्दर्शयस्यात्मना मार्कण्डेयदशास्यबाणमुखसद्भक्तेष्विवान्येषु च ॥ 87॥ शान्तं सर्वजगत्समावनविधावात्मानुसन्धौ सदा योगेनाऽविकलेन शिष्यततये विद्योपदेशेऽवलम् । जीवब्रह्मविशुद्धतत्त्वविवृतौ दुर्वारमायामहा\- मोहोर्म्युग्रभवार्णवोत्तरणकृद्योगोपदेशेषु च ॥ 88॥ संसारे सकलान् रसानभिनयन्सर्वैश्च जीवैर्विभि\- न्नाकारैर्बहुवेषभाषणयुतैर्नानाविधव्याप्रियैः । चित्रात्मीयकृतिप्रसूतफलवैचित्र्यानुसन्धायिभि\- र्मायामोहविकारदर्शिभिरहो! सम्भ्रामयेस्सन्ततम् ॥ 89॥ कल्पान्ते जगतो लयाय पृथिवीं वायुं च वह्निं जलं सूर्ये विप्लवरूपकानिह विभो सञ्चोद्य रोषाग्निना । फालाग्निं ज्वलयन्नुदग्रविविधोत्पातैः क्षणाद्भस्मसा\- कुर्वन्सर्ववपूंषि नृत्यसि महारुद्रोग्रकाल्या सह ॥ 90॥ अर्कैर्द्वादशभिस्समं समुदितैस्तिग्मांशुभिस्तापय\- न्नत्युग्राग्निशिखाभिरीशपरितम्सन्दाहयन्भूतलम् । झञ्झावातयुताऽतिवृष्टिभिरिलामाप्लाव्य चाब्ध्यूर्मिभि\- र्भृकम्पैरशनिव्रजैश्च बहुधा जीवासुहर्ता हर! ॥ 91॥ जीवान् स्वप्रकृतौ विलाय्य विपुलं कालं स्वचिच्छक्तियु\- क्स्वानन्दं भजसे तमस्यतितरां यावच्च जीवावलेः । कर्माण्यात्मफलानुभावकपरीपाकं व्रजेयुर्विभो पश्चाद्भूतततिं पुनस्सृजसि भो को वेद लीला इमाः ॥ 92॥ सृष्टिः पुष्टिरथ प्रणष्टिरिति भो लोकस्य लीला इमा आहुर्नित्यश ईश निर्गुण सदानन्दात्मरूपस्य ते । संसारोऽतिमहान् सदाऽद्भुततमस्संवीक्ष्यते जागतो मृढानामिह मादृशां भवगतिस्स्यात्कीदृशी दुस्तरा ॥ 93॥ कामक्रोधमुखारिवर्गविजयी वश्यात्ममायस्सदा\- .a.anandI निर्विकृतिर्जगद्विधिफलव्रातानुभावादिषु । तत्तज्जीवकृतक्रियाफलततेर्दानेषु सक्तस्सदा संसारं विदधासि जागतमहो सर्वज्ञ सर्वेश्वर! ॥ 94॥ माया तेऽस्तु वशा वशानि करणानीशान सन्त्वञ्जसा जन्मव्याधिजरामृतिप्रभवजं दुःखं न जात्वस्तु वा । आत्मानन्दमहाविभूतिकलने योगेन शम्भो जग\- त्संसारः प्रतिबन्धको न हि कुतोऽत्यापन्नरक्षादिभिः ॥ 95॥ गार्भे मार्तमितीह मर्त्यसहजं सन्त्यज्य दुःखद्वयं संसारे परदुःखहीनमनुजस्सम्राड् दरिद्रोऽपि वा । नो दृश्येत भवत्समग्रकरुणापीयूषभाक्कश्चन स्याच्चेत्कोटिमितेषु शङ्कर भवेन्मर्त्येषु वाऽन्येषु वा ॥ 96॥ सेनानीः द्युसदां तवौरससुतस्कन्दो गणानां पति\- श्चान्यस्तावकसर्वशक्तिकलितौ द्वावर्थदेहे वथूः । एका मूर्ध्न्यपरा कुटुम्बमपरं प्राणिप्रपञ्चात्मकं भर्तव्यं भवतो भवेऽतिविपुलो रागोऽज्ञहृद्गोचरः ॥ 97॥ सर्वाङ्गीणकभूतिधारणमलं वासश्श्मशानावनौ मुण्डस्रग्धरणं कपालकरता नागालिभूषाकृतिः । दिग्यासस्त्वमशेषविष्टपमहासाम्राज्यनाथस्य ते वैराग्यं भवगाम्यनन्यसदृशं सुव्यञ्जयन्तीश्वर! ॥ 98॥ रागारागयुगं भवे भव तवायत्तं तु लोकोत्तरं मायाया मनसोऽपि वक्ति वशतां लोकोत्तरामीश्वर । संसारे सरतां मनो यदि वशं मायापि सा स्याद्वशा वश्येते यदि पद्मपत्रजलवद्बध्नाति तान्नो भवः ॥ 99॥ वश्यं यस्य मनो विवेकवशगं वश्यानि सर्वेन्द्रिया\- ण्याक्रष्टुं विषयान्न शक्नुयुरपावृत्तात्मवृत्तेस्ततः । आनन्दस्सहजस्फुरेद्धृदि न तं लिम्पेत्तु बाह्यं सुखं दुःखं वा विषयागतं बधिरजात्यन्धादिवच्छङ्कर ॥ 100॥ विद्या सद्गुरुसंप्रसादसमनुप्राप्ता विवेकं दिशे\- द्धर्मो निष्फलकामनस्सुविहितस्तं वर्धयेच्चेतसः । शुद्धिं संविदधच्छमाद्युपहितामन्तर्बहिः कल्मषे निर्णुद्येश्वर निर्मलां त्वयि दृढां भक्तिं दिशेत्तारिकाम् ॥ 101॥ अज्ञानं विविधं रुणद्धि हृदयं प्रज्ञानमीषच्च नो विज्ञानं विविधं वशं तव विभो सर्वज्ञ सर्वेश्वर । संसाराम्बुधिशोकवीचिवलयभ्रान्तस्य मेऽहर्निशं भक्तिं चेत्तरणिं ददासि न कदा वा स्यात्कथं निर्वृतिः ॥ 102॥ ब्रह्मानन्दमहाविभूतिगमकं ज्ञानं प्रभो दुर्लभं कामक्रोधमुखारिवश्यविषयव्राताऽतिमुग्धात्मनाम् । दूराणां शममुख्यमित्रविततेस्संसारदुर्वासना\- दुष्टानां सततार्थकामसुखसन्धानातुराणां शिव! ॥ 103॥ साङ्गां वेदचतुष्ट्रयीं पठतु वा षड्दर्शनीसंयुतां वेदान्तानखिलांश्च भाष्यनिवहैः क्रोडैरधीतां बुधः । नाऽन्तश्शत्रुहृषीकवर्गविजये किं त्वर्थकामार्जने । साधीतिस्सहकारिणी कथमहो! ज्ञानोदयोऽस्येश्वर ॥ 104॥ अत्युच्चाम्रशिरोगतं फलमिवाधस्थस्य पङ्गोर्यथा दुष्प्राप्यं भवभोगमुग्धमनसां ज्ञानं परब्रह्मणः । कस्मिन्वापि युगे भवत्सुकरुणा लब्धात्मतत्त्वान्विना घोरे दुर्विषयैकभोगनिरतस्वान्ते कथं स्यात्कलौ ॥ 105॥ श्रीरामेश पुरा श्रितावनपरश्श्रीदक्षिणामूर्त्यभि\- ख्याकात्मा वटवृक्षमूलवसतिर्वृद्धात्मशिष्यालये । मौनेनैव परात्मतत्त्वमखिलं प्रादर्शयस्सम्यगि\- त्याहुस्तत्त्वविदस्तथा यदि कृपा ज्ञानं सुलभ्यं तदा ॥ 106॥ अस्मिन्नेव कलौ युगे निगमवाक्सिद्धान्तसम्बोधन\- द्वारेणात्मपरात्मतत्त्वगमकं भाष्यं तु शारीरकम् । सम्बध्यापि च पद्मपादमुखसच्छात्रेभ्य ईश स्वयं श्रीमच्छङ्करदेशिकेन्द्रवपुषा तत्त्वं न वोपादिशः ॥ 107॥ बौद्धादिश्रुतिमार्गरोधिकुमतव्याप्ते धरामण्डले नष्टप्रायसमस्तधर्मनिवहे श्रीशङ्करावातरः । कालेयानि मतानि तान्युपनिषत्तत्त्वान्वयैर्युक्तिभि\- र्वादे खण्डयता त्वया श्रुतिशिरोमार्गस्मुसंस्थापितः ॥ 108॥ दत्तात्रेयमुखावतारनिवहं स्वीकृत्य नानाकला गूढार्थानुपदिष्टवान्करुणया शिष्येभ्य ईशाऽखिलान् । वात्सल्यं कियदस्ति ते श्रितततौ श्रीजामदग्न्याय त\- त्पुत्रेणैव सहाखिलश्रुतिकलाध्याप्ति स्फुटं वक्ति नः ॥ 109| संसारे विषयोपभोगविततिप्राप्यार्थकामार्जने संसक्तस्य सदापि धर्ममधरीकृत्य प्रवृत्तस्य मे । प्राप्ता दुःखततिर्विरक्तिरपि वा विश्रान्तिरीषच्च न क्व ज्ञानेऽधिकृतिर्न वाऽनवरता भक्तिश्च का मे गतिः ॥ 110॥ नाम्नायोदितकर्मजालमसकृन्नित्यं च नैमित्तिकं सश्रद्धं चरितङ्क्व चेष्टमपि वा पूर्ते जनावत्र मे । चेतश्शुद्धिरिहाप्यमुत्र च सुखव्रातस्य भुक्तिश्च वा शम्भो स्यान्नु कथं विमुक्तिसरणिस्त्वत्यन्तदुरा प्रभो! ॥ 111॥ कर्माण्याचरितानि वैधविदितस्स्वीयं फलं प्रापय\- न्त्यात्मानं च पुनन्ति कामरहितं वेदोदितानि प्रभो! | काम्यान्यल्पनिजाङ्गलोपघटनेऽप्यत्यन्तसोपद्रवा\- ण्याराद्घ्नन्ति च देव! सत्फलगतिर्दूरा विधेर्वैकृतात् ॥ 112॥ कर्माण्याचरितुं शरीरकरणार्थाढ्यात्मशक्त्यादिकं श्रद्धा चापि दृढाऽलसत्वविरहाद्यावश्यकानीश्वर! | क्वैतान्यत्र कलावधर्मगमके सर्वांशदौर्बल्यदे नास्तिक्यप्रबलेऽर्थकामनिरते नृणां घटेरन् प्रभो! ॥ 113॥ जातानां मरणं न पश्यति जनः को वा नृणां भूतले वृद्धिं वा जननं च नित्यश इदं नित्यक्रियाचक्रकम् । वीक्ष्यापि स्वकनित्यतां तु मनुते मोहादकृत्येष्वलं भोगार्थी यतते सदेन्द्रियवशो मर्त्यः कथं निर्वृतिः ॥ 114॥ एकां भक्तिमिह स्थिरां त्वयि कलौ संसारसन्तारिका\- माहुर्वृद्धजनास्समस्तसुखदां तापत्रयोन्मूलिनीम् । सत्सङ्गाच्चरितश्रुतेस्समुदितानामानुकीर्तेः स्मृते\- र्मूर्तेस्ते गुणसंस्तुतेर्मनुजपाभ्यर्चादिभिस्सा स्थिरा ॥ 115॥ जिह्वा वक्ति सहस्रशः प्रतिदिनं स्वीयार्थकामाश्रयान् शब्दानैहिककार्यसिद्ध्यनुगुणान्नानाविधान्मे शिव! | अत्रामुत्रसुखप्रदानखिलदुष्पापाटवीदाहकान् शब्दांस्त्वद्गुणनामकीर्तनपरान्नो वक्त्यभीष्टार्थदान् ॥ 116॥ श्रोत्राभ्यां परमेश तावककथा नाकर्णिताश्श्रद्धया हस्ताभ्यान्नशिरोऽभिषेचितमलंशुद्धोदकेनप्रभो! | लूनैर्बिल्वदलादिभिस्तव पदद्वन्द्वं न वा पूजितं पादाभ्यां न गतं त्वदालयपदं शम्भो! कथं निवृतिः ॥ 117॥ अष्टाङ्गैरभिवन्दनं तव पदाम्भोजाय जानामि नो चेतो जातु न तावकस्मृतिरतं संसारसम्मोहितम् । जानामीश भवत्पदाब्जयुगलीसेवां भवोत्तारिकां तच्छोकानुभवेऽपि मुञ्चति न मां मोहः पिशाचो यथा ॥ 118॥ आपत्सु स्मरणं गुणस्तुतिमुखैस्तन्निस्सृतेर्विस्मृतिः सम्पत्सु स्मरणं न जातु तनुते चौर्यं न्विदं चेतसः । आस्तिक्यं विपदीश सम्पदि पुनर्नास्तिक्यमेतत्कला\- वास्तिक्यं निजकामपूर्तिफलकं शम्भो कथं निर्वतिः ॥ 119॥ या विद्या पठिता मया गुरुकृपासाह्येन सा शङ्करा\- .अश्रान्तं स्वीयकुटुम्बपोषणविधौ पर्यापिताभूदहो ! धर्मानुष्ठितये परात्मगतये भक्त्या भवत्सेवने नैवासीत्सहकारिणी परमघानुष्ठानतोऽवारयत् ॥ 120॥ पापान्याचरितान्युरूणि न मया पुण्यानि वा कानिचि\- न्नित्यानीश! यथाकथञ्चन निमित्ताप्तान्यकार्षं विभो! | आस्तिक्यं हृदयेऽस्ति दुर्ग्रहगतेश्चित्तं त्वदाराधने लग्नं नैव भवेन लम्पटमिहामुत्रापि का मे गतिः ॥ 121॥ ऐश्वर्यं विविधं कलाश्च सकला अज्ञाननिर्मूलकं विज्ञानं विविधं परात्मविषयं ज्ञानं तु तत्तात्विकम् । सर्वाश्शक्तय ईश तेऽतिविवशा नादेयमीषच्च ते भक्तेभ्यश्शिव मूढधीर्नभजते त्वामाशुसन्तोषिणम् ॥ 122॥ पुष्पैर्बिल्वदलैस्सिताक्षतमुखैर्गन्धादिभिः पूजने श्रान्तिः काऽमलवारिणाऽभिषवणे मन्त्रानुवादैस्समम् । त्वत्पञ्चाक्षरमन्त्रमानसजपे त्वन्मूर्तिसन्दर्शने त्वन्नामोच्चरणेऽपि हन्त विमुखं चित्तं कलेः प्राभवात् ॥ 123॥ संसारेऽस्ति कियत्सुखं कियदथो दुःखं च जानेऽखिलं दुःखान्येव निरन्तराणि सततं भुक्तानि किञ्चित्सुखम् । तच्चापि क्षणिकं तदर्जनकृते दुःखं तु नानाविधं शम्भो भुज्यत एव किन्तु विरतं संसारतो मे न हृत् ॥ 124॥ ज्ञात्वापीश! भवत्पदाब्जभजनं सार्वार्थसंसाधकं नासारज्जुविकृष्यमाणवृषवद्व्यामोहपाशैदृढम् । कृष्टस्संसृतिगैश्चरामि सततं खिन्नोऽर्थसंसिद्धये सापि स्यात्कथमीश तावककृपापाङ्गप्रसारं विना ॥ 125॥ ये प्राचीनजनिव्रजेऽनितरया भक्त्या समाराध्नुव\- न्ध्यानैर्मन्त्रजपैस्तवैरभिषवैरचोदिभिश्श्रद्धया । सर्वेश्वर्ययुता अवाप्य मनुजानन्दैरशेषैर्युताः प्रज्ञानप्रतिभाञ्चितात्मधिषणा विज्ञानतेजोऽन्विताः ॥ 126॥ ते त्वामत्र च जन्मनीश्वर भवत्पादारविन्दाश्रयाः प्राग्जन्मानुगतात्मसंस्कृतिबलादाराध्नुवन्ति प्रभो! | धन्या भुक्तिमिहाप्यमुत्र विविधामासाद्य मुक्तिं जना अन्ते प्राप्नुयुरीश भक्तिबलसंप्राप्तात्मबोधोदयात् ॥ 127॥ ये च त्वत्पदपद्मभक्तिविमुखास्संसारसेवारता धर्मे मुक्तिपथं विहाय गिरिजानाथार्थकामाश्रयाः । तेषां प्राक्त नपुण्यपाकवशतो भुक्तेरिहाणोर्गता\- वप्यामुष्मिकभुक्तिरीश कथमासीदेद्विमुक्तिःकथम् ॥ 128॥ भक्त्या त्वत्पदपद्मचिन्तनपरः कृत्वा शरण्यं दृढं त्वामेवात्मनि चेतसा सुभजते सर्वेश्वरं सन्ततम् । तस्मिन्नाशु भवान्प्रवान्प्रसद्य दिशति झानं विमोहापहं सर्वज्ञत्वमुपेत्य मुक्त इह स स्यान्नान्यथेति ध्रुवम् ॥ 129॥ मोहं मे हर संसृतौ हृदयगं तापत्रयं निर्णुदन् विश्रान्तिं दिश चेतसो जहि रिपूनन्तस्थितान्शङ्कर ! भक्तिं मे दिश भुक्तिमुक्तिफलदां नानाविधां सुस्थिरां मायां मय्यपवर्तयाशु शरणं यातोऽस्मि किं वा दिश ॥ 130॥ याचे नाहमिदन्तया किमपि यत्सर्वज्ञ मे वेत्सि त\- द्देयं नित्यसुखप्रदं विविधदुस्तापापहं शङ्कर! भक्तिं त्वत्पद्मयोरविरतामेकां तु याचे सदा शक्तिं दुर्विषयापवारणपटुं चित्तस्य निग्राहिणीम् ॥ 131॥ त्वन्नामानि गृणन्त्यजस्रमपि मे जिह्वाऽस्तु संशोधिता श्रोत्रे त्वच्चरितामृताऽऽक्लनतस्स्यातां तु पूते सदा । नेत्रे तावकदिव्यविग्रहसमालोकैश्च संशोधिते पाणी भव्यभवत्पदार्चनमुखैस्स्यातां विभो शोधितौ ॥ 132॥ चित्तं संसरतात्सदापि सकलैस्साकं हृषीकैर्भव\- त्पादाम्भोरुहचिन्तने च मनने नानामहिम्नां तव । मूर्धा साञ्जलिबन्ध ईशमहिमव्रातास्पदत्वत्पद\- द्वन्द्वाम्भोजयुगाभिवन्दनविधौ नम्रं सदा वर्तताम् ॥ 133॥ माभृद्धर्मपराङ्मुखं मम मनः कालेयदुर्वासना\- ग्रस्तं वा विषयोपभोगनिरतं भूयाद्विवेकाञ्चितम् । मायामोहमहाहिपाशदृढसम्बद्धं भवाम्भोधिदु\- र्वीञ्चीभृतमहाव्यथाऽऽकुलहृदं मामुद्धराश्वीश्वर! ॥ 134॥ श्रीरामेश! भवत्प्रसादवशतः कर्मावनौ भारते प्राप्तं मानवजन्म दुर्लभतमं तत्रापि विप्रान्वये । विद्याप्यागमिकी हिताऽहितपरिज्ञानं च किञ्चिद्यशो\- .अप्येतत्सर्वमनर्थकं भवति मे त्वत्सेवनाभावतः ॥ 135॥ तारुण्यं वयसो गतं शिव चतुष्षष्ट्यात्मकं वर्तते प्राप्तं वार्धकमिन्द्रियेषु पटुता याताऽखिलाङ्गेषु च । आधिव्याधिनिपीडितोऽस्मि सततं नैवार्थकामावपि प्राप्तौ धर्मकथापि नैव कथमुत्तारो भवाम्भोनिघेः ॥ 136॥ व्यग्रोऽहं जनिमृत्युमोहलहरीशोकोग्रवीचीमहा\- वेगाघातपरम्परातिभयदे संसारघोराम्बुधौ । मग्नश्शङ्कर यापयामि समयं त्वद्भक्तिनौका कदा लभ्येतेति सुखप्रदा यदि दिशेस्तामत्र शम्भो सुखी137॥ दीर्घायुर्दिश मे शरीरपटुतामरोग्यभाग्यान्विता\- माधीन्मे शमयैहिकान्ममम मनस्त्वत्सेवनव्यापृतम् । पूतत्वद्गुणवर्णनैकनिरतां मत्काव्यकन्यां कुरु श्रीरामेश विभो त्वदीयकरुणामव्याजतस्सारय ॥ 138॥ मार्कण्डेयमहामुनिप्रभृतयस्त्वद्भक्तिकाष्ठाश्रयाः श्रीमृत्युञ्जयमृत्युमेव किल ते जित्वा सदोपासते । सर्वज्ञास्सततं यतः पशुपतिस्त्वं कीर्त्यसे संसृतेः पाशैर्बद्धमवेश मां करुणया त्वव्याजया शङ्कर! ॥ 139॥ विश्रान्तिर्मनसः कदापि घटते सांसारिकव्यापृति\- व्राताश्रान्तपरिभ्रमान्न शिव मे शिष्टार्थचिन्ताभरात् । ध्याने ते भगवन्मनोर्जपविधौ मूर्त्यर्चनादौ च वा कालो मे लगति क्षणोऽपि न कथं संसारतो निस्सृतिः ॥ 140॥ भक्तिर्मे त्वयि वर्तते हृदि दृढा श्रद्धापि सांसारिकं निर्णुद्याखिलतापवर्गममलं ज्ञानं दिशन् संसृतेः । बन्धान्मोचयसि त्वमेव शरणीयोऽसीति चाऽथापि मे दुष्कर्माप्तफलावरोधबलतो नोपासना सिद्धयति ॥ 141॥ अव्याजां करुणां प्रसार्य भगवन् दीनं दयालोऽव मां शम्भो! संसृतिसागरोर्म्यभिहतं श्रीरामलिङ्गेश्वर । मोहं मेऽपनुदात्मगं भगवतं ज्ञानं दिशाध्यात्मिकं शम्भो! त्वां शरणं गतोऽस्मि शरणापन्नावनैकव्रत ॥ 142॥ कालेयाखिलकल्मषाक्रमणतो भ्रष्टान् स्वधर्मव्रजात् सर्वाधर्मपरात्मनो नरपतीन्नॄश्चापि दृष्ट्वा भृशम् । धर्माधर्मविदो मनश्शिव न वाचे खिद्यते विप्लवै\- रव्याजां करुणां प्रसार्य कलिनिग्राहीह धर्मानव ॥ 143॥ संसारोऽयमसारैत्यनुभवैर्जानन्नपिक्लेशकै\- र्नित्यं तैर्बहुरूपकैरुपगतैर्मोहो जहातीह न । त्वत्पादाश्रयणं सुखावहमहो प्राप्नोति नो जातुचित् शम्भोऽव्याजकृपां प्रसार्य भगवन् मां पाहि दीनं विभो ॥ 144॥ घोरे त्वत्र महाकलौ विपदि वा ये त्वां स्मरेयुर्जनाः तान् पापानपि चाशुतोषिपदभाक्त्वं रक्ष कारुण्यतः । कालो दूरतरः कलेर्हरिकृपा दत्तोऽस्ति कर्मावना\- वस्यां वैदिकवर्त्म रक्ष भगवन् श्रीरामलिङ्गेश्वर ॥ 145॥ ये भक्ता मननेन चात्मसु विमुक्त्यध्वानुसन्दर्शकं स्तोत्रं तेऽवहितात्मभिः पुनरधीयेरन् दृढश्रद्धया । ते भक्त्येह भजेयुरीश भवसन्तापापहं त्वां सदा संसारे सुखिनो विमुक्तिपथगास्त्वत्कारुणीमाप्नुयुः ॥ 146॥ आत्रेयान्वयसिन्धुकौस्तुभसुधीलक्ष्मीनृसिंहात्मजः कल्यःपुल्य उमामहेश्वरस्कृती फण्यम्बिकागर्मजः । श्रीविद्वत्कविसार्वभौमपदभाक् श्रीरामलिङ्गेश्वरं भक्त्याऽनूनवदस्त्वनेन भगवान् प्रीतोऽखिलार्थप्रदः ॥ 147॥ अभिनवपण्डितराजाद्यभिरूपसभाप्तबिरुदनवरत्नः । स उमामहेश्वरसुधीस्तवराजमिमं बभाण विबुधमुदेऽस्तु ॥ 148॥ इति श्रीमत्सप्तगोदापरान्तर्गतोभयगोदावरीमध्यस्थ श्रीकोनसीममण्डलमण्डनायमानमुङ्गण्डापराभिधान\- मुनिखण्डमहाग्रहारवास्तव्य श्रीविद्यावाचस्पति, विद्वत्कविरत्न, अभिनवपण्डितराज, महोपाध्याय, वैयाकरणकेसरि, धर्मोपन्यासकेसरि' इत्यादिविविध\- बिरुदविभूषित श्रीविद्वत्कविसार्वभौम पुल्योमामहेश्वर\- कृतिकृतिषु श्रीरामलिङ्गेश्वरस्तवराजस्मम्पूर्णः ॥ श्रीशिवपादारविन्दसमर्पितो विजयतां तमाम् । हेमलम्बिर्मार्गशिरशुक्लदशमीभानुवासरः । di 1\-12\-57॥ ## Encoded by Sivakumar Thyagarajan Iyer Proofread by Sivakumar Thyagarajan Iyer, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}